Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अरिहंतसक्खिय 769 - अभिधानराजेन्द्रः- भाग 1 अरूय अरिहंतसक्खिय-न०(अर्हत्साक्षिक) अर्हन्तस्तीर्थकरास्ते साक्षिणः रुणवराऽवभासमहाभद्रौ, अरुणवराऽवभाससमुद्रे अरुणवराऽवभाससमक्षभाववर्तिनो यत्र तत् / “शेषाद्वा'' 17 / 3 / 175 / इति (हैम) वराऽरुणवराऽवभासमहावरौ देवौ। सू० प्र०१६ पाहु० जी० चं० प्र०। सूत्रेण कप्रत्ययविधानादर्हत्साक्षिकम् / अर्हद्भिः कृतसाक्षित्वे, पा०। / अरुणाभ-पुं०(अरुणाभ) अरुणकान्तौ, चन्द्रं गृह्णतो राहोर्दशमे अरिहंतसमणसिजा-स्त्री०(अर्हच्छ्रमणशय्या) अर्हतां श्रमणानां च / कृत्स्नपुद्गले, सू०प्र०२०पाहु०। विमानभेदे, स०८समा स्थाo शय्याऽर्हच्छ्रमणशय्या। चैत्याऽऽलयोपाश्रयरूपासु शय्यासु, जीता अरुणुत्तरवडिंसग-न०(अरुणोत्तराऽवतंसक)। विमानभेदे, स०८ सम० अरिहंतसासण-न०(अर्हच्छासन) जिनाऽऽगमे, प्रश्न०५ संव० द्वा०। अरुणोदग-पुं०(अरुणोदक) अरुणद्वीपस्थपरितः प्रसृते समुद्रे, अरुणोदे अरिहंतसिजा-स्त्री०(अर्हच्छया) चैत्यगृहे, ध०२ अधिका समुद्रे सुभद्र-मनोभद्रौ देवौ। सू० प्र०१६ पाहु०। चं० प्र०) द्वी० भ०| अरिहदत्त-पु०(अर्हद्दत्त) आर्यसुस्थित-सुप्रतिबुद्धयोः पञ्चमे शिष्ये, अरुणोववाय-पुं०(अरुणोपपात) अरुणो नाम देवः, तत्समयनिबद्धो कल्प०८ क्ष० ग्रन्थस्तदुपपातहेतुररुणोपपातः। संक्षेपिकानांदशानां षष्ठेऽध्यने, स्था०। अरिहदिण्ण-पुं०(अर्हद्दत्त) सिंहगिरेश्चतुर्थे शिष्ये, कल्प०८क्षा नन्द्यध्ययनटीकायां चूर्णिकारो भावयतिअरुउवसग्ग-पुं०(अरुगुपसर्ग) रोगरहिते उपसर्ग, तंगा जाहे तमज्झयणं उवउत्ते समाणे अणगारे परियट्टइ, ताहे से * अरूपोपसर्ग-पुं०। आर्षत्वाद्वकारलोपः। रूपरहिते उत्पाते, तं० अरुणे देवे ससमयनिबद्धत्तणओ चलियासणे संभमुभंतलोयणा अरुग-न०(अरुक) व्रणे, "अरुगइहरा कुत्थई"।बृ०३ उ०। पउत्तावही विण्णाय हट्ठपहढेचलचवलकुंडलधरे दिव्वाए जुईए, अरुण-पुं०(अरुण) नन्दीश्वरवरसमुद्रस्य परतोऽरुणोदसमुद्रपरिवेष्टिते दिव्वाए विभूईए, दिव्वाए गईए, जेणामेव से भगवं समणे निग्गंथे द्वीपभेदे, स च वृत्तवलयाऽऽकारसंस्थानसंस्थितः / तत्र अशोक- अज्झयणं परियट्टे माणे अत्थेइ, तेणामेव उवागच्छद। वीतशोकौ देवौ / सू० प्र० 16 पाहु०। अनु० द्वी० जी०। प्रज्ञा० नं०] उवागच्छित्ताभत्तिभरोणयवयणे विमुक्कवरकुसुमगंधवासे उवेइ। स्था०। "रुयगा उ समुदाओ, दीवसमुद्दा भवे असंखिज्जा / गंतूण होइ उवयइत्ता ताहे से समणस्स पुरतो ठित्ता अंतहिए अरुणो, अरुणो दीवो तओ उदही' // 64 // द्वी० / कयंजलीओउवउत्ते संवेगविसुज्झमाणज्झवसाणे तमज्झयणं हरिवर्षनामाऽकर्मभूमिवृत्तवैताठ्यपर्वतस्याऽधि-पतौ देवे, स्था० सुणमाणे चिट्ठइ। सम्मत्ते अज्झयणे भणइ-भयवं! सुसज्झाइयं 4 ठा० 3 उ०ा अरुणोपपातग्रन्थप्रतिपाद्ये देवे, स्था०१०ठा०। उपा०। सुसज्झाइयं, वरं वरेहि ति, ताहे से इहलोयनिप्पिवासे सू० प्र०ा विमानभेदे, अरुणादीनि दश विमानानि, यथा- "अरुणे 1 समतणमणिमुत्ताहललेठुकं चणे सिद्धवररमणिपडिबद्धअरुणाभे २खलु, अरुणप्पह 3 अरुणकंत 4 सिढे 5 / अरुणज्झएयछट्टे निब्भराणुरागे समणे पडिभणइ- न मे भो ! वरेणं अट्ठो त्ति। 