Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अप्पाबहुय(ग) ६७१-अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) वाउ० विसे साहिया, वणप्फइकाइयएगिं दियतिरिक्खजोणियणपुंसका अणंतगुणा। सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियो मनुष्यपुरुषाश्च, स्वस्थाने तु द्वयेऽपि तुल्याः , युगलधर्मोपेतत्वात् / एवं देवकुरूत्तरकुर्वकर्मभूमक हरिवर्ष रम्यक वर्षाकर्मभूमक है मवत है रण्यवताकर्मभूमकमनुष्यस्त्रीपुरुषा यथोत्तरं संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। तेभ्यो भरतैरवतकर्मभूमकमनुष्यपुरुषा द्वयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। तेभ्यो भरतैरवत-कर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। ताभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वये-ऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः / तेभ्योऽपि पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि संख्येय-गुणाः, सप्तविंशतिगुणत्वात्। स्वस्थाने तु परस्परं तुल्याः। ताभ्योऽनुत्तरोपपातिकोपरितनौवेयकमध्यमग्रैवेयकाधस्तनप्रै-वेयकाच्युतारणप्राणतानतकल्पदेवपुरुषाः यथोत्तरं संख्येयगुणाः; ततोऽधःसप्तमषष्ठपृथिवीनैरयिकसहस्रारकल्पदेवपुरुषा महा-शुक्रकल्पदेवपुरुषाः पञ्चमपृथिवीनैरयिक लान्तककल्प-देवपुरुषाश्चतुर्थपृथिवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनै रयिक नपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तरद्वीपनपुंसका यथोत्तरमसंख्येयगुणाः। ततो देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहरण्यवताकर्मभूमक-भरतैरवतकर्मभूमकपूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुंसकाः यथोत्तरं सख्येयगुणाः, स्वस्थाने तुद्वये परस्परं तुल्याः / तत ईशानकल्पदेवपुरुषा असंख्येयगुणाः, तत ईशानकल्पे देवस्त्रियः संख्ये०। ताभ्यः सौधर्मे कल्पे देवपुरुषस्त्रियः संख्ये० / तेभ्यो भवनासिदेवपुरुषा असंख्येयगुणाः, तेभ्यो भवनवासिदेवस्त्रियः संख्येयगुणाः / ताभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः। ततः खचरतिर्यग्योनिकपुरुषाः खचरति-र्यग्योनिकस्त्रियः स्थलचरतिर्यग्योनिकपुरुषाः स्थलचरतिर्यग्योनिकस्त्रियः जलचरतिर्यग्योनिकपुरुषाः जलचरतिर्य-योनिकस्त्रियो वाणमन्तरदेवपुरुषाः वाणमन्तरदेवस्त्रियो ज्योतिष्कदेवपुरुषाः ज्योतिष्कदेवस्त्रियो यथोत्तरं संख्येयगुणाः। ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः / ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण संख-येयगुणाः ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः। ततस्तेजस्कायिकैकेन्द्रियतिर्यग्यो-निकनपुंसका असंख्येयगुणाः, ततः पृथिव्यप्वायुकायिकति-र्यग्यो निकनपुंसका यथोत्तरं विशेषाधिकाः / वनस्पतिकायिकै - केन्द्रियतिर्यग्यो निकनपुंसका अनन्तगुणाः, निगोदजीवानाम-नन्तत्वात् / / 8|| जी०२ प्रति०। शरीरमाश्रित्य सशरीराऽशरीराऽल्पबहुत्वचिन्तायाम्"सव्वत्थोवा ससरीरी, असरीरी अणंतगुणा' (२६)शरीरद्वारम् आहारकादिशरीरिणाम्अप्पाबहुसव्वत्थोवा आहारगसरीरी, वे उब्वियसरीरी