Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अमणाम 736 - अभिधानराजेन्द्रः - भाग 1 अमर अमणाम-त्रि०(अमनआप) न जातुचिदपि भोज्यतया जन्तूनां मनांसि आप्नोति। जी०१ प्रतिकान मनसा आप्यते प्राप्यते चिन्तया यत्तत्तथा। उपा०८ अ० * अमनोऽम-त्रि०ान मनसा अभ्यते गम्यते, पुनःपुनः स्मरणतो यत्, तदमनोऽमम् / अत्यर्थं मनोऽनिष्ट, भ०१श०५ उ०।। * अवनाम-त्रि०। अवनामयतीति अवनामः / पीडाविशेषकारिणि, "अमणुन्नाओ अमणामओ दुक्खाओ'' सूत्र०२ श्रु०१ अ०। अमणुण्ण-त्रि०(अमनोज्ञ) मनसोऽनुकूलं मनोज्ञ, न मनोज्ञ-ममनोज्ञम्। आव० 4 अ०। न मनसा ज्ञायते सुन्दरतया, इत्थ-ममनोज्ञम् / भ०६ श०३३ शास्वरूपतोऽशोभने, (कदन्ना-ऽऽदौ)। स्था०३ ठा० 1 उ०। मनःप्रतिकूले, सूत्र०१ श्रु०६ अ० असुन्दरे, प्रश्न० 5 संव०द्वा०। अनिष्टे, ग० 1 अधि०। स्था०ा अशुभस्वाभावे, स्था० 8 ठा० विपा०। अमनःप्रह्लादहे तो विपाकतो दुःखजनके, जी० 1 प्रति०। "अमणुण्णदुरूव-मुत्तपूइयपुरीसपुण्णा'' अमनोज्ञाश्च ते दुरूपसूत्रेण पूतिकपुरीषेणचपूर्णाश्चेति विग्रहः / इह च दूरूपं विरूपं, पूतिकंच कुथितम् / (कामभोगाः) भ०६ श०३३ उ०। "अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसइसमण्णागए यावि भवति" अमनोज्ञोऽनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो योगस्तेन संप्रयुक्तो यः स तथा / स च तथाविधःसन्, तस्याऽमनोज्ञस्य शब्दादेर्विप्रयोगस्मृति समन्वागतश्चाऽपि भवति / विप्रयोगचिन्ताऽनुगतः स्यात् / चाऽपीत्युत्तरवाक्याऽपेक्षया समुच्चयाऽर्थः। असावार्तध्यानं स्यादितिशेषः, धर्मधर्मिणोर-भेदादिति। भ०२५ श०७ उ० ग०। भिन्नसामाचारीस्थिते संविने, पं०व०२ द्वा० असाम्भोगिके, बृ० 3 उ०। नि०चू०। अमणुण्णतर-त्रि०(अमनोज्ञतर)अकान्ततरे,अप्रीततरे च : विपा०१ / श्रु०१० अमणुण्णसमुप्पाय-त्रि०(अमनोज्ञसमुत्पाद) न मनोज्ञममनोज्ञमसदनुष्ठानम्।तस्मादुत्पादः प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम्।। स्वकृताऽसदनुष्ठानाजाते दुःखे, सूत्र०१ श्रु० 1 अ० 3 उ०। अमणुस्स-पुं०(अमनुष्य) देवादौ, नं०। रक्षःपिशाचादौ, | (सिद्धान्तकौमुदी)। नपुंसके, नि०यू०१ उ०। अमत्त-न०(अमत्र) भाजने, सूत्र०१ श्रु०६ अ० अमम-त्रि०(अमम) ममत्वरहिते, कल्प०६क्षा उत्त०। पं०सू० दशला | निर्लोभत्वात्। औ०। निरभिष्वङ्गाद् अविद्यमानममेत्यभिलापे, स्था० 6 ठा०ायुगलिकमनुष्यजातिभेदे, जं०४ वक्ष उत्सर्पिण्या भविष्यति द्वादशे तीर्थकरे, अन्त०५ वर्ग। प्रव०ा तिला सा अवसर्पिण्यां जातो नवमो वासुदेवः कृष्णो भारते वर्षे पुण्ड्रेषु जनपदेषु शतद्वारे नगरे द्वादशस्तीर्थंकरो भविष्यति / स्था० 8 ठा०। ती० पञ्चविंशतितमे दिवसमुहूर्ते च। चं० प्र०१० पाहुाज्यो अममत्तय-त्रि०(अममत्वक) न विद्यतेममत्वं मूर्छा यस्य, स अममत्वकः / 