Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 958
________________ अलियवयण 774 - अभिधानराजेन्द्रः - भाग 1 अलियवयण दव्वे खेत्ते काले, भावे लहुसगं मुसं होति। एतेसिंणाणत्तं,वोच्छामि अहाणुपुष्वीए।६०। णाणत्ते विसेसो, आणुपुव्वीए दव्वादिउवन्नासकमेण वक्खाणं / इमे दव्वादि उदाहरणादव्वे वत्थपयादिसु,खेत्ते संथारवसहिमादीसु। कालेऽतीतमणागा, भावे भेदा इमे होंति / / 61 // पढमपादस्स वक्खाणंमज्झ पुणो णेस तुहं, णयावि सो तस्स दव्वतो अलियं। गोरस्संच भणंते, दव्वंभूते व जं भणति // 62|| वत्थं पायं च सहसा भणेजा- मज्झ एस, ण तुज्झं, सहसा गोः अश्वं ब्रूते, द्रव्यभूतो वा अनुपयुक्त इत्यर्थः। अहवा दव्वालियं इमंवत्थं वा पायं वा, अण्णेणुप्पाइयं तु सो पुट्ठो। भणति मए उप्पाइय, दव्वा अलियं भवे अहवा॥६३।। वत्थपात्तादि अन्नेण उग्गमिया, अण्णो भणइ- मए उप्पाइया।दव्यओ अलियं गयं। खेत्तओ (संथारवसतिमादीसु इत्यादि) अस्यव्याख्या - णिसिमादीसंमूढो, परसंथारं भणाति मज्झे णं। सो खेत्तवसही व अण्णेऽणुग्गमिया बेति तु मए त्ति॥६॥ (णिसि त्ति) राईए अंधकारसंमूढो परसंथारभूमि अप्पणो भणइ / मासकप्पपाउग्गं वा वासावासपाउग्गं वा खित्तं वसही रिउखमा अण्णेऽणुग्गमिया भणाति- मए त्ति / खित्तओ वा मुसावाओ गओ। 'कालातीतमणागए त्ति' अस्य व्याख्या - केणुवसमितो सड्ढो, मए त्ति उवसामितोऽणयाऽतीए। को णु हु तं उवसामे, अणातिसत्तो अहं एस // 65|| एको अभिग्गहमिच्छोएगेण सामिणा उवसामिओ। अन्नो साहू पुच्छिओकेणेस सड्ढो उवसामिओ? अन्नया विहरंतेण मए त्ति / अवंतीए एगो अभिग्गहमिच्छो अरिहंतसाहुपडिणीओ। साहूण य समुल्लावो-को णु तंउवसामेज ? तत्थएगो साहू अणाति सत्तो भणति- सोय अवस्संमया उवसामियव्यो। एवं एष्यकालं प्रति मृषावादः / अधवा कालं पडुच इमो मुसावादोतीतम्मि, य अट्ठम्मी, पञ्चुप्पण्णे यऽणागते चेव। विधिसुत्ते जं भणितं, भणाति णिस्संकितं भावे // 66 // तीतमणागतपडुप्पन्नेसुकालेसुजं अपरिन्नायं तं निस्संकियं भासंतस्स मुसावाओ भवति। विधिसुत्तं दसवेयालियं, तत्थ विवक्कसुद्धी। तत्थ जे कालंपडुच मुसावायसुत्ता, तेइह दट्ठव्वा / / भावे भेओ इमोति। नि०चू०२ उ०। तेषां च षण्णामपि यथाक्रममियं प्ररूपणा, तामेव प्ररूपणां चिकीर्षुरलीकवचनविषयां द्वारगाथामाह - वत्ता वयणिज्जो वा, जेसु य ठाणेसु जा विसोही य। जे य भणओ अवाया, सपडीपक्खा उणेयव्वा / / यो वक्ता अलीकवचनभाषकः, यश्च वचनीयः, अलीकवचनं यमुद्दिश्य भण्यते, येषु च स्थानेष्वलीकंसंभवति,यादृशीचतत्रशोधिः