________________ अमणाम 736 - अभिधानराजेन्द्रः - भाग 1 अमर अमणाम-त्रि०(अमनआप) न जातुचिदपि भोज्यतया जन्तूनां मनांसि आप्नोति। जी०१ प्रतिकान मनसा आप्यते प्राप्यते चिन्तया यत्तत्तथा। उपा०८ अ० * अमनोऽम-त्रि०ान मनसा अभ्यते गम्यते, पुनःपुनः स्मरणतो यत्, तदमनोऽमम् / अत्यर्थं मनोऽनिष्ट, भ०१श०५ उ०।। * अवनाम-त्रि०। अवनामयतीति अवनामः / पीडाविशेषकारिणि, "अमणुन्नाओ अमणामओ दुक्खाओ'' सूत्र०२ श्रु०१ अ०। अमणुण्ण-त्रि०(अमनोज्ञ) मनसोऽनुकूलं मनोज्ञ, न मनोज्ञ-ममनोज्ञम्। आव० 4 अ०। न मनसा ज्ञायते सुन्दरतया, इत्थ-ममनोज्ञम् / भ०६ श०३३ शास्वरूपतोऽशोभने, (कदन्ना-ऽऽदौ)। स्था०३ ठा० 1 उ०। मनःप्रतिकूले, सूत्र०१ श्रु०६ अ० असुन्दरे, प्रश्न० 5 संव०द्वा०। अनिष्टे, ग० 1 अधि०। स्था०ा अशुभस्वाभावे, स्था० 8 ठा० विपा०। अमनःप्रह्लादहे तो विपाकतो दुःखजनके, जी० 1 प्रति०। "अमणुण्णदुरूव-मुत्तपूइयपुरीसपुण्णा'' अमनोज्ञाश्च ते दुरूपसूत्रेण पूतिकपुरीषेणचपूर्णाश्चेति विग्रहः / इह च दूरूपं विरूपं, पूतिकंच कुथितम् / (कामभोगाः) भ०६ श०३३ उ०। "अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसइसमण्णागए यावि भवति" अमनोज्ञोऽनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो योगस्तेन संप्रयुक्तो यः स तथा / स च तथाविधःसन्, तस्याऽमनोज्ञस्य शब्दादेर्विप्रयोगस्मृति समन्वागतश्चाऽपि भवति / विप्रयोगचिन्ताऽनुगतः स्यात् / चाऽपीत्युत्तरवाक्याऽपेक्षया समुच्चयाऽर्थः। असावार्तध्यानं स्यादितिशेषः, धर्मधर्मिणोर-भेदादिति। भ०२५ श०७ उ० ग०। भिन्नसामाचारीस्थिते संविने, पं०व०२ द्वा० असाम्भोगिके, बृ० 3 उ०। नि०चू०। अमणुण्णतर-त्रि०(अमनोज्ञतर)अकान्ततरे,अप्रीततरे च : विपा०१ / श्रु०१० अमणुण्णसमुप्पाय-त्रि०(अमनोज्ञसमुत्पाद) न मनोज्ञममनोज्ञमसदनुष्ठानम्।तस्मादुत्पादः प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम्।। स्वकृताऽसदनुष्ठानाजाते दुःखे, सूत्र०१ श्रु० 1 अ० 3 उ०। अमणुस्स-पुं०(अमनुष्य) देवादौ, नं०। रक्षःपिशाचादौ, | (सिद्धान्तकौमुदी)। नपुंसके, नि०यू०१ उ०। अमत्त-न०(अमत्र) भाजने, सूत्र०१ श्रु०६ अ० अमम-त्रि०(अमम) ममत्वरहिते, कल्प०६क्षा उत्त०। पं०सू० दशला | निर्लोभत्वात्। औ०। निरभिष्वङ्गाद् अविद्यमानममेत्यभिलापे, स्था० 6 ठा०ायुगलिकमनुष्यजातिभेदे, जं०४ वक्ष उत्सर्पिण्या भविष्यति द्वादशे तीर्थकरे, अन्त०५ वर्ग। प्रव०ा तिला सा अवसर्पिण्यां जातो नवमो वासुदेवः कृष्णो भारते वर्षे पुण्ड्रेषु जनपदेषु शतद्वारे नगरे द्वादशस्तीर्थंकरो भविष्यति / स्था० 8 ठा०। ती० पञ्चविंशतितमे दिवसमुहूर्ते च। चं० प्र०१० पाहुाज्यो अममत्तय-त्रि०(अममत्वक) न विद्यतेममत्वं मूर्छा