Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 918
________________ अभिहाणहेउकुसल 734- अभिवानराजेन्द्रः-भाग 1 अमच्च शब्देषु हेतुसाध्यगमकेषु कुशलो दक्षोऽभिधानहेतुकुशलः / शब्दमार्गे , त्ति' प्राकृतत्वात् / अद्रव्याऽपहारे, अमारिप्रदाने, प्राणिघातनिवारणे चाऽतीव क्षुण्णे, व्य०६ उ०ा बृ०॥ च / पञ्चा०६ विव०। उपा०ध०। प्रश्न। अभिहित(य)-त्रि०(अभिहित) उक्ते, आचा०१ श्रु०८ अ०५उ०। / अमच-पुं०(अमात्य) सहजन्मनि मन्त्रिणि, कल्प०३ क्ष०ा संथा। अभीरु-त्रि०(अभीरु) भी-रुक् / न०त०शतमूल्याम्, नि०चू०। राज्यचिन्तके, प्रश्न० 4 आश्र०द्वा० नि०चू० असंकुचितपत्रत्वात्तस्या अभीरुत्वम् / वाचला सप्तप्रकारभयरहिते, राज्याऽधिष्ठायके, औ० भ०। ज्ञा०! अष्टादशानां प्रकृतीनां महत्तरे, बृ० आचा०२ श्रु०१५ अ०१उ०३चूठा सत्त्वसंपन्ने, ओघा उत्पन्नेमहत्यपि 3 उ०। अमात्यलक्षणमाह - कार्येऽबिभ्यति, बृ०१ उ०। अभीरु म कुतश्चिदपि स्तेनोभ्रामका सज्जणवयं पुरवरं, चिंतंतो अत्थई नरवतिं च / देविविधां विभीषिकां दर्शयतो न बिभेति / बृ० 1 उ०। मध्यमग्रामस्य ववहारनीतिकुसलोऽमचो एय्यारिसो अहवा।। मूर्छनाभेदे, स्था०७ठा यो व्यवहारकुशलो, नीतिकुशलश्च सन् सजनपदं पुरवरं नरपतिं च अभुंजिउं-अव्य०(अभुक्त्वा ) अननुभूयेत्यर्थे, श्रा० चिन्तयन्नवतिष्ठते, स एतदृशो भवति अमात्यः। अथवा- यो राज्ञेऽपि अभुजंतग-त्रि०(अभ्युज्यमान) अव्यापार्यमाणे, बृ०२ उ०। शिक्षा प्रयच्छति स अमात्यः। अभुत्तभोग-त्रि०(अभुक्तभोग) न भुक्ता भोगा येन स अभुक्त ___ तथा चैतदेव सविस्तरं विभावयिषुराह - भोगः / पं०व० 1 द्वा०। स्त्रीभोगानभुक्त्वा प्रव्रजिते कौमारक राया पुरोहितो वा, संघिल्लाउ नगरम्मि दो वि जणा! भावप्रतिबद्धे, नि०चू०१ उ० अंतेउरे धरिसियाऽमचेणं खिंसिया दो वि॥ अभूइभाव-पुं०(अभूतिभाव) अभूतेर्भावोऽभूतिभावः / असंपद्भावे, राजा पुरोहितश्च / वाशब्दः समुच्चये। एतौ द्वावपि जनौ (संघिल्लाउ दश०६ अ०१ उ० त्ति) संघातवन्तौ, परस्परं मरुकावित्यर्थः / नगरे वर्तते / तौ च तथावर्तमानावन्तःपुराभ्यांनिजनिजकलत्रेण धर्षितौ, अमात्येन अभूउन्मावण-न०(अभूतोद्भावन) अलीकभेदे, यथाऽऽत्मा बद्धावपि खिसितौ, निन्दापुरस्सरं शिक्षितावित्यर्थः / एष श्यामाकतन्दुलमात्रः। अथवा सर्वगत आत्मेत्यादि। ध०२ अधि०। गाथाक्षरार्थः / भावार्थः कथानकादवसेयः। तच्चेदम्- "एगो राया, तस्स अभूयाभिसंकण-पुं०(अभूताऽभिशङ्कन) न भूतान्यभि- पुरोहितो, तेसिं दोण्हं वि भजाओ परोप्परं भगिणीओ / अन्नया तेसिं शङ्कन्ते बिभ्यति यस्मात् स तथा। प्रशस्तवाग्विनयभेदे, स्था०७ ठा०। / समुल्लावो जातो / रायभन्जा भणइ- मम वस्सो राया / पुरोहियभन्जा भणइ- मम वस्सो बंभणो / तो पेच्छामो कयराए