________________ अरइरह 755 - अभिधानराजेन्द्रः - भाग 1 अरहंत - अरइरइ-स्त्री०(अरतिरति) मोहनीयोदयाचित्तोद्वेगोऽरतिः, | रतिः मोहनीयोदयाच्चित्तप्राप्तिः / इति द्वन्द्वः / कल्प० 6 क्ष०। रत्रत्योर्द्वन्द्वे, ''एगा अरतिरती" / अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः, रतिश्च तथाविधानन्दरूपा, अरतिरति इत्येकमेव विवक्षितम्, यतः क्वचन विषये या रतिस्तामेव विषयाऽन्तराऽपेक्षया अरतिं व्यपदिशन्ति, एवमरतिमेव रतिम्, इत्यौपचारिकमेकत्वमनयोरस्तीति। रत्यरत्योरेकतायाम्, स्था० 1 ठा० 1 उ०॥ अरइरइसह-पुं०(अरतिरतिसह) अरतिरती सहते, इत्यरतिरति-सहः।। स्त्यरत्योहर्षविषादावकुर्वाणे, कल्प० 5 क्ष०। अरइसमावण्णचित्त-त्रि०(अरतिसमापन्नचित्त) संयमे उद्वेगगताऽभिप्राये, दश० 1 चू० अरंजर-न०(अरञ्जर) लञ्जरमिति प्रसिद्ध उदककुम्भे, स्था०६ ठा०) अरक्खरी-स्त्री०(अरक्षापुरी) चन्द्रध्वजनृपपलिते स्वनामख्याते प्रत्यन्तनगरे, "ततः प्रत्यन्तनगरे, अरक्खरीति नामनि / अस्ति माण्डलिकस्तत्र, जिनचन्द्रध्वजाऽभिधः'' ||14|| आ० कला आ० चूल आवा अरगाउत्त-त्रि०(अरकायुक्त) अरकैरभिविधिनाऽन्विते, भ० 3 श०१ उ०। अरगाउत्तासिय-त्रि०(अरकोत्रासित) अरका उत्-त्रासिता आस्फालिता यत्र / आस्फालिताऽरके, भ०३ श०१ उ०। अरज्जुयपास-पुं०(अरज्जुकपाश) रजुकं विना बन्धने, तं०। अरज्झिय-त्रि०(अरहित) निरन्तरे, "अरज्झियाभितावा तह वी तविति'' अरहितो निरन्तरोऽभितापो दाहो येषां तेऽरहिताऽभितापाः / सूत्र०१ श्रु०५ अ० 1 उ०| अरणि-पुं०(अरणि) अग्न्यर्थं निर्मन्थनीयकाष्ठे, नि० 3 वर्ग / विशे० आव०। ज्ञा० अरणिं महिऊण अगि पाडेइ। आ० म० द्वि०। "अस्थि णं घाणसहगया अरणिसहगया" अरणिरन्यर्थं निर्मन्थनीयकाष्ठ, तेन सहगतो यः स तथा भ० 25 श०८ उ०। अरणिया-स्त्री०(अरणिका) स्कन्धबीजवनस्पतिभेदे, आचा० 1 श्रु०१ अ०५ उ० अरण्ण-न०(अरण्य) कान्तारे, स्था० 1 ठा० 1 उ०। उत्त०। आव० निर्जने, अष्ट० 4 अष्ट०। वने, उत्त०१४ अ० अरण्णवडिंसग-न०(अरण्यावतंसक) एकादशदेवलोकविमानभेदे, स० 22 समा अरत्त-त्रि०(अरक्त) रागरहिते, आचा० 1 श्रु०३ अ०२ उ०। अरत्तदुट्ठ-न०(अरक्तद्विष्ट) रागद्वेषरहिते, दर्शाध०२०। अरय-पुं०(अरक) अवसर्पिण्युत्सर्पिणीलक्षणस्य कालचक्र स्य सुषमसुषमाऽदिरूपे द्वादशे भागे / ति०। अरशब्दार्थे, आ० म० द्वि०। अरकाणां परस्परसादृश्यं यथा - "कुरुदुगि हरिरम्मय दुगि, हेमवएरवइदुगि विदेहे / कमसो सयाऽवसप्पिणि, अरयचउक्काइ समकालो'' 10|| लघुक्षेत्रसमासप्रकरणे। * अरजस्-त्रि०ा