________________ अरहण्णय 761- अभिधानराजेन्द्रः-भाग 1 अरिद्व पत्थिय त्ति) अप्रार्थितं यत् केनापि न प्रार्थ्यते, तत् प्रार्थयति स्म यः स - अरहमित्त-पुं०(अर्हन्मित्र) अर्हन्नतलघुभ्रातरि, यस्मिन् आसक्तया तथा, तदामन्त्रणम् / पाठान्तरण- अप्रस्थितः सन् यः प्रस्थित इव भ्रातृजाययाऽर्हन्नतो मारितः / ग०२ अधि०। (अस्य कथा 'अरहण्णय' मुमूर्षुरित्यर्थः, स तथोच्यते, तदामन्त्रणम्- हे अप्रस्थितप्रस्थित ! शब्द एवोक्ता) द्वारवतीवास्तव्ये रुग्णत्वे वैद्योप-दिष्टं मांसं यावत्करणात् (दुरंतपंतलक्खणत्ति) दुरन्तानि दुष्ट पर्यन्तानि निर्बन्धेऽप्यखादितवत्या अनुद्धर्याः पत्यौ, आ० चू० 4 अ आव० प्रान्तान्यपसदानि लक्षणानि यस्य स तथा, तस्या-ऽऽमन्त्रणम् / ('अत्तदोसोवसंहार' शब्देऽस्मिन्नेव भागे 503 पृष्ठेऽस्य कथा समुक्ता) (हीणपुण्णचाउद्दसी इति) हीना असमग्रा पुण्या पवित्रा चतुर्दशी अरहया-स्त्री०(अर्हता) तीर्थकरत्वे, पञ्चा० 8 विव०। तिथिर्यस्य जन्मनि स तथा / चतुर्दशीजातो हि किल भाग्यवान् अरहस्सधारक-पुं०(अरहस्यधारक) नाऽस्ति अपरं (रहस्य) भवतीति। आक्रोशे तदभावो दर्शित इति / "सिरिहिरिधीकित्ति- रहस्याऽन्तरं यस्मात् तदरहस्यम् / अत एव रहस्यं छेदशास्त्रावन्जियत्ति' प्रतीतम् / (तवसीलव्वए० इत्यादि) तपः,शीलव्रतान्य- ऽर्थतत्त्वमित्यर्थः / तद् यो धारयति, अपात्रेभ्यो न प्रयच्छति, णुव्रतानि,गुणाः गुणव्रतानि, विरमणानि रागादिविरतिप्रकाराः, / सोऽरहस्यधारकः। योग्यायैव छेदसूत्रदायके, बृ०६ उ०) प्रत्याख्यानानि नमस्कार-सहितादीनि, पोषधोपवासोऽष्टाहिकादिषु, अरहस्सभागि(ण)-पुं०(अरहस्यभागिन्) रहस्यस्य प्रच्छनस्यापर्वदिनेषुपवसन-माहारशरीर-सत्काराऽब्रह्मव्यापारपरिवर्जनमित्यर्थः। ऽभावोऽरहस्यं, तद्भजते, इत्यरहस्यभागी। अर्हति, स्था० 6 ठा०। एतेषां द्वन्द्वः।(चालित्तएत्ति) भड्गकाऽन्तरगृहीतान भङ्गकाऽन्तरेण कर्तु, / कल्प। क्षोभयितुमेतानेवं परिपालयामि (खोभित्तएत्ति) क्षोभविषयान् कुर्तु, अरहस्सर-त्रि०(अरहःस्वर) अप्रकटस्वरे महाशब्दे, सूत्र०१ श्रु० खण्डयितुं देशतः, भक्तुं सर्वतः, उज्झितुं सर्वस्या देशविरतेस्त्यागेन 5 अ०१ उ०। बृहदाक्रन्दशब्दे, सूत्र०१ श्रु०५ अ०२ उ०) परित्यक्तुं, सम्यक्त्वस्याऽपि त्यागत इति। (दोहिं अंगुलयाहिति) अराइ-पुं०(अराति) व्याधौ, आ० म० द्विाआचा०ा विशे० आ० क०। अङ्गुष्ठकतर्जनीभ्याम्, अथवा- तर्जनीमध्यमाभ्यामिति। (सत्तट्ठतल शत्रौ, वाच०। प्पमाणमेत्ताइंति)तलो हस्ततालाभिधानो वाऽतिदी? वृक्षविशेषः, स अरि-पुं०-अरि। द्विषत्प्रत्यर्थिरिपुपर्यायः। निर्दय रिपौ, तं०। सामान्यतः एव प्रमाण मानं तलप्रमाणं, सप्ताऽष्टौ वा सप्ताऽष्टानि तलप्रमाणानि शत्रौ, जं०२ वक्ष०ा ज्ञा० जी० आ० म०। आव०ा जन्मान्तरवैरिणि, परिमाणं येषा ते सप्ताऽष्टतलप्रमाणमात्राः, तान् गगनभागान् यावदिति सूत्र० 1 श्रु०५ अ०२ उ०। रथाङ्गे चक्रे, विट्खदिरे, षट्सु कामादिषु, गम्यते। (उर्ल्ड वेहासंति) उर्ध्वं विहायसि गगने। (उव्विहामित्ति) नयामि, वाचा (जेणं तुमंति) येन त्वं (अट्टदुहट्टक्सट्टेत्ति) आर्तस्य ध्यान-विशेषस्य यो (दुहट्टत्ति) दुर्घटः दुःस्थगो दुर्निरोधो, वशः पारतन्त्र्यं, तेन हृतः पीडितः, अरिंजय-पुं०(अरिञ्जय) श्रीऋषभदेवस्य व्यशीतितमे पुत्रे, कल्प०७ क्षण