________________ अरहंत 756- अभिधानराजेन्द्रः - भाग 1 अरहण्ण य अरहंते सिद्ध आयरिए उवज्झाए साहवो जत्थ / एएसिं चेव गब्भत्थसब्मावो इमो। तं जहा- सनरामरासुरस्सणं सव्वस्सेव जगस्स अट्ठ महापाडि हाराए पूयाए समोवलक्खियं अणन्नसरिसमचिंतमाहप्पं केवला हिट्ठियं पवरुत्तमत्तं। (अरहते त्ति) अरहता असेसकम्मक्खएणं णिड्वभवंकुरत्ताओ न पुणो हि भवंति, जम्मंति, उववजंति वा, अरहंता वा णिम्महियनिहयनिद्दलियविल्लुयनिट्ठवियअभिभूयसुदुजाया। महा० 3 अ० श्रा० प्रव०॥ दश०। त्रिभुवनपूजायोग्येषु तीर्थकरेषु ऋषभादिषु, कल्प० 1 क्ष०। आजीविककल्पनया गोशालकोऽप्यर्हन्,अत एव तेऽर्हद्-देवताका इत्युच्यन्ते। "अरहंतदेवयागा' गोशालकम्य तत्कल्पनयाऽर्हत्वात् / ब० 8 श० 5 उ०। "जो जाणइ अरहंते, दव्वत्तगुणत्तपज्जवत्तेहिं / सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं" ||1|| नंगा *अरहोऽन्तरम्-न०। अविद्यमानं रह एकान्तरूपो देशोऽन्तश्च मध्यं गिरिगुहादीनां सर्ववदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्व-स्याऽभावेन येषां ते अरहोन्तरः। अर्हत्सु जिनेषु / भ०२ श०१ उ०। * अरथान्त-पुं०। अविद्यमानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतः, अन्तश्च विनाशो जराद्युपलक्षणभूतो येषां तेऽरथाऽन्ताः। भ०१श०१ उ०। * अरहयत्-पुं०। क्वचिदप्यासक्तिमगच्छत्सु क्षीणरागत्वात् प्रकृष्ट रागादिहेतुभूतमनोज्ञेतरविषयसंपर्के ऽपि वीतरागत्वादिकं स्वभावमत्यजत्सु जिनेषु, भ०१ श०१ उ०। अरहंतमग्गगामि(ण)-त्रि०(अर्हन्मार्गगामिन्) अर्हदुपदिष्टन मार्गेण गन्तुं शीलं यस्य / जैने साधौ, "अरहंतमग्गगामी, दिट्ठतो साहुणो वि समचित्ता / पागरएसु गिहीसुं, एसंते अवहमाणा उ" // 151 / / दश०१ अ०॥ अरहंतलद्धि-स्त्री०(अर्हल्लब्धि)लब्धिभेदे, ययाऽर्हत्त्वं समवाप्नोति। प्रव० 270 द्वार। अरहट्ट-पुं०(अरघट्ट) घटीयन्त्रे, "जम्मणमरणारहट्टे, भित्तूण भवा विमुचिहिसि / आतु०। आव०॥ अरहण्णय-पुं०(अर्हन्नत) अर्हन्मित्रभ्रातरि, गला तवृत्तं चेत्थम्क्षितिप्रतिष्ठितं नाम, पुरं द्वौ तत्र सोदरौ। अर्हन्नतोऽर्हन्मित्रश्च, ज्येष्ठभार्या लघौ रता।।१।। लघुर्नेच्छति तां चाऽऽह, भ्रातरं मेनपश्यसि। पतिं व्यापाद्य सा भूयस्तभूचे न त्वमस्त सः॥२॥ निर्वेदेनाऽथ तेनैव, सलघुतमाददे। तद्रक्ता साऽपि मृत्वाऽभूद्, ग्रामे क्वाऽप्यर्तितः शुनी // 3| साधवोऽपि ययुस्तत्र, शुन्याऽदर्शि मुनिः सच। तदैवाऽऽगत्य सा श्लेषं, मुहुर्तुरिवाऽकरोत् // 4 // नष्टः साधुता साऽथ, जाताऽटट्यां च मर्कटी। तस्या एव च मध्येनाऽटव्या यातां कथञ्चन / / 5 / / अन्तर्मुनीनां तं वीक्ष्य, प्रेम्णा शिश्लेष मर्कटी। तां विमोच्याऽथ कष्टेन, स कथञ्चित् पलायितः / / 6 / / मृत्वा तत्राऽपि सा जज्ञे, यक्षी तं प्रेक्ष्य साऽवधेः / नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत।।