Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 939
________________ अरइरह 755 - अभिधानराजेन्द्रः - भाग 1 अरहंत - अरइरइ-स्त्री०(अरतिरति) मोहनीयोदयाचित्तोद्वेगोऽरतिः, | रतिः मोहनीयोदयाच्चित्तप्राप्तिः / इति द्वन्द्वः / कल्प० 6 क्ष०। रत्रत्योर्द्वन्द्वे, ''एगा अरतिरती" / अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः, रतिश्च तथाविधानन्दरूपा, अरतिरति इत्येकमेव विवक्षितम्, यतः क्वचन विषये या रतिस्तामेव विषयाऽन्तराऽपेक्षया अरतिं व्यपदिशन्ति, एवमरतिमेव रतिम्, इत्यौपचारिकमेकत्वमनयोरस्तीति। रत्यरत्योरेकतायाम्, स्था० 1 ठा० 1 उ०॥ अरइरइसह-पुं०(अरतिरतिसह) अरतिरती सहते, इत्यरतिरति-सहः।। स्त्यरत्योहर्षविषादावकुर्वाणे, कल्प० 5 क्ष०। अरइसमावण्णचित्त-त्रि०(अरतिसमापन्नचित्त) संयमे उद्वेगगताऽभिप्राये, दश० 1 चू० अरंजर-न०(अरञ्जर) लञ्जरमिति प्रसिद्ध उदककुम्भे, स्था०६ ठा०) अरक्खरी-स्त्री०(अरक्षापुरी) चन्द्रध्वजनृपपलिते स्वनामख्याते प्रत्यन्तनगरे, "ततः प्रत्यन्तनगरे, अरक्खरीति नामनि / अस्ति माण्डलिकस्तत्र, जिनचन्द्रध्वजाऽभिधः'' ||14|| आ० कला आ० चूल आवा अरगाउत्त-त्रि०(अरकायुक्त) अरकैरभिविधिनाऽन्विते, भ० 3 श०१ उ०। अरगाउत्तासिय-त्रि०(अरकोत्रासित) अरका उत्-त्रासिता आस्फालिता यत्र / आस्फालिताऽरके, भ०३ श०१ उ०। अरज्जुयपास-पुं०(अरज्जुकपाश) रजुकं विना बन्धने, तं०। अरज्झिय-त्रि०(अरहित) निरन्तरे, "अरज्झियाभितावा तह वी तविति'' अरहितो निरन्तरोऽभितापो दाहो येषां तेऽरहिताऽभितापाः / सूत्र०१ श्रु०५ अ० 1 उ०| अरणि-पुं०(अरणि) अग्न्यर्थं निर्मन्थनीयकाष्ठे, नि० 3 वर्ग / विशे० आव०। ज्ञा० अरणिं महिऊण अगि पाडेइ। आ० म० द्वि०। "अस्थि णं घाणसहगया अरणिसहगया" अरणिरन्यर्थं निर्मन्थनीयकाष्ठ, तेन सहगतो यः स तथा भ० 25 श०८ उ०। अरणिया-स्त्री०(अरणिका) स्कन्धबीजवनस्पतिभेदे, आचा० 1 श्रु०१ अ०५ उ० अरण्ण-न०(अरण्य) कान्तारे, स्था० 1 ठा० 1 उ०। उत्त०। आव० निर्जने, अष्ट० 4 अष्ट०। वने, उत्त०१४ अ० अरण्णवडिंसग-न०(अरण्यावतंसक) एकादशदेवलोकविमानभेदे, स० 22 समा अरत्त-त्रि०(अरक्त) रागरहिते, आचा० 1 श्रु०३ अ०२ उ०। अरत्तदुट्ठ-न०(अरक्तद्विष्ट) रागद्वेषरहिते, दर्शाध०२०। अरय-पुं०(अरक) अवसर्पिण्युत्सर्पिणीलक्षणस्य कालचक्र स्य सुषमसुषमाऽदिरूपे द्वादशे भागे / ति०। अरशब्दार्थे, आ० म० द्वि०। अरकाणां परस्परसादृश्यं यथा - "कुरुदुगि हरिरम्मय दुगि, हेमवएरवइदुगि विदेहे / कमसो सयाऽवसप्पिणि, अरयचउक्काइ समकालो'' 10|| लघुक्षेत्रसमासप्रकरणे। * अरजस्-त्रि०ा