________________ अमच्च 735. अभिधानराजेन्द्रः - भाग 1 अमणा प्रातिवेशिका नाम सीमाऽन्तर्वर्तिनः प्रत्यर्थिनो राजान इदं तथा चाऽऽह - श्रुत्वा परिभवन परिभवोत्पादनबुद्ध्या हसिष्यन्ति। न केवलं हसिष्यन्ति, सूयगतहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। किंतु स्त्रीनिर्जितः प्रमत्त एष इति ज्ञात्वा राज्यमपि प्रेरयिष्यन्ति, पुरिसा कयवित्तीया, वसंति निययम्मि रजम्मि॥ गृह्णीयुरित्यर्थः। सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। धिं तेसि गामनगराण जेसि इत्थी पणायिगा ते य। महिला कयवित्तीया, वसंति निययम्मि रजम्मि॥ धिद्धिक्कया य पुरिसा, जे इत्थीणं वसं जाया / / सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। धिग् निन्दायाम्, तेषां ग्रामनगराणां, येषां स्त्री प्रणायिका पुरिसा कयवित्तीया, वसंति निययम्मि नगरम्मि॥ प्रकर्षण स्वतन्त्रतया नायिका / अत्र धिग्योगे द्वितीया प्राप्ताऽपि षष्ठी, सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। प्राकृतत्यात्। तथा तेऽपि पुरुषाः धिकृताः धिक्कार प्राप्तवन्तो ये स्त्रीणां महिला कयवित्तीया, वसंति निययम्मि नगरम्मि।। वशमायत्ततां जाताः। तथा - सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। इत्थीओ बलवं जत्थ, गामेसु नगरेसु वा। पुरिसा कयवित्तीया, वसंति अंतेउरे रण्णो / सो गामो नगरं वा वि, खिप्पमेव विणस्सइ॥ सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। यत्र ग्रामेषु नगरेषु वा स्त्रियो बलवत्यः, स ग्रामो नगरं वा क्षिप्रमेव महिला कयवित्तीया, वसंति अंतेउरे रण्णो॥ विनश्यति / बहुवचनेनोपसंहारो, जातौ बहुवचनमेकवचनं गाथाषट् कस्याऽपि व्याख्या पूर्ववत् / तत एवं निजचारभवतीति ज्ञापनार्थः / एवमुक्ते राजा पुरोधा वा एवं मनसि पुरुषैः महिलाभ्यो राज्ञः पुरोधसश्च निशि वृत्तममात्यो ज्ञातवान्। तदेवं संप्रधारयेत्। यथा-'नाऽस्माकं ग्रामेषु नगरेषु वा स्त्रियो बलवत्यः' इति, राज्ञोऽपि यः शिक्षाप्रदानेऽधिकारी सोऽमात्य इति / उक्तममात्यस्य तत आह स्वरूपम्। व्य०१ उ०। सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। *अमर्त्य-पुंग देवे, स्या पुरिसा कयवित्तीया, वसति सामंतरजेसु॥ अमच्चपुज्ज-त्रि०(अमर्त्यपूज्य) देवाराध्ये तीर्थकृदादौ, स्या०। तस्याऽमात्यस्य पुरुषाः कृतवृत्तयः कृताऽऽजीविकाः, चतुसृषु दिक्षु चरा ज्ञानाऽर्थ सामन्तराज्येषु प्रतिवेशिकराज्येषु वसन्ति। तद्यथा अमच्छरि(ण)-त्रि०(अमत्सरिन) परसंपदद्वेषिणि, दश०१ चू०। सूचकाः, अनुसूचकाः, प्रतिसूचकाः सर्वसूचकाश्च / सूचकाः - परगुणग्राहिणि, प्रश्न० 4 आश्रद्वा०॥ सामन्तराज्येषु गत्वा अन्तःपुरपालकैः सह मैत्री कृत्वा यत्तत्र रहस्य अमच्छरियया-स्त्री०(अमत्सरिकता) मत्सरिकः परगुणानाम-सोदय, तत्सर्वं जानन्ति / अनुसूचका:- नगराऽभ्यन्तरे चारमुपलभन्ते / तद्भावनिषेधोऽमत्सरिकता / भ०८ श०६ उ०। परगुणग्राहितायाम्, प्रतिसूचकाः - नगरद्वारसमीपे अल्पव्यापारा अवतिष्ठन्ते। सर्वसूचकाः - औ०। स्वनगरं पुनरागच्छन्ति, पुनर्यान्ति / तत्र ये सूचकास्ते श्रुतं दृष्ट वा अमज्जमंसासि(ण)-त्रि०(अमद्यमांसाऽशिन्) मद्यमांसमनश्नति, सर्वमनुसूचकेभ्यः कथयन्ति। अनुसूचकाः सूचककथितं स्वयमुपलब्ध सूत्र०२ श्रु०२ अ०। अमद्यपे, अमांसाशिनि च। दश०२ चू०। च प्रतिसूचकेभ्यः / प्रतिसूचका अनुसूचककथितं स्वयमुपलब्धं च अमजाइल्ल-पुं०(अमर्यादावत्) "मजाया सीमावत्था, न मज्जाया सर्वसूचकेभ्यः। सर्वसूचका अमात्याय कथयन्तिा यथा तस्याऽमात्यस्य चतुर्विधाः पुरुषाः सामन्तराज्येषु वसन्ति, तथा महेला अपि। अमज्जाया, तीए जो वट्टति सो अमज्जाइल्लो' निचू०१ उ०। मर्यादाया अवेत्तरि प्रवर्तके आचार्ये च! निचू०४ उ०। तथा चाऽऽह - अमज्झ-त्रि०(अमध्य) नम्ब०। विभागचयं कर्तुमशक्ये, 'तओ सूयग तहाऽणुयूयग, पडिसूयग सव्वसूयगा चेव। महिला कयवित्तीया, वसंति सामंतरज्जेसु // अमज्झा पण्णत्ता। तं जहा- समए, पएसे, परमाणु" / स्था० 3 ठा० ४उ०। विषमसंख्याऽवयवाऽभावात् क्षेत्रपरमाणौ, भ०२० श०६ उ०। अस्या व्याख्या प्राग्वत्। यथा च पुरुषाः स्त्रियश्च सामन्तराज्येषु समस्तेषु वसन्ति तथा सामन्तनगरेष्वपि राजधानीरूपेषु / अमण-न०(अमन) अधिगमने, अन्तःपरिच्छेदे च स्था०३ठा०४ उ०। तथा चाऽऽह - *अमनस्- नामनोविद्वेषिण्यर्थे , "तिविहे अमणे पण्णत्ते / सूयग तहाऽणुसूयग, पडिसूयग सव्वसूयगा चेव। तं जहा- णोतम्मणे णोतयन्नमणे अमणे' / स्था०३ ठा०३ उ०। पुरिसा कयवित्तीया, वसंति सामंतनगरेषु / / अविद्यमानान्तःकरणे / दर्श०। "झायइ सुणिप्पकम्पो, झाणं अमणो सूयग तहाऽणुयूयग, पडिसूयग सव्वसूयगा चेव। जिणो होइ" प्रयन्तविशेषाद्मनः अपनीय अमना अविद्यमानान्तःकरणो महिला कयवित्तीया, वसंति सामंतनगरेषु / / जिनो भवति। आव०४ अ० ज०।असंज्ञिनि च। क०प्र०) इदं गाथाद्वयमपि पूर्ववत् / यथा च परराज्येषु परनगरेषु च | अमणा-अव्य०(अमनाक्) न मनागमनाक् / नितरां शब्दार्थे, सूत्र० पुरुषाः स्त्रियश्च वसन्ति, तथा निजराज्ये निजनगरे अन्तःपुरे। २श्रु०१अग