________________ अभिहड 733- अभिधानराजेन्द्रः - भाग 1 अभिहाणहेउकुसल त्रिविधमाचीर्णमभ्याहृतम् / तद्यथा- उत्कृष्टं, मध्यम, जघन्य सिंहवग्धादियाण वा समीवातो जं पावति, सो वा निहत्थो आणत्तो जं च / तत्र यदा ऊर्ध्वादुपरिष्टात् कथमपि हस्तयोगेन मुष्टिगृहीतेन कम्माइए तेणादिपहारे पावति, अंतरा वा पुढवादीए काए विराहेजा, वा मण्डकादिनां, यदि वा स्वपत्यादिपरिवेषणार्थमोदनभृत- बंदिग्गहे तेणेहिं वा बद्धो हिओ वा जुजंतो वा मारितो या, ताहे शाकरो टिकयोत्पादितया व्यवतिष्ठते / अत्राऽन्तरे च कथमपि सयणादिजणो भासति- संजयाण पादे नेतो सावगो मारिओ त्ति / एवं साधुरागच्छति भिक्षार्थ, तस्मै च यदि करस्थं ददाति, तदा कर- उड्डाहो। तस्स वा सयणिज्जा पदोसंगच्छेज्जा, तहव्वण्णस्स वा वोच्छेद प्रवर्तनमात्र जघन्यमभ्याहृतमाचीर्णम् / हस्तशतादभ्याहृत-मुत्कृष्टम्। करेजा / सो वा पदोसं गच्छे वोच्छेदं वा करेजा, जम्हा एवमादि, तम्हा शेषं तु हस्तशतमध्यवर्ति मध्यमम्। तदेवमुक्तमभ्या-हृतम्। पिं० ध०) आहिंडणो गेण्हेजा, अप्पणा गवेसेजा। बितियपदेण गिहत्थाऽऽणीतं पि आचा०ा स्था०ा आवाव्या सूत्रानिचूना'"गिहिणो अभिहर्ड सेयं, गेण्हेजा // 16 // भुंजीओ ण उ भिक्खुणो'' गृहिणां गृहस्थानां यदभ्याहृतं तद्यते क्तुं असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। श्रेयः श्रेयस्कर, नतु भिक्षूणां संबन्धीति (प्रश्नः)। अत्र तनुत्वं चाऽस्या सेहे चरित्तसावय-भए य जयणा इमा तत्थ।।२०।। वाच एवं द्रष्टव्यम् -यथा गृहस्थाऽभ्याहृतं जीवोपमर्दैन भवति, यतीनां सक्खेत्ते पादाए असतीए दुल्लभेसुवा, असिवगहितो वा गंतुमसमत्थो, तूद्गमादि-दोषरहितमिति / सूत्र०१ श्रु०३ अ०। "अत्र प्रायः अहवा पायभूमीए अंतरावा असिवं ओमवा, एवं रायदुट्टबोहिगभयं वा, स्वग्रामाऽभिहडे मासलहुं, परगामाऽभिहडे निप्पचवाए चउलहुं, सयं गिलाणे वावडोवा, सेहस्स वा तत्थ सागरियंमासीदेजा। चरित्तदोसा सपच्चवाए चउगुरुं''। पं०चूलाअभिहृतशब्दव्याख्या वा, तत्थ अणेसणादिया दोसा, सावयभयं वा, तत्थ एवमादिकारणेहिं जे भिक्खू गाहावइकुलं पिंडवायपडियाए अणुपविट्ठ समाणे इमं जयणं करेति। परं तिघरंतराओ असणं वापाणं वा खाइमंवा साइमंवा अभिहडं अप्पाहिंति पुराणा-दिपादसत्थेण आणयह पायं। आहटु दिन्जमाणं पडिगाहेइ, पडिगाहंतं वा साइज्जइ / / 14|| तेहि च सयमाणीए, गहणं गीतेतरे जयणा // 21 // "जे भिक्खू गाहावतिकुलं असणं वापाणं वा खाइमंवा साइमंवा परं अप्पाहणं संदेसो, पुराणस्स संदिसंति / आदिग्गहणेणं गिहीतातिघरंतराओ'' इत्यादि / तिण्णि गिहाणि तिधिरं, तिघरमेव अंतरं ऽणुव्वयसावगस्सवा, सम्मदिट्ठिणो वा संदिसंति।