स्वाभाविकरजोरहिते, स०। कल्प० प्रज्ञा०| रजोगुणकामक्रोधादिशून्ये,धूलीशून्ये चावाचा त्रयःसप्ततितमे महाग्रहे, "दो अरया"। स्था० 2 ठा०३ उ०। चं० प्र०। कल्प०। सू०प्र०। ब्रह्मलोकस्थविमानप्रस्तटभेदे, न०। स्था०६ ठा०। कुमुदविजयस्थराजधान्याम्, "कुमुदे विजये अरजा राजधानी' / जं० 4 वक्षः। रजसोऽभावे (अव्य० न०) उत्त०१८ अ०) * अरत-त्रि०ा आरम्भनिवृत्ते, निर्ममत्वे च / आधा० 1 श्रु० 5 अ० 3 उ०। सूत्र अरयंबरवत्थधर-त्रि०(अरजोऽम्बरवस्त्रधर) अरजांसि रजोरहितानि च तानि अम्बरवस्त्राणि स्वच्छतयाऽऽकाशकल्पवसनान्यरजोऽम्बरवस्त्राणि, तानि धारयतीति यः स तथा। तथाविधवस्त्रधारके देवादी, भ०३ श०२ उ०। उत्त०। प्रज्ञा०। जं०। अरयणि-पुं०(अरत्नि) वितताऽगुलौ करे, स्था० 4 ठा० 4 उ०। अरविंद-न०(अरविन्द) पद्मविशेषे (कमले,) आ० म०प्र०। प्रज्ञा०। "पुप्फेसुवा अरविंद पहाणं"। सूत्र० १श्रु०६ अ० स्था०। अरस-न०(अरस) अविद्यमानाऽऽहार्यरसे हिङ्ग्वादिभिरसंस्कृते, प्रश्न० 5 संव० द्वा०। अप्राप्तरसे, द०५ अ०२ उ०। ज्ञा० भ०। औ०। अरसजीवि(ण)-पुं०(अरसजीविन्) अरसेन जीवितुं शील माजन्माऽपि यस्य स तथा। अरसाऽऽहारे, स्था० 5 ठा० 1 उ०। अरसाल-वि०(अरसाल) विरसे, 'अरसालं पि भोयणं सुभं गंधजुत्तं"। नि० चू०२ उ01 अरसाहार-पुं०(अरसाहार) अरसं हि ग्वादिभिरसंस्कृतमाहारयन्तीति, अरसो वाऽऽहारो यस्यासावरसाहारः / तथाविधाऽभिग्रहविशेषधारके, स्था० 5 ठा० 1 उ०। भ० औ०। अरह-पुं०(अरहस्) न विद्यतेरह एकान्तो गोप्यमस्य, सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वात्, इत्यरहाः। स्था० 4 ठा० 1 उ०॥ न विद्यते रहो विजनं यस्य सर्वज्ञात्वादसावरहाः। स्था०६ ठा०। * अर्हत्-पुंग। अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीति अर्हन् / पा०। कल्प०। स्थाo1 उत्त०। अशोकादिप्रातिहार्यपूजायोग्ये, कल्प०६क्ष०ा सूत्रका इन्द्रादिभिः पूज्ये, उत्त०६अ। तीर्थकृति, सूत्र 1 श्रु०६अ। जिने, स्था० 3 ठा०४ उ०। "तओ अरहा पण्णत्ता / तं जहा- ओहिनाणअरहा, मणपजवणाणअरहा, केवलणाणअरहा' / स्था०३ ठा०४ उ०॥ अरहंत-पुं० [अर् (र)हत] अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः। अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात् तेऽरहन्तः। शेषं प्राग्ववत् / एते च सलेश्या अपि भवन्तीति / स्था०३ ठा०४ उ०। अमरवरनिर्मिताऽशोकादिमहाप्रातिहार्यस्मां पूजामर्हन्तीत्यर्हन्तः / अविद्यमानरहस्येषु, अनु०॥ दशा०१०) पं० सून

Loading...

Page Navigation
1 ... 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078