Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अभिणिसजा 722 - अभिधानराजेन्द्रः - भाग 1 अभिणिसज्जा एते अनन्तरोदिता आलोचनायां गुणाः, अनालोचनायांदोषा वर्णिताः। सम्प्रति यः प्रायश्चित्तं ददाति, तस्मिन् शोधिमददाने, ददाने च, अयं वक्ष्यमाणो राजकन्यान्तःपुरपालकरूपोऽन्यो दृष्टान्तः / तमेवाह - निजूहादिपलोयण, अवारण पसंगअग्गदारादि। धुत्तपलायण निवकहण दंडणं अन्नठवणं च // "एगो कन्नतेउरपालगो, सो गोखलएण कन्नाओ पलोएतीओ न वारेइ, ततो ताओ अग्गदारेण निफिडिउमाढत्ता, ततो विन वारेइ, ताहे ततो अनिवारित्रमाणीओ कयाइ धुत्तेहिं समं पलायाओ, एवं सव्वमवारणादि केणइ रन्नो कहियं, ततो रण्णा तस्स सव्वस्सहरणं कयं, विणासितोय, अण्णो कण्णतेउरपालो ठवितो'' | अक्षरगमनिका- निहो गवाक्षः, गोखलक इत्यर्थः / आदिशब्दात्तदन्यतथाविधप्रदेशपरिग्रहः / तेन निहादिना प्रलोकने अवारणं कृतवान्, ततोऽग्रद्वारादिष्वपि प्रसङ्गः, अग्र-द्वारे अन्यत्र वा यथास्वेच्छं तासां कन्यानां प्रसङ्गः / ततोऽन्यदा धूर्तः सह पलायनम् / एतस्य च सर्वस्यापि वृत्तान्तस्य नृपस्य पुरतः कथनं, ततो राजा तस्यकन्यान्तःपुरपालकस्य दण्डनम्, अन्यस्य कन्याऽन्तःपुरपालकस्य स्थापनं चाऽकार्षीत्। निजहगयं दटलु, बितिओ कन्नाउ वाहरित्ता णं / विणयं करेइ तीसे, सेसभयं पूयणा रन्ना / / अन्यो द्वितीयः कन्यान्तःपुरपालको निर्मूहगतां गवाक्षगतामेकां कन्या दृष्ट्वा (वाहरित्ता णं ति) एनां व्याहृत्य आकार्य विनयं शिक्षा तस्याः करोति, ततः शेषाणां कन्यानामुदपादि भयं, तेनैव काऽपि गृहद्वारादिषु नावतिष्ठते, न च धूर्त रपहरणम्, ततः सम्यक्-कन्याऽन्तःपुरपालनं कृतवानिति राज्ञा पूजना कृता। एष दृष्टान्तः। अयमर्थोपनयःराया इव तित्थयरा, महतरय गुरू उ साहु कण्णाओ। ओलोयण अवराहा, अपसत्थपसत्थगोवणओ] राजा इव राजस्थानीयास्तीर्थकराः, महत्तरः कन्यान्तःपुर-पालकः, तत्स्थानीया गुरखः, साधवः कन्यास्थानीयाः, अवलोकनमपराधः / अत्राऽप्रशस्तेन कन्याऽन्तःपुरपालकेन, प्रशस्तेन चोपनयः कर्तव्यः। तद्यथा-आचार्यः प्रमादिनः शिष्यान्न वारयति, न च प्रायश्चित्तं ददाति, स विनश्यति, यथा प्रथमः कन्यान्तःपुरपालकः।यस्तु प्रमाद्यतः शिष्यान् वारयति, प्रायश्चित्तं च यथापराधं प्रयच्छति, स इह लोके प्रशंसादिपूजां प्राप्नोति, परलोके च सम्यशिष्यनिस्तारणतो निर्वाणमचिरादाप्नुयादिति / सम्प्रति यदुक्तं प्राधूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये च निपतति अभिशय्या गन्तव्येति तद्विषयमपवादं क्रमेणा-ऽभिधित्सुराह - असज्झाइए असंते, अणाऽसति पाहुणागमे चेव। अन्नत्थ न गंतव्वं, गभणे गुरुगा उ पुव्वुत्ता। अस्वाध्यायिके असति अविद्यमाने, प्राघूर्णकानामागमे वाऽसति स्थानस्यसंस्तारकयोग्यभूमिलक्षणस्य असति, अपिशब्दोऽत्र सामर्थ्यादवगम्यते। असत्यपि, भावप्रधानोऽयं निर्देशः। इत्य-भावेऽपि अन्यत्राऽभिशय्यादौ न गन्तव्यम्, किन्तु यतना कर्तव्या ! यदि तया / अन्यत्र गमनं कुर्वन्ति, ततो गमने पूर्वोक्ता गुरुकाश्चत्वारो गुरुमासाः प्रायश्चित्तम्। का पुनर्यतना? तमाह - वत्थव्वा वारंवारएण जग्गंतु मा य वचंतु। एमेव य पाहुणए, जग्गण गाढं अणुव्वाए। वास्तव्या वारंवारेण जाग्रतु / इयमत्र भावना- वास्तव्याना मध्ये यो यावन्मात्रमर्द्धयामादिकं जागरितुं शक्नोति, तावन्मात्रं जागर्ति, तदनन्तरं जागरितुमशक्नुवन् अन्य साधुमुत्थापयति, सोऽपि स्वजागरणवेलाऽतिक्रमेऽन्यम्, एवं वारेण वारेण जाग्रतु / यदि पुनर्वास्तव्याः समस्ता अपि रात्रि वारेण जागरितुं न शक्नुवन्ति, ततो यदि गाद न परिश्रान्ताः प्राघूर्णकाः, ततः प्राधूर्णके (अणुव्वाए इति) अपरिश्रान्ते, एवमेव वारेण जागरणं समर्पणीयं,मा पुनः, चशब्दः पुनःशब्दार्थे, व्रजन्वभिशय्याम, यदि पुनर्वास्तव्याः प्राघूर्णकाश्चनवारण जागरितुं शक्नुवन्ति, तदाऽभिशय्या गन्तव्येति / एमेव असंसत्ते, देसे अगलंतएय सव्वत्थ। अम्हवहा पाहुणगा, उति रिक्खा उ कक्करणा / / एवमेव अनेनैव प्रकारेण, संसक्ते उपाश्रये यो देशः प्रदेशोऽसंसक्तस्तस्मिन्नसंसक्ते देशे, तथा वृष्टिकाये निपतति यः प्रदेशो न गलति, तस्मिन् प्रदेशे यतना कर्तव्या। तद्यथा- संसक्तायां वसतौ येष्ववकाशेषु संसक्तिस्तान् परिहृत्य शेषेष्ववकाशेषु संसक्ति-रहितेषु पूर्वप्रकारेण जागरणयतना कर्तव्या / ततो वृष्टिकायेऽपि निपतति येष्ववकाशेषु वसतिः निर्गलति तानवकाशान् परिहत्य शेषेष्वगलत्स्ववकाशेषु यतना पूर्ववत्कर्तध्येति (सव्वत्थ त्ति) यदि पुनः सर्वत्र संसक्ता, सर्वत्र वा गलति, तदाऽभिशय्या गन्तव्येति / यदुक्तं - "मासो उ ककरणे' इति, तत्र कक्करणं व्याख्यानयति- एते रिक्ताः प्राघूर्णका अस्मद्वधाय उपयन्ति समागच्छन्ति / एवमादिभाषणं कक्करणेति। सम्प्रति यदवादीत् - आचार्येण न गन्तव्यम्, अनापृच्छया वा (साधुभिः) न गन्तव्यमिति, तद्विषयमपवादमाह - बितियपयं आयरिए, निद्दोसे दूरगमणऽणापुच्छा। पडिसेहियगमणम्मी, तो तं वसभा बलं नँति / / द्वितीयमपवादपदमाचार्य विषये, क्व सति ?,इत्यत आहनिर्दोषे स्त्र्यादिदोषाणामभावे,यदि वा निर्गता दोषा यस्मात् , तद् निर्दोष क्षेत्रं, तस्मिन्, तथा दूरे अभिशय्या, ततस्तत्र दूरगमने अनापृच्छा, तथा प्रतिषेधितस्य गमने द्वितीयपदमिदम् - (तो त्ति) तस्मादेव संज्ञादिस्थानात् परतो यदा वृषभा बलात् नयन्ति, तदा प्रतिषेधितः प्रतिपृच्छामन्तरेणापि गच्छतीति / एष गाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः "आयरिए निरोसे" इति व्याख्यानयतिजत्थ गणी न वि नजइ, भद्देसु य जत्थ नत्थि ते दोसा। तत्थ वयंतो सुद्धो, इयरे वि वयंति जयणाए। यत्र गणी आचार्यों न ज्ञायते, अपिशब्दात् न च तथाविधोदारशरीरो, नाऽपि के नचिदपि सह वादोऽभवत् / यत्र स्वभावत एव

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078