पादसत्थेण आणयध, तिघरंतरं / किमुक्तं भवति? गृहत्रयात् परत इत्यर्थः / अहवा तिणि दो तेहिं वा आणीता जदि सव्वे गीयत्था तो गेहंति, इतरा अगीयत्था तेसु जयणं करेंति,पुप्पं पडिसेहित्ता छिन्ने भावे तेहिं तेहिं य जदा अत्तट्ठिया अंतरात्परत इत्यर्थः। आयारा गृहीत्वा किंचित् असणादी अभिहडदोसेण तदा गेण्हति। जुत्तं आहटु साहुस्स देज, जो अणाइण्णं तिघरंतरापरेणं, आइण्णे वा अणुवउत्तो गेण्हति, तस्स मासलहुं / नि०चू०३ उ०। (अन्ययूथिकैः एसेव कमो णियमा, आहारे सेसए य उवकरणे। सहाऽभिहतग्रहणव्याख्या 'अण्णउत्थिय' शब्दे 466 पृष्ठे उक्ता) पुव्व अवरे य एए, सपज्जवा एतरे लहुगा // 22 // जे भिक्खू परं अद्धजोयणमेराओ सपञ्चवायंसि अमिहडमा जो पादे विही भणितो, एसेव विधी आहारे, सेसोवगरणे य हटु दिज्जमाणं पडिग्गाहेइ, पडिग्गाहंतं वा साइजइ।११। दहव्यो / सपज्जवा ते, इतरे पुण निपज्जवा, ते अप्पसत्था चउ लहुगा। नि०चू०११ उ०। अद्धजोयणाओ परओ सपच्चवाएण पहेण अभिहडं, अभि-राभिमुख्ये, अभिहणण-न०(अभिहनन) वेदनोदीरणे, प्रश्न० 1 आश्र० हज-हरणे, अभिमुखं हृतम्, आनीतमित्यर्थः। तंपडिगाहेति जो भिक्खू, द्वा० पादाभ्यामाभिमुख्येन हनने, म०८ श०७ उ०/ अभिसो आणादी पावति, चउगुरुंचसे पच्छित्तं / एसोचेव अत्थो इमो - मुखमागच्छतो हनने, भ० 5 श०६ उ०। आचा० परमद्धजोयणाओ,सपचवायंसि अमिहडाऽऽणीयं। अभिहणमाण-त्रि०(अभिघ्नत्) पादाभ्यामभिघातं कुर्वति, तं जे भिक्खू पायं, पडिच्छते आणमादीणि / / 17 / / खुरचलणचंचूपुडेहिं धरणिअलं अभिहणमाणं। जं०३ वक्ष०। कंठा। इमेहिं वा सावायो पहे अमिहय-त्रि०(अभिहत) आभिमुख्येन हतोऽभिहतः। चरणेन घट्टिते, सावय तेणा दुविहा, सव्वालजला महानदी पुन्ना। "चउरिंदिया अभिहया वत्तियाल्हेसिया'|आव०४ अाधा आचाo/ वणहत्थिदुट्ठसप्पा,पडिणीया चेवनु अवाया|१८|| अभिहाण-न०(अभिधान) अभिधीयते येन तदभिधानम् / निचू० सीहादिया सावया। तेणा दुविहा- सरीरोवगरणे। जले गाहमगराइएहिं 1 उ०। संज्ञायाम्, विशे० शब्दे, विशे०। नाननि, विशे० सव्वाला महाणदी वा अगाधा पुन्ना, वणहत्थी वा दुट्ठो पहे / अर्थाऽभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः / विशेष कुंभीणसादिसप्पा वा पहे विजंति, गिहीण वा वेरियादिपडिणीया संति, भावे ल्युट्ा उच्चारणे, सूत्र० १श्रु०१६अ। इह द्विविधमभिधानं भवतिएवमादिआऽवाएहिं इमे दोसा // 18 // सतामसतां च / सतां यथा जीवादीनाम्, असतां यथातेणादिसु जं पावति, विराहए अंतरा काया। शशविषाणादीनाम् / आ०चू०१अ० बद्धहियमारितेवा, उड्डाहपदोसवोच्छेदो।।१६।। अभिहाणभेय-पुं०(अभिधानभेद) वाचकध्वनिभेदे, विशे०। सो निहत्थो आणत्तो तेणगसमीवातो जंघातादि पावति। आदिसद्दातो | अभिहाणहे उकुसल-पुं०(अभिधानहेतु कुशल) अभिधानेषु