________________ ६६५-अभिधानराजेन्द्रः - भाग 1 अप्पाबाय(ग) अप्पाबहुय(ग) सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसकाः संख्येयगुणाः, बृहत्तरएते णि णं भंते ! नेरइयनपुंसकाणं० जाव अहेसत्तम प्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् / पुढविनेरइयनपुंसकाण य कयरे कयरेहिंतो० जाव विसेसाहिया तेभ्योऽपि चतुरिन्द्रियतिर्यग्यो निकनपुंसका विशेषाधिकाः, वा? गोयमा ! सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसका, असंख्येयकोटीकोटिप्रमाणाकाशप्रदेशराशिप्रमाणासु घनीकृतस्य छहपुढविणे रइयणपुंसका असंखेज्जगुणा० जाव दोबा लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणपुढविनेरइयनपुंसका असंखेजगुणा, इमीसे रयणप्पमाए त्वात्। तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरपुढवीएनेरइयणपुंसका असंखेजगुणा। श्रेणिगताकाशप्रदेशराशिमानत्वात् / तेभ्योऽपि द्वीन्द्रियति र्यग्योनिक नपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाश-प्रदेशराशिमानत्वात् / (एएसिणमित्यादि) सर्वस्तोका अधःसप्तमपृथिवीनैरयिक-नपुंसकाः, तेभ्यः तेजस्कायिकैकेन्द्रियतिर्यग्यो-निकनपुंसका असंख्येयगुणाः, अल्पतरश्रेण्यसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाण-त्वात्। तेभ्योऽपि सूक्ष्मबादरभेदभिन्नानां तेषाम-संख्येयलोकाकाशप्रदेशप्रमाणत्वात्। षष्ठपृथिवीनैरयिकनपुंसका असंख्येयगुणाः, तेभ्योऽपि पञ्चमपृथिवीनैर तेभ्यः पृथिवीकायिकै-केन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, यिकनपुंसका असंख्येयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका प्रभूतासंख्येय-लोकाकाशप्रदेशप्रमाणत्वात् / तेभ्योऽप्कायिकैअसंख्येयगुणाः, तेभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असंख्ये केन्द्रियतिर्यग्यो-निकनपुंसका विशेषाधिकाः, प्रभूततरासंख्येयलोकायतगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असंख्यातगुणः, काशप्रदेशमानत्वात् / तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकसर्वेषामप्येतेषां पूर्वपूर्वनैरयिकपरिमाणहेतुश्रेण्यसंख्येयभागा-पेक्षया नपुंसका विशेषाधिकाः, प्रभूततमासंख्येयलोकाकाशप्रदेशअसंख्येयगुणाः, संख्येयगुणश्रेण्यसंख्येयभागवर्तिनभःप्रदेशरा राशिप्रमाणत्वात् / तेभ्योऽपि वनस्पतिकायिकै केन्द्रियतिर्यग्योशिप्रमाणत्वात् / द्वितीयपृथिवीनरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां निकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशि-प्रमाणत्वात् / पृथिव्यां नैरयिका असंख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशी अधुना मनुष्यनपुंसकविषयमल्पबहुत्वमाहतद्गतप्रथमवर्गमूलगुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु एतेसि णं भंते ! मणुस्सणपुंसकाणं कम्मभूमिकाणं अक धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषुयावन्त आकाशप्रदेशास्ता म्मभूमिकणपुंसकाणं अंतरदीवकाण य कयरे कयरेहिंतो अप्पा वतप्रमाणत्वात् / प्रतिपृथिवीं च पूर्वोत्तरपश्चिमदिग्भाविनो नैरयिकाः वा०४? गोयमा ! सव्वत्थोवा अंतरदीवगाऽकम्मभूमगमणुसर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसंख्येयगुणाः, पूर्वपूर्वपृथिवीगत स्सण-पुंसका, देवकु रुउत्तरकु रुअकम्मभूमगा दो वि दक्षिण-दिग्भागभाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसंख्येयगुणाः संखे जगुणा, एवं जाव पुव्वविदेहअवरविदेहकम्मपूर्वोत्तरपश्चिमदिभाविन इत्यादि। भूमगमणुस्सणपुंसगा दो वि संखेजगुणा। सम्प्रति तिग्-र्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह सर्वस्तोकाः अन्तरद्वीपजमनुष्यनपुंसकाः, एतेच संमूर्छनजा द्रष्टव्याः, एते सिणं मंते ! तिरिक्खजोणियनपुंसकाणं, एगिं गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासंभवात, संहृतासु कर्मभूमिदियतिरिक्खजोणियनपुंसकाणं, पुढविकाइयएगिदियण जास्तत्र भवेयुरपि / तेभ्यो देवकुरुत्तरकुर्वकर्म-भूमकमनुष्यनपुंसकाः पुंसकाणं० जाव वनस्सइकाइयएगिदियतिरिक्खजोणियण संख्येयगुणाः तद्गतगर्भजमनु-ष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः पुंसकाणं, बेइंदियतिरिक्खजोणियणपुंसकाणं, तेइंदिय संख्येयगुणत्वात्। गर्भ-जमनुष्योचाराद्याश्रयेण च संमूर्छनजमनुष्याणाचउरिदियपंचेंदियतिरिक्खजोणियणपुंसकाणं, जलयर मुत्पादात् / स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः / एवं तेभ्यो थलयरखहयराण य कयरे कयरेहिंतो० जाव विसेसाहियावा ? हरिवर्षरम्यक-वर्षाऽकर्मभूमकमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थाने गोयमा ! सव्वत्थोवा खहयरतिरिक्खजोणियणपुंसका, तु द्वयेऽपि परस्परं तुल्याः / हैमवतहै रण्यवतवर्षाऽकर्मभूमथलयरतिरिक्खजोणियनपुंसका संखेज्जगुणा, जलयर- कमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थाने तुद्वयेऽपिपरस्परं तुल्याः। तिरिक्खजोणियनपुंसका संखेज्जगुणा, चतुरिंदियतिरिक्ख- तेभ्यो भरतै-रखतवर्षकर्मभूमकमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थाने जोणियनपुंसका विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया तुद्वयेऽपिपरस्परंतुल्याः। तेभ्यः पूर्वविदेहाऽपरविदेहकर्मभूमकमनुष्यविसेसाहिया, तेउक्काइयएगिदियतिरिक्खा असंखेज्जगुणा, नपुंसकाः संख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः। युक्तिः पुढविकाइयएगिदियतिरिक्खजोणिया विसेसाहिया, एवं आउ- सर्वत्रापि तथैवानुसतव्या। वाउ०, वणस्सइकाइयएगिंदियतिरिक्खजोणियणपुंसका संप्रति नैरयिकतिर्यङ्मनुष्यविषयमल्पबहुत्वमाहअणंतगुणा। एतेसि णं भंते ! नेरइयनपुंसकाणं रयणपुढविनेरइय(एएसि णमित्यादि) सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग-नपुंसकाः, नपुंसकाणं० जाव अहेसत्तमपुढविनेरइयनपुंसकाणं तिरिक्खप्रतरासंख्येयभाग्य॑ संख्येयश्रेणिगताकाश-प्रदेशराशिप्रमाणत्वात् / जोणियनपुंसकाणं एगिदियतिरिक्खजोणियाणं पुढविकाइयतेभ्यः स्थलचरतिर्यग्यो निकनपुंसकाः संख्येयगुणाः, बृहत्तर- एगिदियतिरिक्खजोणियनपुंसकाणं० जाव वणस्सइकाइयप्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् / / एगिंदियनपुंसगाणं बेइंदियतेइंदियचउरिंदियपंचें दिय