Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ ६६५-अभिधानराजेन्द्रः - भाग 1 अप्पाबाय(ग) अप्पाबहुय(ग) सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसकाः संख्येयगुणाः, बृहत्तरएते णि णं भंते ! नेरइयनपुंसकाणं० जाव अहेसत्तम प्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् / पुढविनेरइयनपुंसकाण य कयरे कयरेहिंतो० जाव विसेसाहिया तेभ्योऽपि चतुरिन्द्रियतिर्यग्यो निकनपुंसका विशेषाधिकाः, वा? गोयमा ! सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसका, असंख्येयकोटीकोटिप्रमाणाकाशप्रदेशराशिप्रमाणासु घनीकृतस्य छहपुढविणे रइयणपुंसका असंखेज्जगुणा० जाव दोबा लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणपुढविनेरइयनपुंसका असंखेजगुणा, इमीसे रयणप्पमाए त्वात्। तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरपुढवीएनेरइयणपुंसका असंखेजगुणा। श्रेणिगताकाशप्रदेशराशिमानत्वात् / तेभ्योऽपि द्वीन्द्रियति र्यग्योनिक नपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाश-प्रदेशराशिमानत्वात् / (एएसिणमित्यादि) सर्वस्तोका अधःसप्तमपृथिवीनैरयिक-नपुंसकाः, तेभ्यः तेजस्कायिकैकेन्द्रियतिर्यग्यो-निकनपुंसका असंख्येयगुणाः, अल्पतरश्रेण्यसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाण-त्वात्। तेभ्योऽपि सूक्ष्मबादरभेदभिन्नानां तेषाम-संख्येयलोकाकाशप्रदेशप्रमाणत्वात्। षष्ठपृथिवीनैरयिकनपुंसका असंख्येयगुणाः, तेभ्योऽपि पञ्चमपृथिवीनैर तेभ्यः पृथिवीकायिकै-केन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, यिकनपुंसका असंख्येयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका प्रभूतासंख्येय-लोकाकाशप्रदेशप्रमाणत्वात् / तेभ्योऽप्कायिकैअसंख्येयगुणाः, तेभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असंख्ये केन्द्रियतिर्यग्यो-निकनपुंसका विशेषाधिकाः, प्रभूततरासंख्येयलोकायतगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असंख्यातगुणः, काशप्रदेशमानत्वात् / तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकसर्वेषामप्येतेषां पूर्वपूर्वनैरयिकपरिमाणहेतुश्रेण्यसंख्येयभागा-पेक्षया नपुंसका विशेषाधिकाः, प्रभूततमासंख्येयलोकाकाशप्रदेशअसंख्येयगुणाः, संख्येयगुणश्रेण्यसंख्येयभागवर्तिनभःप्रदेशरा राशिप्रमाणत्वात् / तेभ्योऽपि वनस्पतिकायिकै केन्द्रियतिर्यग्योशिप्रमाणत्वात् / द्वितीयपृथिवीनरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां निकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशि-प्रमाणत्वात् / पृथिव्यां नैरयिका असंख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशी अधुना मनुष्यनपुंसकविषयमल्पबहुत्वमाहतद्गतप्रथमवर्गमूलगुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु एतेसि णं भंते ! मणुस्सणपुंसकाणं कम्मभूमिकाणं अक धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषुयावन्त आकाशप्रदेशास्ता म्मभूमिकणपुंसकाणं अंतरदीवकाण य कयरे कयरेहिंतो अप्पा वतप्रमाणत्वात् / प्रतिपृथिवीं च पूर्वोत्तरपश्चिमदिग्भाविनो नैरयिकाः वा०४? गोयमा ! सव्वत्थोवा अंतरदीवगाऽकम्मभूमगमणुसर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसंख्येयगुणाः, पूर्वपूर्वपृथिवीगत स्सण-पुंसका, देवकु रुउत्तरकु रुअकम्मभूमगा दो वि दक्षिण-दिग्भागभाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसंख्येयगुणाः संखे जगुणा, एवं जाव पुव्वविदेहअवरविदेहकम्मपूर्वोत्तरपश्चिमदिभाविन इत्यादि। भूमगमणुस्सणपुंसगा दो वि संखेजगुणा। सम्प्रति तिग्-र्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह सर्वस्तोकाः अन्तरद्वीपजमनुष्यनपुंसकाः, एतेच संमूर्छनजा द्रष्टव्याः, एते सिणं मंते ! तिरिक्खजोणियनपुंसकाणं, एगिं गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासंभवात, संहृतासु कर्मभूमिदियतिरिक्खजोणियनपुंसकाणं, पुढविकाइयएगिदियण जास्तत्र भवेयुरपि / तेभ्यो देवकुरुत्तरकुर्वकर्म-भूमकमनुष्यनपुंसकाः पुंसकाणं० जाव वनस्सइकाइयएगिदियतिरिक्खजोणियण संख्येयगुणाः तद्गतगर्भजमनु-ष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः पुंसकाणं, बेइंदियतिरिक्खजोणियणपुंसकाणं, तेइंदिय संख्येयगुणत्वात्। गर्भ-जमनुष्योचाराद्याश्रयेण च संमूर्छनजमनुष्याणाचउरिदियपंचेंदियतिरिक्खजोणियणपुंसकाणं, जलयर मुत्पादात् / स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः / एवं तेभ्यो थलयरखहयराण य कयरे कयरेहिंतो० जाव विसेसाहियावा ? हरिवर्षरम्यक-वर्षाऽकर्मभूमकमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थाने गोयमा ! सव्वत्थोवा खहयरतिरिक्खजोणियणपुंसका, तु द्वयेऽपि परस्परं तुल्याः / हैमवतहै रण्यवतवर्षाऽकर्मभूमथलयरतिरिक्खजोणियनपुंसका संखेज्जगुणा, जलयर- कमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थाने तुद्वयेऽपिपरस्परं तुल्याः। तिरिक्खजोणियनपुंसका संखेज्जगुणा, चतुरिंदियतिरिक्ख- तेभ्यो भरतै-रखतवर्षकर्मभूमकमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थाने जोणियनपुंसका विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया तुद्वयेऽपिपरस्परंतुल्याः। तेभ्यः पूर्वविदेहाऽपरविदेहकर्मभूमकमनुष्यविसेसाहिया, तेउक्काइयएगिदियतिरिक्खा असंखेज्जगुणा, नपुंसकाः संख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः। युक्तिः पुढविकाइयएगिदियतिरिक्खजोणिया विसेसाहिया, एवं आउ- सर्वत्रापि तथैवानुसतव्या। वाउ०, वणस्सइकाइयएगिंदियतिरिक्खजोणियणपुंसका संप्रति नैरयिकतिर्यङ्मनुष्यविषयमल्पबहुत्वमाहअणंतगुणा। एतेसि णं भंते ! नेरइयनपुंसकाणं रयणपुढविनेरइय(एएसि णमित्यादि) सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग-नपुंसकाः, नपुंसकाणं० जाव अहेसत्तमपुढविनेरइयनपुंसकाणं तिरिक्खप्रतरासंख्येयभाग्य॑ संख्येयश्रेणिगताकाश-प्रदेशराशिप्रमाणत्वात् / जोणियनपुंसकाणं एगिदियतिरिक्खजोणियाणं पुढविकाइयतेभ्यः स्थलचरतिर्यग्यो निकनपुंसकाः संख्येयगुणाः, बृहत्तर- एगिदियतिरिक्खजोणियनपुंसकाणं० जाव वणस्सइकाइयप्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् / / एगिंदियनपुंसगाणं बेइंदियतेइंदियचउरिंदियपंचें दिय

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078