आर्तदुर्घटवशाऽऽर्तः। अरिछव्वग्ग-पुं०(अरिषड्वर्ग) षण्णां वर्गः समुदायः षड्वर्गः / अरीणां किमुक्तं भवति? असमाधिप्राप्तः। (ववरोविज्जसित्ति) व्यप-रोपयिष्यसे अपेतीभविष्यसीत्यर्थः / (चालित्तएत्ति) इह चलन-मन्यथाभावत्वं, षड्वर्गः / वाचला कामक्रोधलोभमानमोहमदाऽऽरख्ये आन्तरशत्रुषट्के, कथम् ? (खोभित्तएत्ति) क्षोभयितुं संशय्यो-त्पादनतः, तथा सूत्र० 1 श्रु०१ अ०४ उ० तथा अरयः शत्रवस्तेषां षड्वर्गः, अयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः,यतस्ते शिष्टगृह(विपरिणामित्तएत्ति) विपरिणामयितुं विपरीता-ऽध्यवसायोत्पादनत स्थानामन्तरङ्गाऽरिकार्यं कुर्वन्ति। तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु इति / 'संते' इति यावत्करणात् / 'तते परितंते' इति द्रष्टव्यस् / तत्र दुरभिसन्धिः कामः 1, अविचार्य परस्याऽऽत्मनो वाऽपायहेतुरन्तर्बहिर्वा श्रान्तः शान्तो वा मनसा, तान्तः कायेन खेदवान्, परितान्तः सर्वतः स्फुरणाऽऽत्मा क्रोधः 2, दानाऽर्हेषु स्वधना-ऽप्रदानम्, अकारणखिन्नः, निर्विण्णस्तस्मादुपसर्ग-करणादुपरतः। (लद्धेत्यादि) तत्र लब्धा परधनग्रहणं चलोभः३, दुरभिनिवेशारोहो युक्तोक्ताऽग्रहणं वा मानः 4, उपार्जनतः प्राप्ताः, तत्प्राप्तेः, अभिसमन्वागता सम्यगासेवनतः कुलबलैश्चर्यविद्यारूपादिभिरहङ्कारकरणं, परप्रधर्ष-निबन्धनं वा मदः५, (आइक्खइ इत्यादि) आख्याति सामान्येन, भाषते विशेषतः। एतदेव निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापद्धाद्यनर्थसंश्रयेण वा द्वयं क्रमेण पर्याय-शब्दाभ्यामुच्यते- प्रज्ञापयति, प्ररूपयति। मनःप्रमोदो हर्षः 6, ततो-ऽस्याऽरिषड्वर्गस्यत्यजनमनासेवनम्, एतेषां "देवेण वा दाणवेण वा'' इत्यादाविदं द्रष्टव्यम्। अपरं- "किनरेण वा चत्यजनीय-त्वमपायहेतुत्वात्। यदाह-राण्डक्यो नाम भोजः कामाद् किंपुरिसेण वा महोरगेण वा गंधव्वेण वत्ति' तत्र देवो वैमानिको, ब्राह्मण-कन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः 1, ज्योतिष्को वा / दानवो भवनपतिः, शेषा व्यन्तरभेदाः, 'नो क्रोधाजनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्व भृगुषु 2, सहहामीत्यादि' न श्रद्धे, प्रत्ययं न करोमि। (नो पत्तियामित्ति) तत्र लोभादैलश्चातुर्वर्ण्यमभ्याहारायमाणः, सौवीरश्वाजबिन्दुः 3, मानाद्रावणः प्रीतिकं प्रीतिं न करोमि, (नो रोचयामि) अस्माकमप्येवंभूता परदारान् प्रार्थयन्, दुर्योधनो राज्यादशं च 4, मदा-दम्भोद्भवो गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति (पियधम्मेत्ति) धर्मप्रियो, भूतावमानी, हैहयश्चाऽर्जुनः 5, हर्षाद् वातापि-रगस्त्यमभ्यासादयन, दृढधर्मा आपदि अपि धर्मादविचलः, यावत्करणाद् वृद्धयादिपदानि वृष्णिसङ्घश्च द्वैपायनमिति 601 अधि०| दृश्यानि। तत्र (इड्डित्ति) गुणद्धिः, द्युतिरान्तरं तेजः, यशः ख्यातिः, बलं अरिट्ठ-पुं०(अरिष्ट) रिष्-हिंसायाम् क्त / न० तालशुने, वाच० शरीरं, वीर्य जीवप्रभवम्, पुरुषकारोऽभिमानविशेषः, पराक्रमः स एव पिचु मन्दे, प्रज्ञा० 1 पद / काके, फलविशेषे च / औ०। निष्पादित स्वविषयः, लब्धादिपदानि तथैव / (उस्सुकं वियरेइत्ति) रुचकद्वीपस्थे रुचकपर्वतस्य पौरस्त्ये पञ्चमे कूटे, द्वी०। पञ्चदशस्य शुल्काऽभावमनुजावनातीत्यर्थः / ज्ञा० 8 अ०1 स्था०। तीर्थकरस्य प्रथमशिष्ये, स० अप्रशस्ते, आ० चू०२ अ०।