________________ अप्याबहुय(ग) 664 - अभिवानराजेन्द्रः - भाग 1 अप्याबहुय(ग) संखेज्जगुणाओ, हरिवासरम्मगवासअकम्मभूमगमणुस्सित्थि- जोतिसियाणं वेमाणिणीण य कयरा कयराहिंतो अप्पा याओ दो वि तुल्लाओ संखेज्जगुणाओ, हेमवयहिरण्णवयवास- वा० 4? गोयमा! सम्वत्थोवा अंतरदीवगअकम्मभूमगअकम्मभूमगमणुस्सित्थियाओ दो वि तुल्लाओ संखेनगुणाओ, मणुस्सित्थियाओ, देवकु रुउत्तरकु रुअकम्मभूमगमणुभरहेरवयवासकम्मभूमगमणुस्सित्थियाओ दो वि तुल्लाओ स्सित्थियाओ दो वि संखेज्जगुणाओ, हरिवासरम्मगवासअकम्मसंखे जगुणाओ, पुटवविदेहअवरविदेहकम्मभूमगमणुस्सि- भूमगमणुस्सित्थियाओ दो वि संखेज्जगुणाओ, हेमवतहेरन्नत्थियाओ दो वि तुल्लाओ संखेजगुणाओ। वासअकम्मभूमगमणुस्सित्थियाओ दो वि संखेज्ज-गुणाओ, सर्वस्तोका अन्तरद्वीपकाऽकर्मभूमकमनुष्यस्त्रियः, क्षेत्रस्याल्प- भरहेरवयवासकम्मभूमगमणुस्सित्थीओ दो वि संखेज्जगुणाओ, त्वात् / ताभ्यो देवकुरूत्तरकुरु० स्त्रियः संख्येयगुणाः, क्षेत्रस्य पुटवविदेहअवरविदेहवासकम्मभूमगमणुस्सित्थीओ दो वि संख्येयगुणत्वात् / स्वस्थाने तु द्वयोरपि परस्परं तुल्याः, संखेजगुणाओ, वेमाणियदेवित्थियाओ असंखेनगुणाओ, समानप्रमाणक्षेत्रत्वात्। ताभ्यो हरिवर्षरम्यकवर्षाकर्म भूमकमनुष्य भवणवासिदेवित्थियाओ असंखेज्जगुणाओ, खहयरतिरिक्खस्त्रियः संख्येयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया हरिवर्षरम्यकक्षेत्र जोणित्थियाओ असंखे जगुणाओ, थलयरतिरिक्खस्यातिप्रचुरत्वात् / क्षेत्रस्य समानत्वात् / ताभ्योऽपि हैमवतहरण्यव जोणित्थियाओ संखेनगुणाओ, जलयरतिरिक्खजोणित्थिताकर्मभूमकमनुष्य स्त्रियः संख्येयगुणाः, क्षेत्रस्याल्पत्वेऽपि याओ संखेजगुणाओ, वाणमंतरदेवित्थियाओ संखेनगुणाओ, अल्पस्थितिकतया बहूनां तत्र तासां सम्भवात्। स्वस्थाने तु द्वयोरपि जोतिसियदेवित्थियाओ संखेज्जगुणाओ। परस्परं तुल्याः / ताभ्योऽपि भरतैरवतकर्मभूमकमनुष्यस्त्रियः सर्वस्तोकाः अन्तरद्वीपकाऽकर्मभूमकमनुष्यस्त्रियः, ताभ्यो देवसंख्येयगुणाः, कर्मभूमितया स्वभावत एव तत्र प्राचुर्येण संभवात् / कुरूत्तरकुर्वकर्मभूकमनुष्यस्त्रियः संख्येयगुणाः, ताभ्योऽपि स्वस्थानेऽपि द्वयोरपि परस्परं तुल्याः / ताभ्योऽपि पूर्वविदेहापर हरिवर्षरम्यक स्त्रियः संख्येयगुणाः, ताभ्योऽपि हैमवतहरण्यविदेहकर्मभूमक-मनुष्यस्त्रियः संख्येयगुणाः, क्षेत्रबाहुल्यादजितस्वा वतस्त्रियः संख्येयगुणाः, ताभ्योऽपि भरतैरवतकर्मभूमकमिकाले इव च स्वभावत एव तत्र प्राचुर्येण भावात्; स्वस्थानेऽपि मनुष्यस्त्रियः, संख्येयगुणाः, ताभ्योऽपि पूर्वविदेहाऽपरविदेहद्वयोरपि परस्परं तुल्याः। उक्तं तृतीयमल्पबहुत्वम् / / 3 / / मनुष्यस्त्रियः संख्येयगुणाः / अत्र भावना प्राग्वत् / ताभ्यो वैमानिकदेवस्त्रियोऽसंख्ये यगुणाः, असंख्येयश्रेण्याकाशअधुना चतुर्थमाह प्रदेशराशिप्रमाणत्वात्तासाम् / ताभ्यो भवनवासिदेवस्त्रियोऽएतासि णं मंते ! देवित्थियाणं भवणवासीणं वाणमंतरीणं संख्यातगुणाः / अत्र युक्तिः प्रागेवोक्ता / ताभ्यः खचरतिर्यग्योजोइसियाणं वेमाणिणीण य कयरा कयराहिंतो अप्पा वा०४ ? निकस्त्रियोऽसंख्येयगुणाः, प्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगोयमा ! सव्वत्थोवाओ देमाणियदेवित्थियाओ, भवणवासी