'शेषाद्वा' / 7 / 3 / 175 / इति(हैम) सूत्रेण कच् प्रत्ययः। मूर्छारहिते, बृ०१ उ०। निर्ममताके, "अममत्ता परिकम्मा, दारविलन्भंगजोगपरिहीणा''। पं०व०४ द्वा० अममायमाण-त्रि०(अममीकुर्वत्) अस्वीकुर्वतिमनसाऽपि अनाददाने, आचा०१ श्रु०२ अ०५ उ०। अमम्मणा-स्त्री०(अमन्मना) अनवरतवञ्चमानायां वाचि, उपा०२ अ०। राधा अमय-न०(अमृत) सुधायाम, पञ्चा०३ विव०। क्षीरोदधिमथिते, आ०म०प्र० "अमयमहियफेणपुंजसन्निगासं' अमृतस्य क्षीरोदधिजलस्य मथितस्ययः फेनपुञ्चो डिण्डीरपूरस्तत्सन्निकाशं तत्समप्रभम्। रा०ान-मृ-क्तान०ता मोक्षे, होमाऽवशिष्ट-द्रव्ये, जलेघृते, अयाचिते वस्तुनि च। परब्रह्मणि, नामरणशून्ये, त्रि०ा बिभीतके, स्त्रीला वाचा * अमय-त्रि०।अविकृतौ, "अमयो य होइ जीवो, कारणविरहा जहेव आगासं। समयं च हो अनिच्चं, मिम्मयघडतंतुमाईय" ||1|| अमयश्च भवति जीवः। विशे०। चन्द्रे, दे०ना०१ वर्ग। अमयकलस-पुं०(अमृतकलश) अमृतपूर्णघटे, "अमयकलसेण अभिसित्तो''। आ०म०प्र० अमयघोस-पुं०(अमृतघोष) काकन्धा नगर्याः स्वनामख्याते राजनि, सच स्वपुत्रं राज्ये स्थापयित्वा धर्ममनशनं प्रतिपन्न इति। संथा०। अमयणिहि-पुं०(अमृतनिधि) काञ्जनबलानके प्रतिष्ठिते भगवति, ती०४५ कल्प। अमयतरंगिणी-स्त्री०(अमृततरङ्गिणी) महोपाध्यायश्रीकल्याणविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्याऽवतंसपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकपण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डितश्रीपद्मविजयगणिसहोदरेणोपाध्यायश्रीयशोविजयगणिना विरचितायां नयोपदेशटीकायाम्, नयो। अमयनिग्गम-(देशी) चन्द्रे। देखना०१ वर्ग। अमयप्प(ण)-पुं०(अमृतात्मन्) धर्ममेघसमाधौ, द्वा०२० द्वा०। अमयफल-न०(अमृतफल) अमृतोपमफले, ज्ञा०६ अ०) अमयबल्ली-स्त्री०(अमृतवल्ली) वल्लीविशेषे, प्रव० 4 द्वा०। ध० गुडूच्याम्, वाचा अमयभूय-त्रि०(अमृतभूत) माधुर्यादिभिर्गुणैः सुधासहोदरे, बृ०२ उ०। अमयरसासायण्णु-त्रि०(अमृतरसास्वादज्ञ) अमृतरसस्याऽऽस्वादस्तं जानाति इति अमृतरसाऽऽस्वादज्ञः / अमृत-रसाऽऽस्वादवेत्तरि, "अमृतरसाऽऽस्वादज्ञः, कुभक्तरस-लालितोऽपि बहुकालम्" / षो० 3 विव०॥ अमयवास-पुं०(अमृतवर्ष) तीर्थकृज्जन्मादौ देवैः कृताया-ममृतवृष्टी, आचा०२ श्रु०१५ अ० अमयसाय-पुं०(अमृतस्वाद) अमृतवत् स्वाद्यते इत्यमृत- स्वादम्। अमृततुल्ये, सम्म०३ काण्ड। अमयसार-न०(अमृतसार) न विद्यते मृतं मरणं यस्मिन्, असावमृतो मोक्षः / तं सारयति प्रापयतीति वा। मोक्षप्रतिपादके, सम्म०३ काण्ड। अमर-पुं०(अमर) देवे, कर्म०५ कर्म०। आव०। को०। आ०म०। त्रयोदशे ऋषभदेवपुत्रे, कल्प०७क्ष०। भविष्यतस्त्रयोविंशस्याऽनन्तवीर्य तीर्थक रस्य पूर्व भवजीवे, ती० 21 कल्प /

Page Navigation
1 ... 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078