वस्सो पती। ततो अभेज-त्रि०(अभेद्य) भेद्यः सूच्यादिना चर्मवत्, तन्निषेधा- | पुरोहियभजाए भत्तं उवसाहित्ता रण्णो भज्जा भगिणी निमंतिया / रत्ति दभेद्यः / भ०२ श०५ उ०। सूच्यादिना भेत्तुमशक्ये, "तओ अभेज्जा पुरोहितो भणिओ- मए ओवाइयं कयं, जइ मम वरो अमुगो समिजिए पण्णत्ता। तं जहा- समए पएसे परमाणु'' स्था० 3 ठा०२ उ०। त्ति, ततो भगिणीए समं तव सिरे भायणं काउं जेमेमि / सो य मे वरो संपण्णो। संपयं तव मूलातोपसायं, मग्गामि। पुरोहितो भणइ-अणुग्गहो अभेजक वय-पुं०(अभेद्यकवच) परप्रहरणाऽभेद्याऽऽवरणे, मेय त्ति / रायभजाए राओ भणिओ- अज्ज रत्तिं तव पिट्ठीए विलगिउं भ०७ श०६ उf पुरोहियघरं वचामि। राया भणइ- अणुग्गहो मे, ताहे सारायं पल्लाणित्ता अभेय-पुं०(अभेद) सामान्ये अविशेषे, आ०म०वि० पिट्ठीए विलगिता पुरोहियघरं गंतुं पट्ठिया। पुरोहितो वाहणो त्ति काउं अभोग-पुं०(अभोग) अव्यापारणे संयमोपबृंहणार्थस्वसत्तायाः स्थापने, खंभे बद्धो। ताओ दो विजणीओ पुरोहियस्स उवरि मत्थए भायणं काउं बृ०१०। . पुरोहिएण धरिजमाणे भायणे भुंजंति। राजा खंभे बद्धो हयहेसियं करेइ / अभोजघर-न०(अभोज्यगृह) अहिण्डनीयकुलेषु रजकादि-संबन्धिषु, भोत्तुं गया रायभन्जा / ततो रण्णा पुरोहिएण धरिसितोमि त्ति तस्स सिरं बृ०१उ०। मुंडावियं / अमचेणं तं सव्वं नायं, पभाए राया पुरोहिओ य खिंसितो।" अभोयण-न०(अभोजन) अनभ्यवहारे, पिं० अमुमेवा- ऽर्थमाह - अमइल-त्रि०(अमलिन) स्वच्छे निर्मले, प्रश्न०४ आश्र०द्वा०) छंदाणुवत्ति तुम, मज्झं मीमसणा निवे खलिणं / निसि गमण मरुग थालं, धरेति भुंजंति तो दो वि॥ अमंगलनिमित्त-त्रि०(अमंगलनिमित्त) अङ्गस्फुरणादिषु अमाङ्गलिक तव वा पतिर्मम वा पतिश्छन्दानुवर्तीति न विमर्शव्यतिरेकेण ज्ञातुं निमित्तेषु, प्रश्न०२ आश्रद्वाला शक्यते। ततो मीमांसापरा सा परीक्षां कर्तुमारब्धा / तत्र राजमार्यया अमग्ग-पुं०(अमार्ग)मिथ्यात्वकषायादौ, ध०३ अधिo "अमग्गं नृपे खलीनमारोपितं, ततो निशि रात्रौ पुरोहितगृहे गमनं, ततो मरुको परियाणामि, मगं उवसंपज्जामि" आव०४ अ०) ब्राहाणः पुरोहितः शिरसा स्थालं धरति। तत्र च द्वे अपि भुजाते। एषा अमग्गलग्ग-पुं०(अमार्गलग्न) पार्श्वस्थादिकुतीर्थमार्गप्रवाहपतिते, गाथाक्षरयोजना। भावार्थोऽनन्तरमेव कथितः। अथ कथममात्यो द्वावपि सामान्यप्राणिनि च / दर्शक तौ शिक्षितवान् ? तत आहअमग्घा(माघा)य-पुं०(अमाघात) मालक्ष्मीः, सा च द्वेधा-धनलक्ष्मीः पडिवेसियरायाणो, सोउमिणं परिभवेण हासिहिंति। प्राणलक्ष्मीश्च / तस्या घातो हननं, तस्या-ऽभावोऽमाघातः, 'अमग्धाय थीनिजितो पमत्तो, नया रजं पि पेल्लेज्जा। 이

Loading...

Page Navigation
1 ... 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078