७।। समानवयसोऽवोचन, हसन्तस्तं च साधवः। त्वमर्हन्मित्र ! धन्योऽसि, यच्छुनीमर्कटीप्रियः // 8 // अन्यदाक्रमणालङ्घयं जलवाहं विलजितुम्। प्रमादाद्गतिभेदेन, पदं प्रासारयन्मुनिः / / 6 / / तस्य तच्छिद्रमासाद्य, सा चिच्छेदाचिमूरुतः। स मिथ्यादुष्कृतं जल्पन्नपतत्तज्जला बहिः / / 10 // सम्यग्दृष्टिः सुरी तांच, निर्धाट्य तं मुनेः क्रमम्। तथैवालगयद् भूयो, देवताऽतिशयेन च // 11 // ग० 2 अधि०। आ० म०। आ० चून * अरहन्नक-पुंग तारानगर्यामर्हन्मित्राऽऽचार्यपार्श्वे प्रव्रजितया दत्तवणिग्भार्यया सह प्रव्रजिते पुत्रे, उत्त०२ अ०। (स चोष्णपरीषहमसहमान उत्प्रव्रजित इति 'उण्ह परीसह' शब्दे द्वितीयभागे 754 पृष्ठे वक्ष्यते) चम्पानगरीवासिनि देवदत्त-कुण्डलयुगलं मल्लीनाथाय समर्पके स्वनामख्याते सां- यात्रिकवणिजि, ज्ञा०। अर्हन्नककथा - तत्थ णं चंपाए णयरीए अरहण्णयपामोक्खा बहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया / तए णं से अरहण्णगे समणोवासगे यावि होत्था अभिगयजीवाजीवे / वण्णओ। तए णं तेसिं अरहण्णगपामोक्खाणं संजत्तानावावाणियगाणं अण्णया कयाइं एगओसहियाणं इमेयारूवे मिहो कहासंलावे समुप्पज्जेत्था। सेयं खलु अम्हं गणिमं च धरिमं च मेजं च परिच्छेज्जं च भंडगं गहाय लवणसमुहं पोयवहणेण उवगाहित्तए त्ति कटु अण्णमण्णस्स एय-मटुं पडिसुणेति, पडिसुणेइत्ता गणिमं च 4 गिण्हेइ, गिण्हेइत्ता सगडी-सागडं सजेति, सजेतित्तागणिमस्स 4 भंडस्स सगडी-सागडियं भरेति, भरेइत्ता सोहणंसि तिहिकरणणक्खत्तमुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेइत्ता मित्तणाइभोअणवेलाए मुंजावेति० जाव आपुच्छेति, आपुच्छेइत्ता गणिमस्स 4 जाव सगडी-सागडियं जोयंति, जोयंतित्ता चपाए नयरीए मज्झं मज्झेणं णिग्गच्छेति, णिग्गच्छे इत्ता जेणेव गंभीरपोयपट्टणए, तेणेव उवागच्छति, उवागच्छइत्ता सगडीसागडियं मोयंति, पोयवहणं सजेति, सज्जेइत्ता गणिमस्स 4 जाव चउव्विहस्स भंडस्स भरंति, तंदुलाए य समियस्स य तेल्लस्स य घयस्स य गुलस्स य गोरसस्स य उदगस्स य भायणाण य ओसहाण य भेसजाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अण्णेसिं च बहूणं पोयवहण पाउगाणं दव्वाणं पोयवहणं भरेति, भरेइत्ता सोहणंसि तिहिकरणणक्खत्तमुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेति, मित्तणाई आपुच्छंति,जेणेव पोयट्ठाणे, तेणेव उवागच्छति, उवागच्छतित्ता तए णं तेसिं अरहण्णगपामोक्खाणं वाणियगाणं ते परियणो०