स्वाभाविकरजोरहिते, स०। कल्प० प्रज्ञा०| रजोगुणकामक्रोधादिशून्ये,धूलीशून्ये चावाचा त्रयःसप्ततितमे महाग्रहे, "दो अरया"। स्था० 2 ठा०३ उ०। चं० प्र०। कल्प०। सू०प्र०। ब्रह्मलोकस्थविमानप्रस्तटभेदे, न०। स्था०६ ठा०। कुमुदविजयस्थराजधान्याम्, "कुमुदे विजये अरजा राजधानी' / जं० 4 वक्षः। रजसोऽभावे (अव्य० न०) उत्त०१८ अ०) * अरत-त्रि०ा आरम्भनिवृत्ते, निर्ममत्वे च / आधा० 1 श्रु० 5 अ० 3 उ०। सूत्र अरयंबरवत्थधर-त्रि०(अरजोऽम्बरवस्त्रधर) अरजांसि रजोरहितानि च तानि अम्बरवस्त्राणि स्वच्छतयाऽऽकाशकल्पवसनान्यरजोऽम्बरवस्त्राणि, तानि धारयतीति यः स तथा। तथाविधवस्त्रधारके देवादी, भ०३ श०२ उ०। उत्त०। प्रज्ञा०। जं०। अरयणि-पुं०(अरत्नि) वितताऽगुलौ करे, स्था० 4 ठा० 4 उ०। अरविंद-न०(अरविन्द) पद्मविशेषे (कमले,) आ० म०प्र०। प्रज्ञा०। "पुप्फेसुवा अरविंद पहाणं"। सूत्र० १श्रु०६ अ० स्था०। अरस-न०(अरस) अविद्यमानाऽऽहार्यरसे हिङ्ग्वादिभिरसंस्कृते, प्रश्न० 5 संव० द्वा०। अप्राप्तरसे, द०५ अ०२ उ०। ज्ञा० भ०। औ०। अरसजीवि(ण)-पुं०(अरसजीविन्) अरसेन जीवितुं शील माजन्माऽपि यस्य स तथा। अरसाऽऽहारे, स्था० 5 ठा० 1 उ०। अरसाल-वि०(अरसाल) विरसे, 'अरसालं पि भोयणं सुभं गंधजुत्तं"। नि० चू०२ उ01 अरसाहार-पुं०(अरसाहार) अरसं हि ग्वादिभिरसंस्कृतमाहारयन्तीति, अरसो वाऽऽहारो यस्यासावरसाहारः / तथाविधाऽभिग्रहविशेषधारके, स्था० 5 ठा० 1 उ०। भ० औ०। अरह-पुं०(अरहस्) न विद्यतेरह एकान्तो गोप्यमस्य, सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वात्, इत्यरहाः। स्था० 4 ठा० 1 उ०॥ न विद्यते रहो विजनं यस्य सर्वज्ञात्वादसावरहाः। स्था०६ ठा०। * अर्हत्-पुंग। अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीति अर्हन् / पा०। कल्प०। स्थाo1 उत्त०। अशोकादिप्रातिहार्यपूजायोग्ये, कल्प०६क्ष०ा सूत्रका इन्द्रादिभिः पूज्ये, उत्त०६अ। तीर्थकृति, सूत्र 1 श्रु०६अ। जिने, स्था० 3 ठा०४ उ०। "तओ अरहा पण्णत्ता / तं जहा- ओहिनाणअरहा, मणपजवणाणअरहा, केवलणाणअरहा' / स्था०३ ठा०४ उ०॥ अरहंत-पुं० [अर् (र)हत] अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः। अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात् तेऽरहन्तः। शेषं प्राग्ववत् / एते च सलेश्या अपि भवन्तीति / स्था०३ ठा०४ उ०। अमरवरनिर्मिताऽशोकादिमहाप्रातिहार्यस्मां पूजामर्हन्तीत्यर्हन्तः / अविद्यमानरहस्येषु, अनु०॥ दशा०१०) पं० सून