________________ अमर 737 - अभिधानराजेन्द्रः - भाग 1 अमरदत्त सिद्धेषु च, तेषामायुषोऽभावात् / औ०। "इमस्स चेव पडिवूहणट्ठाए इहि वेरगगओ, पुरा मए किं कयं ति पुच्छेउं। अमरायइ महासड्डी" (अमरायइ० इत्यादि) अमरायते- न मरः सन् मुणिणो इमस्स पासे, भो भद्द! इहं अहं पत्तो।।१५।। द्रव्ययौवनप्रभुत्वरूपाऽवसक्तोऽमर इवाऽऽचरति अमरायते। आचा०१ जम्माउ वि निययदुह, सुमरिय रोएमि इय भणेऊण। श्रु०२ अ०५ उ०। तेणं पहियनरेणं, नियवुत्तंतं मुणी पुट्ठो॥१६|| अमरकेउ-पुं०(अमरकेतु) विजये (क्षेत्रे) तमाललतानामनगर्या राज्ञः अह विम्हयरसपुण्णो, किं तु कहिस्सइ इमो सुसाहु त्ति?। समरनन्दनस्य मन्दारमञ्जर्या उदरसंभवे पुत्रे, दर्शा सो अमरदत्तपमुहो, एकग्गमणो जणो जाओ // 17 // अमरचंद-पुं०(अमरचन्द्र) नागेन्द्रगच्छीये महेन्द्रसूरिशिष्यशान्तिसूरि- अह वज्जरियं मुणिणा, भो पहिय ! तुम इओ भवे तइए। शिष्ये, येन गुर्जरदेशाऽधिपतिसिद्धराजसकाशाद्व्याघ्रशिशुक इति पदवी मगहे गुव्वरगामे, देविलनामाऽऽसि कुलपुत्तो।।१८।। लेभे, सिद्धान्ताऽर्णवनामा ग्रन्थश्च व्यरचि। इत्येकोऽमरचन्द्रसूरिः। (1) / अण्णदिणे रायगिहे. तुह गच्छंतस्स कोवि मग्गम्मि। जै० इ०। मिलिओ पहिओ कमसो, तए धणड्ढुत्ति सो नाओ।।१९।। वायटीयगच्छीये जिनदत्तसूरिशिष्ये, येन चतुर्वि शतिजिनचरित्रं तंवीससिउं रयणी, हणिय गहिऊण तद्धणं सव्यं / पद्माऽऽनन्दाऽभ्युदयाऽपरनामकं महाकाव्यं, बालभारतं, काव्यकल्प जा जासि तुमं पुरओ, हरिणा छुहिएण ताव हओ।॥२०॥ लता, काव्यकल्पलतापरिमलः,छन्दोरत्नावली, कलाकलापश्चेत्येव पत्तो पढमे नरए, असरिसदुक्खाइँ सहिय बहुयाई। मादयो ग्रन्था विद्वचित्तचमत्कृतिकृतो निरमायिषत / एतस्य तो उव्वट्टियं इहयं, सोएसो सेण संजाओ॥२१॥ शीघ्रकवित्वशक्तेमुग्धः वीशलदेवो नाम गुर्जरधरित्रीश्वरोऽस्मै जो सेण ! तए तइया, पहिओ पहओ भवम्मि सो एसो। बहुमानमदात्। अयं च वैक्रमीयसंवत्सराणां त्रयोदशशतकेऽवर्तत। (2) / अन्नाण तवं काउं, असुरनिकाए सुरो जाओ।।२२।। जै० इ०॥ संभरिय पुव्ववइरेण तेण हणिया तुहंम्मपिउसयणा। निधणं धणं च णीयं, जणिया रोगा तुह सरीरे॥२३॥ अमरण-न०(अमरण) मृत्योरभावे, ध०१ अधि०। छिन्नो तहेव पासो, एसो सुचिरंदुही हवेउत्ति। अमरणधम्म-त्रि०(अमरणधर्मन्) तीर्थकरे, पं०व०४ द्वा०) सो कुणइ अंतरा अंतरा य वियणं परमघोरं // 24 // अमरदत्त-पुं०(अमरदत्त) जयघोषश्रेष्ठिपुत्रे, ध०र०। तं सोउं भवभीओ, पहिओऽणसणं गहित्तु मुणिपासे। कथानकं पुनरेवम् - सुमरंतो नवकारं, जाओ वेमाणिएसुसुरो।।