6, भूय ७वडिंसेगवेकीले 10" // 5 // शिष्टादिनामान्यरुणपदपूणि ततो से अरुणदेवे अहिग-यरजायसंवेगे पयाहिणं करेत्ता वदंइ, दृश्यानि। उपा०६ उ०। ऋ-उनन् / सूर्ये, सूर्यसारथौ, गुडे, सन्ध्यारागे, नमंसइ, वंदित्ता, नमंसित्ता पडिगच्छदानं०। निःशब्दे, दानवभेदे, कुष्ठभेदे, पुन्नागवृक्षे, अव्यक्तरागे, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्तयति, तदाऽसावरुणो देवः कृष्णमिश्रितरक्तवर्णे च / तद्वति, त्रि०ा कुडकुमे, सिन्दूरे च / न० स्वसमयनिबद्धत्वाचलितासनः संभ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तमञ्जिष्ठायां, श्यामाकायाम्, अतिविषायां, नदीभेदे, कदम्बपुष्पायां च। द्विज्ञाय दृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया धुत्या दिव्यया विभूत्या स्त्रीला वाचा दिव्यया गत्या यत्रैवाऽसौ भगवान् श्रमणः अध्ययनं परिवर्तयति, अरुणगंगा-स्त्री०(अरुणगङ्गा) महाराष्ट्रजनपदभूमौ वहति नदीभेदे, ती० तत्रैवोपागच्छति। उपागत्य च भक्ति-भराऽवनतवदनो विमुक्तवरकुसुम२८ कल्प। वृष्टिरवपतति।अवपत्य चतदातस्य श्रमणस्य पुरतः स्थित्वाऽन्तर्हितः अरुणप्पभ-पुं०(अरुणप्रभ)चतुर्थेऽनुवेलन्धरनागराजे, तदावासपर्वतेच। कृताऽञ्जलिक उपयुक्तः संवेगविशुद्ध्यमाना-ऽध्यवसानः तमध्ययनं जी०३ प्रति० स्था०। विमानभेदे, उपा०६अ। राहोश्चन्द्रं गृह्णतो दशमे शृण्वन् तिष्ठति। समाप्ते च भणति- सुस्वाध्यायितं सुस्वाध्यायितमिति कृत्स्नपुद्गले, चं० प्र०२० पाहु०॥ वरं वृण्विति / ततो-ऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालोअरुणप्पभा-स्त्री०(अरुणप्रभा) नवमस्य तीर्थकरस्य निष्क्रमण टकाञ्चनः सिद्धवरवधूनिर्भरानुगतचित्तः श्रमणः प्रति भणति- न मे शिबिकायाम्, सका वरेणाऽर्थ इति ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा अरुणवर-पुं०(अरुणवर) स्वनामख्याते द्वीपे, समुद्रे च / तत्र अरुणवरे वन्दते, नमस्यति / वन्दित्वा नमंसित्वा प्रतिगच्छति / एवं द्वीपे अरुणवरभद्राऽरुणवरमहाभद्रौ, अरुणवरे समुद्रे अरुणभद्राऽ- वरुणोपपातादिष्वपि भणितव्य-मिति / स्था० 10 ठा० नं० पा० रुणमहाभद्रौ देवौ / सू० प्र० 16 पाहु०। जी०। अनु०। द०५०। द्वादशवर्षपर्यायस्य श्रमणस्य कल्पतेऽरुणोपपातः।व्य०१उ०। अरुणवरोभास-पुं०(अरुणवराऽवभास)स्वनामख्याते द्वीपविशेषे, | अरुय-न०(अरुस्) व्रणे,नाऽतिकंडूइयं सेयं, अरुयस्साऽवरज्झति। समुद्राऽविशेषे च / तत्राऽराणवराऽवभासे द्वीपे अरुणवराऽवभासभद्राऽ- | अरुषो व्रणस्याऽतिकण्डूयितं नखै: विलेखनं ने श्रेयो,

Page Navigation
1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078