प्रायश्चित्तम्, ये चाऽलीक भणतो अपाया दोषाः, ते सप्रतिपक्षाः साऽपवादा अत्र भणनीयतया ज्ञातव्याः / इति द्वारगाथासमासार्थः / साम्प्रतं तामेव विवृणोति आयरिए अभिसेगे, भिक्खुम्मि य थेरइ य खुड्डे य। गुरुगा लहुगा गुरुलहु-भिण्णे पडिलोम बिइएणं // इहाऽऽचार्यादिर्वक्ता, वचनीयोऽपि एकैकतरः / तत इदमुच्यतेआचार्यमलीकं भणति चतुर्गुरु, अभिषेकं भणति चतुर्लघु, भिक्षु भणति मासगुरु, स्थविरं भणति मासलघु, क्षुल्लकं भणति भिन्नमासः / (पडिलोम बिइएणं ति) द्वितीयेनाऽऽदेशेनैतदेव प्रायश्चित्तं प्रतिलोम वक्तव्यम्। तद्यथा- आचार्यमलीकं भणति भिन्नमासः, अभिषेकं भणति मासलघु, एवं यावत् क्षुल्लकं भणतश्चतुर्गुरु, एवमभिषेकादीनामप्यलीक भणतां स्वस्थाने परस्थाने च प्रायश्चित्तमिदमेव मन्तव्यम्।अभिलापश्चेत्थं कर्त्तव्यः - अभिषेक-माचार्ये अलीकं भणति चतुर्लघु इत्यादि। तत् तु अलीकवचनं येषु स्थानेषु संभवति, तानि सप्रायश्चित्तानि दर्शयितुकामो द्वारगाथाद्वयमाह - पयला उल्ले मरुए, पचक्खाणाय गमणा परियाए। समुदेससंखडीओ, खुडापरिहारियमुहीओ॥ आवस्सगमणं दिसासु एगकुले चेव एगदवे य॥ पडियाखित्तागमणं,पडियाखित्ताय जणयं॥ प्रचलापदमापदं मरुकपदं प्रत्याख्यानपदं गमनपदं पर्यायपदं समुद्देशपदं संखडीपदं क्षुल्लकपदंपारिहारिकपदं (मुहीओत्ति)पदैकदेशे पदसमुदायोपचाराद्घोटकमुखीपदम्, अवश्यं गमनपदं दिग्विषयपदं, एककुलगमनपदं, एकद्रव्य-ग्रहणपदं, प्रत्याख्याय गमनपदं, प्रत्याख्याय भोजनपदं चेति द्वारगाथाद्वयसमासार्थः / अथैतदेव प्रतिद्वारं विवृणोति - पयलासि किं दिवा? ण य, पयलामिलहु दुह णिण्हवे गुरुगा। अन्नदरसितनिण्हवे, लहुगा गुरुगा बहुतराणं। कोऽपि साधुर्दिवा प्रचलायते, स चाऽन्येन साधुना भणितः - किमेवं दिवा प्रचलायसे? स प्रत्याह-न प्रचलाये, एवं प्रथम-वारं निहवानस्य मासलघु, ततो भूयोऽप्यसौ प्रचलायितुं प्रवृत्तः। तेन साधुना भणितः - मा प्रचलायिष्ठाः। स प्रत्याह-न प्रचलाये। एवं द्वितीयवारं निह्नवेमासगुरु / ततस्तथैव प्रचलायितुं प्रवृत्तः, तेनच साधुना अन्यस्य साधोदर्शितःयथैवं प्रचलायते, परं न मन्यते, ततस्तेनाऽन्येन साधुना भणितोऽपि यदि निहनुते, तदा चतुर्लघु / अथ तेन साधुना बहुतराणां द्वित्र्यादीनां साधूनां दर्शितः, तैश्च भणितोऽपि यदि निह्नते, तदा चतुर्गुरु। निण्हवणे निण्हवणे, पच्छित्तं वड्डए उ जा सपयं / लघुगुरुमासो लहुगो, लहुगादी बायरे हुंति॥

Loading...

Page Navigation
1 ... 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078