२५।। विदुमसिरिपरिकलियं, अलंकियं बहुसमिद्धलोएहिं। इय सुणिय पहियचरियं, अमरो संवेगपरिगओ अहियं / रयणायरमज्झ पि व, रयणपुरं अत्थि वरनयरं / / 1 / / नामिउं विन्नवइ मुणिं, भयव ! मह कहसु जिणधम्मं // 26 / / / ध०२०। कयसुगयसमयपोसो, पुरसिट्ठी अत्थितत्थजयघोसो। इच्छामि समणुसिडिं, ति भणिय नमिउंच सुगुरुचलणदुगं। जिणमुणिविहियपओसो, सुजसा नामेण से भज्जा / / 2 / / ततो समित्तजुत्तो, गेहं पत्तो अमरदत्तो // 68|| अमराभिहाणकुलदेवयाए दिन्नु त्ति तो अमरदत्तो। सो पिउणा संलत्तो, किंवच्छ! चिराइयं तए तत्थ। नामेण ताण पुत्तो, पसन्नचित्तो सहावेण // 3 // तो मित्तेहिं वुत्तो, वुत्तंतो तस्स सयलो वि IIEEN आजम्मतव्यन्निय- मयवासियहिययइब्भवरकन्न / अह कुविओ जयघोसो, भणेइ दुप्पन्न ! किं अरे! तुमए। पियरहिं पढमजुव्वण- भरम्मि परिणाविओ सो उ||४|| मुत्तु कुलागय सममं,धम्म धम्मतरं गहियं / / 10 / / अह महुसमयम्मि कया- वि अमरदत्तो समित्तसंजुत्तो। तां मुंच इमं धम्म, सियभिक्खूणं करेसु भिक्खूणं / पुप्फकरंडुजाणे, कीलाइकए समणुपत्तो // 5|| अन्नह तए समं मम, संभासो वि हुन जुत्तु त्ति॥१०१।। सो कीलंतो तहियं, तरुस्स हिट्ठा निएइ मुणिमेगं। भणइ य कुमरो हे ताय ! एस सुपरिक्खिऊण चित्तव्यो। तस्सयपासे एणं, रुयमाणं पहियपुरिसंच।।६।। धम्मो वरकणगं पिव, न कुलागयमित्तओ चेव // 102 / / तो कोउगेण अमरो, आसन्नं तस्स होउ पुच्छेइ। पाणिवहालियचोरिकविरइपरजुवइवज्जणपहाणो। किं भव ! रोयसि तुमं?, सगग्गयं सो वि इय भणइ // 7 // पुव्यावरअविरुद्धो, धम्मो एसो कहमजुत्तो ? ||103|| कंपिल्लपुरे सिंधुर-सिहिस्स वसुंधराए दइयाए। जह गिण्हंतो उत्तम- पणियं वणिओ भवे ण वयणिज्जो। ओवाइयलक्खेहि, एगो पुत्तो अहं जाओ॥८|| पडिवन्नुत्तमधम्मो, न हीलणिज्जो तहाऽहं पि॥१०४।। सेणु त्ति विहियनामस्स अइगया जाब मज्झ छम्मासा। तं सुणिय अभिणिविट्ठो, सिट्ठी जपेइ रे दुरायार!। ता सयलविहवसहिया, अम्मापियरो गया निहणं / / 6 / / जं रोयइ कुणसु तयं, न इओ तं भासिउंउचिओ||१०५|| तप्पभिइ पालिओऽहं, जेहिं सयणेहिं गरुयकरुणेहिं। एयं निसामिऊणं, ससुरेण भणाविओ इमो एवं। मम दुक्कयजम्मनिहया, पंचत्तं ते वि संपत्ता // 10 // जइ मह सुयाए कजं, ता जिणधम्मंचयसु सिग्धं / / 106|| बहुलोयाणं संतावकारणं विसतरु व्व कमसोऽहं। मुत्तुं जिणधम्ममिमं, सेसं सव्वमविऽणंतसो पत्तं। देहेण दुब्भरेण य, पवुड्डिओ इचिरं कालं / / 11 / / एवं चिंतिय अमरो, विसज्जए पिउगिहे भग्नं // 107 / / संपइ पुण दड्डोवरि, पिडगसमाणा अमाणदुक्खकरा। अन्नदिणे जणणीए, भणिओ एसो जहा तुमं वच्छ!। मह देहे जरपमुहा, रोगा बहवे समुप्पन्ना।।१२। जो रोयइ तुह धम्मो,तं कुणसु वयं न विग्धकरा।।१०८|| किंच पिसाओ भूओ, व कोवि मह अंतरंतरा अंग। किंतु अमराऽभिहाणं, कुलदेविं निचमेव अचेसु। पीडेइ तह अदिट्ठो, जइ तं वुत्तं पिन तरेमि / / 13 / / एयप्पसायपभवो, तुह जम्मो तो इमो आह !|106 / / तो जीवियव्वभग्गो, नम्गोहतरुम्मि जाव अत्ताणं। अंब! न संपइ कप्पइ, जिणमुणिवइरित्तदेवदेवीसु। अत्ताणं ओबंधेमि ताव पासो विलहु तुट्टो॥१४॥ देवगुरु तिमई मे, भत्ती तह पणमणप्पमुहा॥११०||