________________ अभिहाणहेउकुसल 734- अभिवानराजेन्द्रः-भाग 1 अमच्च शब्देषु हेतुसाध्यगमकेषु कुशलो दक्षोऽभिधानहेतुकुशलः / शब्दमार्गे , त्ति' प्राकृतत्वात् / अद्रव्याऽपहारे, अमारिप्रदाने, प्राणिघातनिवारणे चाऽतीव क्षुण्णे, व्य०६ उ०ा बृ०॥ च / पञ्चा०६ विव०। उपा०ध०। प्रश्न। अभिहित(य)-त्रि०(अभिहित) उक्ते, आचा०१ श्रु०८ अ०५उ०। / अमच-पुं०(अमात्य) सहजन्मनि मन्त्रिणि, कल्प०३ क्ष०ा संथा। अभीरु-त्रि०(अभीरु) भी-रुक् / न०त०शतमूल्याम्, नि०चू०। राज्यचिन्तके, प्रश्न० 4 आश्र०द्वा० नि०चू० असंकुचितपत्रत्वात्तस्या अभीरुत्वम् / वाचला सप्तप्रकारभयरहिते, राज्याऽधिष्ठायके, औ० भ०। ज्ञा०! अष्टादशानां प्रकृतीनां महत्तरे, बृ० आचा०२ श्रु०१५ अ०१उ०३चूठा सत्त्वसंपन्ने, ओघा उत्पन्नेमहत्यपि 3 उ०। अमात्यलक्षणमाह - कार्येऽबिभ्यति, बृ०१ उ०। अभीरु म कुतश्चिदपि स्तेनोभ्रामका सज्जणवयं पुरवरं, चिंतंतो अत्थई नरवतिं च / देविविधां विभीषिकां दर्शयतो न बिभेति / बृ० 1 उ०। मध्यमग्रामस्य ववहारनीतिकुसलोऽमचो एय्यारिसो अहवा।। मूर्छनाभेदे, स्था०७ठा यो व्यवहारकुशलो, नीतिकुशलश्च सन् सजनपदं पुरवरं नरपतिं च अभुंजिउं-अव्य०(अभुक्त्वा ) अननुभूयेत्यर्थे, श्रा० चिन्तयन्नवतिष्ठते, स एतदृशो भवति अमात्यः। अथवा- यो राज्ञेऽपि अभुजंतग-त्रि०(अभ्युज्यमान) अव्यापार्यमाणे, बृ०२ उ०। शिक्षा प्रयच्छति स अमात्यः। अभुत्तभोग-त्रि०(अभुक्तभोग) न भुक्ता भोगा येन स अभुक्त ___ तथा चैतदेव सविस्तरं विभावयिषुराह - भोगः / पं०व० 1 द्वा०। स्त्रीभोगानभुक्त्वा प्रव्रजिते कौमारक राया पुरोहितो वा, संघिल्लाउ नगरम्मि दो वि जणा! भावप्रतिबद्धे, नि०चू०१ उ० अंतेउरे धरिसियाऽमचेणं खिंसिया दो वि॥ अभूइभाव-पुं०(अभूतिभाव) अभूतेर्भावोऽभूतिभावः / असंपद्भावे, राजा पुरोहितश्च / वाशब्दः समुच्चये। एतौ द्वावपि जनौ (संघिल्लाउ दश०६ अ०१ उ० त्ति) संघातवन्तौ, परस्परं मरुकावित्यर्थः / नगरे वर्तते / तौ च तथावर्तमानावन्तःपुराभ्यांनिजनिजकलत्रेण धर्षितौ, अमात्येन अभूउन्मावण-न०(अभूतोद्भावन) अलीकभेदे, यथाऽऽत्मा बद्धावपि खिसितौ, निन्दापुरस्सरं शिक्षितावित्यर्थः / एष श्यामाकतन्दुलमात्रः। अथवा सर्वगत आत्मेत्यादि। ध०२ अधि०। गाथाक्षरार्थः / भावार्थः कथानकादवसेयः। तच्चेदम्- "एगो राया, तस्स अभूयाभिसंकण-पुं०(अभूताऽभिशङ्कन) न भूतान्यभि- पुरोहितो, तेसिं दोण्हं वि भजाओ परोप्परं भगिणीओ / अन्नया तेसिं शङ्कन्ते बिभ्यति यस्मात् स तथा। प्रशस्तवाग्विनयभेदे, स्था०७ ठा०। / समुल्लावो जातो / रायभन्जा भणइ- मम वस्सो राया / पुरोहियभन्जा भणइ- मम वस्सो बंभणो / तो पेच्छामो कयराए वस्सो पती। ततो अभेज-त्रि०(अभेद्य) भेद्यः सूच्यादिना चर्मवत्, तन्निषेधा- | पुरोहियभजाए भत्तं उवसाहित्ता रण्णो भज्जा भगिणी निमंतिया / रत्ति दभेद्यः / भ०२ श०५ उ०। सूच्यादिना भेत्तुमशक्ये, "तओ अभेज्जा पुरोहितो भणिओ- मए ओवाइयं कयं, जइ मम वरो अमुगो समिजिए पण्णत्ता। तं जहा- समए पएसे परमाणु'' स्था० 3 ठा०२ उ०। त्ति, ततो भगिणीए समं तव सिरे भायणं काउं जेमेमि / सो य मे वरो संपण्णो। संपयं तव मूलातोपसायं, मग्गामि। पुरोहितो भणइ-अणुग्गहो अभेजक वय-पुं०(अभेद्यकवच) परप्रहरणाऽभेद्याऽऽवरणे, मेय त्ति / रायभजाए राओ भणिओ- अज्ज रत्तिं तव पिट्ठीए विलगिउं भ०७ श०६ उf पुरोहियघरं वचामि। राया भणइ- अणुग्गहो मे, ताहे सारायं पल्लाणित्ता अभेय-पुं०(अभेद) सामान्ये अविशेषे, आ०म०वि० पिट्ठीए विलगिता पुरोहियघरं गंतुं पट्ठिया। पुरोहितो वाहणो त्ति काउं अभोग-पुं०(अभोग) अव्यापारणे संयमोपबृंहणार्थस्वसत्तायाः स्थापने, खंभे बद्धो। ताओ दो विजणीओ पुरोहियस्स उवरि मत्थए भायणं काउं बृ०१०। . पुरोहिएण धरिजमाणे भायणे भुंजंति। राजा खंभे बद्धो हयहेसियं करेइ / अभोजघर-न०(अभोज्यगृह) अहिण्डनीयकुलेषु रजकादि-संबन्धिषु, भोत्तुं गया रायभन्जा / ततो रण्णा पुरोहिएण धरिसितोमि त्ति तस्स सिरं बृ०१उ०। मुंडावियं / अमचेणं तं सव्वं नायं, पभाए राया पुरोहिओ य खिंसितो।" अभोयण-न०(अभोजन) अनभ्यवहारे, पिं० अमुमेवा- ऽर्थमाह - अमइल-त्रि०(अमलिन) स्वच्छे निर्मले, प्रश्न०४ आश्र०द्वा०) छंदाणुवत्ति तुम, मज्झं मीमसणा निवे खलिणं / निसि गमण मरुग थालं, धरेति भुंजंति तो दो वि॥ अमंगलनिमित्त-त्रि०(अमंगलनिमित्त) अङ्गस्फुरणादिषु अमाङ्गलिक तव वा पतिर्मम वा पतिश्छन्दानुवर्तीति न विमर्शव्यतिरेकेण ज्ञातुं निमित्तेषु, प्रश्न०२ आश्रद्वाला शक्यते। ततो मीमांसापरा सा परीक्षां कर्तुमारब्धा / तत्र राजमार्यया अमग्ग-पुं०(अमार्ग)मिथ्यात्वकषायादौ, ध०३ अधिo "अमग्गं नृपे खलीनमारोपितं, ततो निशि रात्रौ पुरोहितगृहे गमनं, ततो मरुको परियाणामि, मगं उवसंपज्जामि" आव०४ अ०) ब्राहाणः पुरोहितः शिरसा स्थालं धरति। तत्र च द्वे अपि भुजाते। एषा अमग्गलग्ग-पुं०(अमार्गलग्न) पार्श्वस्थादिकुतीर्थमार्गप्रवाहपतिते, गाथाक्षरयोजना। भावार्थोऽनन्तरमेव कथितः। अथ कथममात्यो द्वावपि सामान्यप्राणिनि च / दर्शक तौ शिक्षितवान् ? तत आहअमग्घा(माघा)य-पुं०(अमाघात) मालक्ष्मीः, सा च द्वेधा-धनलक्ष्मीः पडिवेसियरायाणो, सोउमिणं परिभवेण हासिहिंति। प्राणलक्ष्मीश्च / तस्या घातो हननं, तस्या-ऽभावोऽमाघातः, 'अमग्धाय थीनिजितो पमत्तो, नया रजं पि पेल्लेज्जा। 이