असंखेज्जगुणा, ओरालियसरीरी असंखेनगुणा, असरीरी अणंतगुणा, तेयाकम्मासरीरी दो वि तुल्ला अणंतगुणा। सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्यो वैक्रियशरीरिणोऽसंख्येयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यक्पञ्चेन्द्रियमनुष्यवायुकायिकानां च वैक्रियशरीरत्वात् / तेभ्य औदारिकशरीरिणोऽसंख्येयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिकं शरीरं, ततः स एक औदारिकशरीरी परिगृह्यते, ततोऽसंख्येयगुणा एवौदारिकशरीरिणो, नाऽनन्तगुणाः। आह च मूलटीकाकारः 'औदारिकशरीरिभ्यो-ऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात्, औदारिकाशरीरिणां च शरीरापेक्षतया असंख्येयत्वादिति' / तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तत्वात्। तेभ्यः तैजसशरीरिणः कार्मणशरीरिणः अनन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः / तैजसकार्मणयोः परस्पराविनाभावित्वात् / इह तैजसशरीरं कार्मणशरीरं च निगोदेष्यपि प्रतिजीवं विद्यते, इति सिद्धेभ्योऽप्यनन्तगुणत्वम् / जी०६ प्रति०) (औदारिकादिशरीराणां चाऽल्पबहुत्वं 'सरीर' शब्दे वक्ष्यते) (संक्रमविषयमल्पबहुत्वं 'सकंम' शब्दे द्रष्टव्यम्) (समुद्धातविषयमल्पबहुत्वं 'समुग्धाय' शब्दे प्ररूपयिष्यते) (३०)संज्ञिद्वारा संजयसंज्ञिनोसंज्ञिनोअसंज्ञिनामल्पबहुत्वम्एएसिणं भंते ! जीवाणं सन्नीणं असन्नीणं नोसन्नीणं नोअसन्त्रीण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा सन्नी, नोसन्नी नोअसन्नी अणंतगुणा, असन्नी अणंतगुणा। सर्वस्तोकाः संज्ञिनः, समनस्कानामेव संज्ञित्वात्। तेभ्यो नोसंझिनो नोऽसंज्ञिनोऽनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धाः, ते च संज्ञिभ्योऽनन्तगुणा एवेति / तेभ्योऽसंज्ञिनोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात्। प्रज्ञा०३ पद। (आहारा-दिसंज्ञोपयुक्तानां नैरयिकादीनामल्पबहुत्वं 'सन्ना' शब्दे वक्ष्यते) (सामायिकादिसंयतविषयमल्पबहुत्वं 'संजय' शब्दे एव द्रष्टव्यम्) (संयमस्थानानामल्पबहुत्वं 'संजमट्ठाण' शब्दे भावयिष्यते) (31) संयमद्वारम् संयतानामसंयतानां नोसंयत नोअसंयतानामल्पबहुत्वम् - एएसिणं भंते ! जीवाणं संजयाणं असंजयाणं संजयासंजयाणं नोसंजयाणं नोअसंजयाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवाजीवा संजया, संजयासंजया असंखेजगुणा, नोसंजता नोअसंजता अणंतगुणा, असंजता अणंतगुणा। सर्वस्तोकाः संयताः, उत्कृष्ट पदेऽपि तेषां कोटिसहस्रपृथक्त्वप्रमाणतया लभ्यमानत्वात् / "कोटिसहस्सपुहुत्तं मणुयलोए संजयाणं" इति वचनात् / तेभ्यः संयतासंयता देशविरता असंख्येयगुणाः, तिर्यक् पञ्चेन्द्रियाणामसंख्यातानां देशविरतिसद्भावात् / तेभ्यो नोसंयता नोअसंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धाः, ते चाऽनन्ता इति। तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात्। प्रज्ञा०३ पद। (३२)संस्थानद्वारम्। संस्थानानामल्पबहुत्यम् - एएसिणं भंते ! परिमंडलवट्टचउरंसतंसआयत अणित्थंत्थाणं संठाणाणं दवट्ठयाए पदेसट्टयाए दवट्ठपदे सट्टयाए

Page Navigation
1 ... 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078