गताकाशप्रदेशराशिप्रमाणत्वात्तासाम् / ताभ्यः स्थलघदेवित्थियाओ असंखेनगुणाओ, वाणमंतरदेवित्थियाओ | रतिर्यग्योनिकस्त्रियः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयभागवर्त्य असंखेज-गुणाओ, जोइसियदेवित्थियाओ संखेजगुणाओ। संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् / ताभ्यो जलचर सर्वस्तोका वैमानिकदेवस्त्रियः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यद तिर्यग्यो निक स्त्रियः संख्येयगुणाः, बृहत्तमप्रतरासंख्येयभागद्वितीयं वर्गमूलं, तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत् वर्त्यसंख्येयश्रोणिगताकाशप्रदेशराशिप्रमाणत्वात् / ताभ्यो प्रदेशराशिस्तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु वाणमन्तरदेवस्त्रियः संख्येयगुणाः, संख्येययोजनकोटाश्रेणिषु यावन्तो नभःप्रदेशा द्वात्रिंशत्तमभागहीनास्तावत् प्रमाण- कोटिप्रमाणकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे त्वात् / प्रत्येकं सौधर्मेशानदेवस्त्रीणां, ताभ्यो भवनवासिदेव- भवन्ति, तेभ्यो द्वात्रिंशत्तमे भागेऽपहृते यावान् राशिस्तिष्ठति, स्त्रियोऽसंख्येयगुणाः, अगुलमात्रक्षेत्रप्रदेशराशेर्यत् प्रथम वर्गमूलं, तावत्प्रमाणत्वात् / ताभ्योऽपि ज्योतिष्कदेवस्त्रियः संख्येयगुणाः / तस्मिन् द्वितीयेन वर्गमूलेन गुणिते यावत्प्रदेश-राशिस्तावत्प्रमाणसु एतच्च प्रागेव भावितम् / उक्तानि स्त्रीणां पञ्चाप्यल्पबहुत्वानि / / 5 / / श्रेणिषु यावान् प्रदेशराशिभत्रिंशत्तम-भागहीनस्तावत्प्रमाणत्वात् / जी०२ प्रति० ताम्यो व्यन्तरदेवस्त्रियो-ऽसंख्येयगुणाः, संख्येययोजनप्रमाणे साम्प्रतं नपुंसकानामुच्यतेकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, एतेसि णं भंते ! नेरइयनपुंसकाणं तिरिक्खजोणियनपुंसकाणं तेभ्योऽपि द्वात्रिं-शत्तमभागेऽपनीते यच्छेषमवतिष्ठते तावत्प्रमाणत्वात् मणुस्सनपुंसकाण य कतरे कतरेहिंतो० जाव विसेसाहिया वा ? तासाम्। ताभ्यः संख्येयगुणा ज्योतिष्कदेवस्त्रियः, षट्पञ्चाशदधिक गोयमा ! सव्वत्थोवा मणुस्सनपुंसका, नेरइयनपुंसका शतद्वयाङ्गुलप्रमाणे कप्रादेशिक श्रेणिमात्राणि खण्डानि याव असंखेजगुणा, तिरिक्खजोणियनपुंसका अणंतगुणा / न्त्येकस्मिन् प्रतरे भवन्ति, ताभ्यो द्वात्रिंशत्तमे भागेऽपसारिते प्रश्नसूत्रं सुगमम्। भगवानाह- गौतम! सर्वस्तोका मनुष्य-नपुंसकाः, यावत्प्रदेशराशिर्भवति तावत्प्रमाणत्वात् / उक्तं चतुर्थ श्रेण्यसंख्येयभागवर्तिप्रदेशराशिप्रमाणत्वात् / तेभ्यो - ऽपि मल्पबहुत्वम् / / 4|| नैरयिकनपुंसका असंख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेश-राशी इदानीं समस्तस्त्रीविषयं पञ्चममल्पबहुत्वमाह तद्गतप्रथमवर्गमूलगुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु एतासि णं मंते ! तिरिक्खजोणियाणं जलयरीणं थलयरीणं धनीकृतस्य लोकस्य एकप्रादेशिकासु श्रेणीषु यावन्तो खहयरीणं, मणुस्सित्थियाणं कम्मभूमियाणं अकम्मभूमियाणं नभःप्रदेशास्तावत्प्रमाणत्वात्तेषाम् / तेभ्यस्तिर्यग्योनिकनपुंसका अंतरदीवियाणं, देवित्थियाणं भवणवासिणीणं वाणमंतरीणं अनन्तगुणाः,निगोदजीवानामनन्तत्वात्। न्त्येकामगुलप्रमाण कमज्योतिष्कदेवासतिले तावत्