Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 915
________________ अभिहड 731 - अभिधानराजेन्द्रः - भाग 1 अभिहड नोनिशीथाऽभ्याहृतं द्विविधम्। तद्यथा- स्वग्रामे स्वग्रामविषयं, परनामे परग्रामविषयम् / तत्र यस्मिन् ग्रामे साधुर्निवसति स किल स्वग्रामः / शेषस्तु परग्रामः। तत्र परग्रामे परग्रामविषयमभ्याहृतं द्विविधम्। तद्यथास्वदेशं परदेशं च / स्वदेशं स्वग्रामाऽभ्याहृतं, परदेशं परग्रामाऽभ्याहृतं चेति / तत्र स्वदेशो यत्र देशमण्डले साधुर्वर्तते, शेषस्तु परदेशः / एतद् द्विविधमपि प्रत्येक द्विधा / तद्यथा- (जलथल त्ति) सूचनात् सूत्रमिति कृत्वा जलपथेनाऽभ्याहृतं, स्थलपथेनाऽभ्याहृतं च / तत्र जलपथेनाऽभ्याहृतं द्विधा- नावा, उडुपेन च / उपलक्षणमेतत् / तेन स्तोकजल-संभावनायां जडाभ्यामति / तत्र नौस्तारिका, उडुपं तरणकाष्ठम् / तुम्बकादि वोडु पग्रहणेन गृहीतं द्रष्टव्यम् / स्थलपथेनाऽप्यभ्याहृतं द्विधा / तद्यथा- जङ्घया, पद्भ्याम् / उपलक्षणमेतत् / तेन गन्त्र्यादिना च। तत्राऽमूनेव जलस्थलाभ्याssहृतभेदान् सप्रपञ्चं विभावयन् दोषान् प्रदर्शयति - जंघाबाहतरीए, जले थले खंधअरखुरनिबद्धा। संजमआयविराहण, तहियं पुण संजमे काया। अत्थाह गाहपंका, मगरोहारा जले अवायाओ। कंटाहितेणसावय, थलम्मि एए भवे दोसा / / तत्र जलमार्गे स्तोक संभावनायां जवाभ्याम्, अस्तोकसंभावनायां बाहुभ्याम्, यदि वा तरिकया / उपलक्षणमेतत् / उडुपेन वाऽभ्याहृतं संभवति / स्थलमार्गे तु स्कन्धेन, यद्वा-(अरखुरनिबद्ध त्ति) अत्र तृतीयाऽर्थे प्रथमा। ततोऽयमर्थः - अरक-निबद्धा गन्त्री, तया / खुरनिबद्धा रासभबलीवादयः, तैः / अत्र च दोषः संयमविराधना, आत्मविराधना च / तत्र संयमाऽऽत्मविराधना मध्ये संयमविषया विराधना जलमार्गे स्थलमार्गे च, काया अप्कायादयो विराध्यमाना द्रष्टव्याः।जलमार्गे आत्मविराधनामाह-(अत्थाहेत्यादि) अत्र प्राकृतत्वात् क्वचित् विभक्तिलोपः, क्वचित् विभक्तिविपरणिामश्च / ततोऽयमर्थः- अस्ताधे पादादिभिर-लभ्यमानेऽधोभूभागे अधोनिमज्जनलक्षणोऽपायो भवति / तथा ग्राहेभ्यो जलचरविशेषेभ्यः, यद्वा पङ्कतः कर्दमरूपात्, अथवा मकरेभ्यः, यद्वा-(उहारे त्ति) कच्छपेभ्यः / उपलक्षणमेतत्-अन्येभ्यश्च पादबन्धकजन्त्वादिभ्योऽपाया विनाशादयो दोषाः संभवन्ति / स्थलमार्गे आत्मविराधनामाह(कंटेत्यादि) कण्टकेभ्यो, यदि वा अहिभ्यो, यता स्तेनेभ्यः, अथवा श्वापदेभ्यः। उपलक्षणमेतत्- ज्वराद्युत्पादकपरि-श्रमेभ्यश्च स्थले स्थलमार्ग, एतेऽपायरूपा दोषाः प्रतिपत्तव्याः / उक्तमनाचीर्ण परग्रामाऽभ्याहृतं नोनिशीथम्। संप्रति तदेव स्वग्रामाऽभ्याहृतं नोनिशीथं गाथाद्वयेनाऽऽह सग्गामे वि य दुविहं, घरंतरं नोघरंतरं चेव / तिघरंतरा परेणं, घरतरं तत्तु नायव्वं // नोघरतरऽणेगविहं, वाडगसाहीनिवेसणगिहेसु / कापोयखंधमिम्मय-कंसेण व तं तु आणेज्जा / / स्वग्रामविषयमप्यभ्याहृतं द्विविधम् / तद्यथा- गृहान्तरं, नोगृहान्तरं च / तत्र त्रिगृहान्तरात् परेण, त्रीणि गृहाण्यन्तरं कृत्वा परतो यदानीतं तद् गृहाऽन्तरम्। एवं च सति किमुक्तं भवति ? यद् गृहत्रयमध्यादानीयते, उपयोगश्च तत्र संभवति, तद् आचीर्णमवसेयम्। नोगृहान्तरमेनकविधम्, तच वाटकादिविषयम्। तत्र वाटकः प्रतिच्छन्नः प्रतिनियतः सन्निवेशः। साही-वर्तनी, सैवैका अपान्तराले विद्यते, न तु गृहान्तरमित्यर्थः / निवेशनम्- एकनिष्क्रिमप्रवेशानि व्यादिगृहाणि / गृहकेवलं मन्दिरम् / एतच सकलमपि वाटकादिविषयमनाचीर्णमनुपयोगसंभवे वेदितव्यम्। तदपि च गृहाऽन्तराऽऽख्यंच नोनिशीथं स्वग्रामाऽभ्याहृतं प्रतिलाभयितुमीप्सितस्य साधोरुपाश्रयमानयेत् / कापोत्या यदि वा स्कन्धेन / उपलक्षणमेतत्-तेन करादिना च, यदि वा मृन्मयेन भाजनेन, यद्वा कांस्येन / संप्रति अस्यैव स्वग्रामविषयिणो नोनिशीथाऽभ्याहृतस्य संभवमाह - सुन्नं च असइकालो, पगयं च पहेणगं च पासुत्ता। इय एइ काय घेत्तुं, दीवेइ य कारणं तं तु // इह साधुभिक्षामटन् क्वापि गृहे प्रविष्टः, परं तत्तदानीं शून्य बहिर्निर्गतमानुषमासीत् / यद्वा- अद्याऽपि तत्र राध्यते, इत्यसन् अविद्यमानो भिक्षाकालः / यदि वा तत्र प्रकृतं गौरर्वाऽहस्वजनभोजनादिकं वर्तते, ततो न तदानीं साधवे भिक्षा दातुं प्रपारिता, यदि वा विहृत्य साधोर्गतस्य पश्चात् प्रहेणकं लहेणकमागतं, तच्चोत्कृष्टत्वात् किल साधवे दातव्यम्। अथवा तदा श्राद्धिका प्रसुप्ता शयिता आसीत्, ततः साधवे भिक्षानदत्ता / इति एतैः कारणैः, काचित् श्राद्धिका तद्गृहाद् गृहीत्वा साधोरुपा-श्रयमानयेत्, तच्चाऽऽनयनस्य कारणं 'तदा शून्यं गृहमासीत्' इत्यादिरूपं दीपयति प्रकाशयति / तत् एवं नोनिशीथस्व ग्रामाऽभ्याहृतसंभवः। तदेवमुक्तं स्वग्रामपरग्रामभेदभिन्नं नोनिशीथाsभ्याहृतम् / अथ स्वग्रामपरग्रामभेदभिन्नमेव निशीथाऽभ्याहृतमति देशेनाऽऽह - एसेव कमो नियमा, निसीहममिहडे वि होइ णायव्वो। अविइयदायगमावं, निसीहअमिहडं तुनायव्वं / / य एव क्रमः स्वग्रामपरग्रामादिको नोनिशीथाऽभ्याहृते उक्तः, स एव निशीथाऽभ्याहृते नियमाद् ज्ञातव्यः / संप्रति निशीथाऽभ्याहृतस्वरूपं कथयति- "अविइय" इत्यादितः। यतिना न विज्ञातो दायकस्याऽभ्याहृतदानपरिणामो यत्र, तेन अविदित-दायकभावं निशीथाऽभ्याहृतमवगन्तव्यम् / किमुक्तं भवति ? सर्वथा साधुना अभ्याहृतत्वेन यद् अपरिज्ञातं तन्निशीथाऽभ्याहृतमिति परग्रामाऽभ्याहृत उक्तः। स एव निशीथस्याऽभिहडो गाथाचतुष्टयेनोच्यते - अइदूर जलंतरिया, कम्मासंकाए न पेच्छंति। आणे ति संखडीओ, सड्डा सड्डी व पच्छन्नं। निग्गम देउल दाणं, दियाए सन्नाइनिग्गए दाणं। सिट्टम्मि सेसगमणं, दितऽन्ने वारयंतऽन्ने। मुंजण अजीरपुव्व-गाइ अच्छंति भुत्तसेसं वा / / आगम निसीहिगाई,न मुंजई सावगासंका। उक्खित्तं निक्खित्तं, आसगयं मल्लगम्मि पासगए। खामित्तु गया सड्ढा, ते विय सुद्धा असढभावा / / क्वचित् ग्रामे धनावहप्रमुखा बहवः श्रावकाः,धनवतीप्रभृतयश्च श्राविकाः, एते चाऽप्येक कुटुम्बवर्तिनः। अन्यदा तेषामावसथे विवाहः समजनि, वृत्ते च तस्मिन् प्रचुरमोदकाद्युद्वरितम्, ततस्तै रचिन्ति- यथैतत् साधुभ्यो दीयतां, येन महत् पुण्य

Loading...

Page Navigation
1 ... 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078