यस्य, स अममत्वकः / 'शेषाद्वा' / 7 / 3 / 175 / इति(हैम) सूत्रेण कच् प्रत्ययः। मूर्छारहिते, बृ०१ उ०। निर्ममताके, "अममत्ता परिकम्मा, दारविलन्भंगजोगपरिहीणा''। पं०व०४ द्वा० अममायमाण-त्रि०(अममीकुर्वत्) अस्वीकुर्वतिमनसाऽपि अनाददाने, आचा०१ श्रु०२ अ०५ उ०। अमम्मणा-स्त्री०(अमन्मना) अनवरतवञ्चमानायां वाचि, उपा०२ अ०। राधा अमय-न०(अमृत) सुधायाम, पञ्चा०३ विव०। क्षीरोदधिमथिते, आ०म०प्र० "अमयमहियफेणपुंजसन्निगासं' अमृतस्य क्षीरोदधिजलस्य मथितस्ययः फेनपुञ्चो डिण्डीरपूरस्तत्सन्निकाशं तत्समप्रभम्। रा०ान-मृ-क्तान०ता मोक्षे, होमाऽवशिष्ट-द्रव्ये, जलेघृते, अयाचिते वस्तुनि च। परब्रह्मणि, नामरणशून्ये, त्रि०ा बिभीतके, स्त्रीला वाचा * अमय-त्रि०।अविकृतौ, "अमयो य होइ जीवो, कारणविरहा जहेव आगासं। समयं च हो अनिच्चं, मिम्मयघडतंतुमाईय" ||1|| अमयश्च भवति जीवः। विशे०। चन्द्रे, दे०ना०१ वर्ग। अमयकलस-पुं०(अमृतकलश) अमृतपूर्णघटे, "अमयकलसेण अभिसित्तो''। आ०म०प्र० अमयघोस-पुं०(अमृतघोष) काकन्धा नगर्याः स्वनामख्याते राजनि, सच स्वपुत्रं राज्ये स्थापयित्वा धर्ममनशनं प्रतिपन्न इति। संथा०। अमयणिहि-पुं०(अमृतनिधि) काञ्जनबलानके प्रतिष्ठिते भगवति, ती०४५ कल्प। अमयतरंगिणी-स्त्री०(अमृततरङ्गिणी) महोपाध्यायश्रीकल्याणविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्याऽवतंसपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकपण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डितश्रीपद्मविजयगणिसहोदरेणोपाध्यायश्रीयशोविजयगणिना विरचितायां नयोपदेशटीकायाम्, नयो। अमयनिग्गम-(देशी) चन्द्रे। देखना०१ वर्ग। अमयप्प(ण)-पुं०(अमृतात्मन्) धर्ममेघसमाधौ, द्वा०२० द्वा०। अमयफल-न०(अमृतफल) अमृतोपमफले, ज्ञा०६ अ०) अमयबल्ली-स्त्री०(अमृतवल्ली) वल्लीविशेषे, प्रव० 4 द्वा०। ध० गुडूच्याम्, वाचा अमयभूय-त्रि०(अमृतभूत) माधुर्यादिभिर्गुणैः सुधासहोदरे, बृ०२ उ०। अमयरसासायण्णु-त्रि०(अमृतरसास्वादज्ञ) अमृतरसस्याऽऽस्वादस्तं जानाति इति अमृतरसाऽऽस्वादज्ञः / अमृत-रसाऽऽस्वादवेत्तरि, "अमृतरसाऽऽस्वादज्ञः, कुभक्तरस-लालितोऽपि बहुकालम्" / षो० 3 विव०॥ अमयवास-पुं०(अमृतवर्ष) तीर्थकृज्जन्मादौ देवैः कृताया-ममृतवृष्टी, आचा०२ श्रु०१५ अ० अमयसाय-पुं०(अमृतस्वाद) अमृतवत् स्वाद्यते इत्यमृत- स्वादम्। अमृततुल्ये, सम्म०३ काण्ड। अमयसार-न०(अमृतसार) न विद्यते मृतं मरणं यस्मिन्, असावमृतो मोक्षः / तं सारयति प्रापयतीति वा। मोक्षप्रतिपादके, सम्म०३ काण्ड। अमर-पुं०(अमर) देवे, कर्म०५ कर्म०। आव०। को०। आ०म०। त्रयोदशे ऋषभदेवपुत्रे, कल्प०७क्ष०। भविष्यतस्त्रयोविंशस्याऽनन्तवीर्य तीर्थक रस्य पूर्व भवजीवे, ती० 21 कल्प /