Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 945
________________ अरहण्णय 761- अभिधानराजेन्द्रः-भाग 1 अरिद्व पत्थिय त्ति) अप्रार्थितं यत् केनापि न प्रार्थ्यते, तत् प्रार्थयति स्म यः स - अरहमित्त-पुं०(अर्हन्मित्र) अर्हन्नतलघुभ्रातरि, यस्मिन् आसक्तया तथा, तदामन्त्रणम् / पाठान्तरण- अप्रस्थितः सन् यः प्रस्थित इव भ्रातृजाययाऽर्हन्नतो मारितः / ग०२ अधि०। (अस्य कथा 'अरहण्णय' मुमूर्षुरित्यर्थः, स तथोच्यते, तदामन्त्रणम्- हे अप्रस्थितप्रस्थित ! शब्द एवोक्ता) द्वारवतीवास्तव्ये रुग्णत्वे वैद्योप-दिष्टं मांसं यावत्करणात् (दुरंतपंतलक्खणत्ति) दुरन्तानि दुष्ट पर्यन्तानि निर्बन्धेऽप्यखादितवत्या अनुद्धर्याः पत्यौ, आ० चू० 4 अ आव० प्रान्तान्यपसदानि लक्षणानि यस्य स तथा, तस्या-ऽऽमन्त्रणम् / ('अत्तदोसोवसंहार' शब्देऽस्मिन्नेव भागे 503 पृष्ठेऽस्य कथा समुक्ता) (हीणपुण्णचाउद्दसी इति) हीना असमग्रा पुण्या पवित्रा चतुर्दशी अरहया-स्त्री०(अर्हता) तीर्थकरत्वे, पञ्चा० 8 विव०। तिथिर्यस्य जन्मनि स तथा / चतुर्दशीजातो हि किल भाग्यवान् अरहस्सधारक-पुं०(अरहस्यधारक) नाऽस्ति अपरं (रहस्य) भवतीति। आक्रोशे तदभावो दर्शित इति / "सिरिहिरिधीकित्ति- रहस्याऽन्तरं यस्मात् तदरहस्यम् / अत एव रहस्यं छेदशास्त्रावन्जियत्ति' प्रतीतम् / (तवसीलव्वए० इत्यादि) तपः,शीलव्रतान्य- ऽर्थतत्त्वमित्यर्थः / तद् यो धारयति, अपात्रेभ्यो न प्रयच्छति, णुव्रतानि,गुणाः गुणव्रतानि, विरमणानि रागादिविरतिप्रकाराः, / सोऽरहस्यधारकः। योग्यायैव छेदसूत्रदायके, बृ०६ उ०) प्रत्याख्यानानि नमस्कार-सहितादीनि, पोषधोपवासोऽष्टाहिकादिषु, अरहस्सभागि(ण)-पुं०(अरहस्यभागिन्) रहस्यस्य प्रच्छनस्यापर्वदिनेषुपवसन-माहारशरीर-सत्काराऽब्रह्मव्यापारपरिवर्जनमित्यर्थः। ऽभावोऽरहस्यं, तद्भजते, इत्यरहस्यभागी। अर्हति, स्था० 6 ठा०। एतेषां द्वन्द्वः।(चालित्तएत्ति) भड्गकाऽन्तरगृहीतान भङ्गकाऽन्तरेण कर्तु, / कल्प। क्षोभयितुमेतानेवं परिपालयामि (खोभित्तएत्ति) क्षोभविषयान् कुर्तु, अरहस्सर-त्रि०(अरहःस्वर) अप्रकटस्वरे महाशब्दे, सूत्र०१ श्रु० खण्डयितुं देशतः, भक्तुं सर्वतः, उज्झितुं सर्वस्या देशविरतेस्त्यागेन 5 अ०१ उ०। बृहदाक्रन्दशब्दे, सूत्र०१ श्रु०५ अ०२ उ०) परित्यक्तुं, सम्यक्त्वस्याऽपि त्यागत इति। (दोहिं अंगुलयाहिति) अराइ-पुं०(अराति) व्याधौ, आ० म० द्विाआचा०ा विशे० आ० क०। अङ्गुष्ठकतर्जनीभ्याम्, अथवा- तर्जनीमध्यमाभ्यामिति। (सत्तट्ठतल शत्रौ, वाच०। प्पमाणमेत्ताइंति)तलो हस्ततालाभिधानो वाऽतिदी? वृक्षविशेषः, स अरि-पुं०-अरि। द्विषत्प्रत्यर्थिरिपुपर्यायः। निर्दय रिपौ, तं०। सामान्यतः एव प्रमाण मानं तलप्रमाणं, सप्ताऽष्टौ वा सप्ताऽष्टानि तलप्रमाणानि शत्रौ, जं०२ वक्ष०ा ज्ञा० जी० आ० म०। आव०ा जन्मान्तरवैरिणि, परिमाणं येषा ते सप्ताऽष्टतलप्रमाणमात्राः, तान् गगनभागान् यावदिति सूत्र० 1 श्रु०५ अ०२ उ०। रथाङ्गे चक्रे, विट्खदिरे, षट्सु कामादिषु, गम्यते। (उर्ल्ड वेहासंति) उर्ध्वं विहायसि गगने। (उव्विहामित्ति) नयामि, वाचा (जेणं तुमंति) येन त्वं (अट्टदुहट्टक्सट्टेत्ति) आर्तस्य ध्यान-विशेषस्य यो (दुहट्टत्ति) दुर्घटः दुःस्थगो दुर्निरोधो, वशः पारतन्त्र्यं, तेन हृतः पीडितः, अरिंजय-पुं०(अरिञ्जय) श्रीऋषभदेवस्य व्यशीतितमे पुत्रे, कल्प०७ क्षण आर्तदुर्घटवशाऽऽर्तः। अरिछव्वग्ग-पुं०(अरिषड्वर्ग) षण्णां वर्गः समुदायः षड्वर्गः / अरीणां किमुक्तं भवति? असमाधिप्राप्तः। (ववरोविज्जसित्ति) व्यप-रोपयिष्यसे अपेतीभविष्यसीत्यर्थः / (चालित्तएत्ति) इह चलन-मन्यथाभावत्वं, षड्वर्गः / वाचला कामक्रोधलोभमानमोहमदाऽऽरख्ये आन्तरशत्रुषट्के, कथम् ? (खोभित्तएत्ति) क्षोभयितुं संशय्यो-त्पादनतः, तथा सूत्र० 1 श्रु०१ अ०४ उ० तथा अरयः शत्रवस्तेषां षड्वर्गः, अयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः,यतस्ते शिष्टगृह(विपरिणामित्तएत्ति) विपरिणामयितुं विपरीता-ऽध्यवसायोत्पादनत स्थानामन्तरङ्गाऽरिकार्यं कुर्वन्ति। तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु इति / 'संते' इति यावत्करणात् / 'तते परितंते' इति द्रष्टव्यस् / तत्र दुरभिसन्धिः कामः 1, अविचार्य परस्याऽऽत्मनो वाऽपायहेतुरन्तर्बहिर्वा श्रान्तः शान्तो वा मनसा, तान्तः कायेन खेदवान्, परितान्तः सर्वतः स्फुरणाऽऽत्मा क्रोधः 2, दानाऽर्हेषु स्वधना-ऽप्रदानम्, अकारणखिन्नः, निर्विण्णस्तस्मादुपसर्ग-करणादुपरतः। (लद्धेत्यादि) तत्र लब्धा परधनग्रहणं चलोभः३, दुरभिनिवेशारोहो युक्तोक्ताऽग्रहणं वा मानः 4, उपार्जनतः प्राप्ताः, तत्प्राप्तेः, अभिसमन्वागता सम्यगासेवनतः कुलबलैश्चर्यविद्यारूपादिभिरहङ्कारकरणं, परप्रधर्ष-निबन्धनं वा मदः५, (आइक्खइ इत्यादि) आख्याति सामान्येन, भाषते विशेषतः। एतदेव निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापद्धाद्यनर्थसंश्रयेण वा द्वयं क्रमेण पर्याय-शब्दाभ्यामुच्यते- प्रज्ञापयति, प्ररूपयति। मनःप्रमोदो हर्षः 6, ततो-ऽस्याऽरिषड्वर्गस्यत्यजनमनासेवनम्, एतेषां "देवेण वा दाणवेण वा'' इत्यादाविदं द्रष्टव्यम्। अपरं- "किनरेण वा चत्यजनीय-त्वमपायहेतुत्वात्। यदाह-राण्डक्यो नाम भोजः कामाद् किंपुरिसेण वा महोरगेण वा गंधव्वेण वत्ति' तत्र देवो वैमानिको, ब्राह्मण-कन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः 1, ज्योतिष्को वा / दानवो भवनपतिः, शेषा व्यन्तरभेदाः, 'नो क्रोधाजनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्व भृगुषु 2, सहहामीत्यादि' न श्रद्धे, प्रत्ययं न करोमि। (नो पत्तियामित्ति) तत्र लोभादैलश्चातुर्वर्ण्यमभ्याहारायमाणः, सौवीरश्वाजबिन्दुः 3, मानाद्रावणः प्रीतिकं प्रीतिं न करोमि, (नो रोचयामि) अस्माकमप्येवंभूता परदारान् प्रार्थयन्, दुर्योधनो राज्यादशं च 4, मदा-दम्भोद्भवो गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति (पियधम्मेत्ति) धर्मप्रियो, भूतावमानी, हैहयश्चाऽर्जुनः 5, हर्षाद् वातापि-रगस्त्यमभ्यासादयन, दृढधर्मा आपदि अपि धर्मादविचलः, यावत्करणाद् वृद्धयादिपदानि वृष्णिसङ्घश्च द्वैपायनमिति 601 अधि०| दृश्यानि। तत्र (इड्डित्ति) गुणद्धिः, द्युतिरान्तरं तेजः, यशः ख्यातिः, बलं अरिट्ठ-पुं०(अरिष्ट) रिष्-हिंसायाम् क्त / न० तालशुने, वाच० शरीरं, वीर्य जीवप्रभवम्, पुरुषकारोऽभिमानविशेषः, पराक्रमः स एव पिचु मन्दे, प्रज्ञा० 1 पद / काके, फलविशेषे च / औ०। निष्पादित स्वविषयः, लब्धादिपदानि तथैव / (उस्सुकं वियरेइत्ति) रुचकद्वीपस्थे रुचकपर्वतस्य पौरस्त्ये पञ्चमे कूटे, द्वी०। पञ्चदशस्य शुल्काऽभावमनुजावनातीत्यर्थः / ज्ञा० 8 अ०1 स्था०। तीर्थकरस्य प्रथमशिष्ये, स० अप्रशस्ते, आ० चू०२ अ०।

Loading...

Page Navigation
1 ... 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078