Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 902
________________ अभिणिसज्जा 718- अभिधानराजेन्द्रः - भाग 1 अभिणिसजा यत्राऽपि च विविक्ते प्रदेशे ते निष्कारणगामिनो अभिशय्यामभिनषेधिकी वा व्रजन्ति, तत्रापि तेषां गतानामिमे वक्ष्यमाणा दोषा भवन्ति ज्ञातव्याः। तानेवाऽभिधित्सुरिगाथामाह - वीयारतेणआरक्खितिरिक्खा इथिओ नपुंसाय। सविसेसतरा दोसा, दप्पगयाणं हवंतेते।। कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां, तथा स्तेनाऽऽशङ्काया,(आरक्खित्ति) आरक्षकाशङ्कायां वा, तथा तिरश्चां चतुष्पदादीनां संभवे, तथा स्त्रियो वा दत्तसंकेताः, तत्र तिष्ठन्ति, नपुंसका वा दत्तसंकेतास्तत्र तिष्ठन्ति, इत्याद्या-शङ्कायामेते वक्ष्यमाणाः सविशेषतरा दोषा दर्पगतानां निष्कारण-गतानां भवन्ति। तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याऽऽह - अप्पमिलेहियदोसा, अविदिण्णे वा हवंति उभयम्मि। वसहीवाघाएणय, एतमणते य दोसा उ॥ यदि नाम ते दर्पहताः कथमप्यचक्षुर्विषयवेलायां गता भवेयुः, ततः संस्तारकोचारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासुये दोषा ओघनियुक्ती सविस्तरमाख्यातास्ते सर्वेऽप्यत्राऽपि वक्तव्याः / तथा विकालवेलाया गभने यदि कथमपि शय्यातर उचारप्रश्रवणयोग्यमवकाशं न वितरेत्, ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणे भवन्ति दोषाः। तथाहि- यदि अननुज्ञाते अवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति, तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेद कुर्यात्, यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधूनामिति। अथवा कथमप्यलाक्षणिकतया वसतेरभिशय्यारूपाया व्याघातो भवेत्,ततो रात्रि मूलवसतिमागच्छतां तेषां श्वापदाऽऽदिभिरात्मविराधना / अथ नाऽऽयान्ति वसतिं तदा अभिशय्यायाः समीपे अप्रत्युपेक्षितस्थानाऽऽश्रयणतः संयमविराधना / गतं विचारद्वारम् / अधुना स्तेनद्वारमारक्षिकद्वारंच युगपदभिधित्सुराह - सुण्णाई गेहाई उति तेणा, आरक्खिया ताणिय संचरंति। तेणो त्ति एसो पुररक्खिओवा, अन्नोन्नसंकाएऽतिवायएज्जा।। शून्यानि गृहाणि, स्तेनाः विवक्षितगृहे प्रवेशनाय वेलां प्रतीक्ष-माणाः, आरक्षिकादिभयतो वा उपयन्ति / तानि च शून्यानि गृहाणि आरक्षिकाः पुररक्षिकाः ‘मा कश्चिदत्र प्रविष्टश्चौरो भूयात्' इति संचरन्ति प्रविशन्ति / एवमुभयेषां प्रवेशसंभवे अन्योऽन्याशङ्कया आरक्षिका अभिशय्यायामग्रे प्रविष्ट साधुमुपलभ्य स्तेन एष व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं साधुं दृष्ट्वा पुररक्षक एष प्रविशतीत्येवंरूपया, स्तेना आरक्षिका वा अतिपातयेयुः व्यापादयेयुः / गतं स्तेनाऽऽरक्षिकद्वारम् / सम्प्रति तिर्यग्द्वारमाह - दुगुंच्छिया वा अदुगुछिया वा, दित्ता अदित्ता व तहिं तिरिक्खा। चउप्पिया वालसरीसिवावा, एगो व दो तिण्णि व जत्थ दोसा।। तत्र अभिशय्यायामभिनषेधिक्यां वा चतुष्पदाः तिर्यचो द्विधा भवेयुः / तद्यथा- जुगुप्सिता नाम निन्दिताः, ते च गर्दभीप्रभृतयः / तद्विपरीता अजुगुप्सिताः, गोमहिष्यादयः / एकैके द्विधा, तद्यथा- दृप्ताश्च दध्माताः, तद्विपरीता अदृप्ताः, न केवल-मित्थम्भूताश्चतुष्पदा भवेयुः, किंतु व्याला भुजङ्गादयः, सरी-सृपा वा गृहगोधिकादयः इत्थम्भूतेषु च तिर्यक्षु चतुष्पदेषु व्यालसरीसृपेषु, एको द्वौ त्रयो वा दोषा भवेयुः / तत्र एकः आत्मविराधनादीनामन्यतमः, द्वौ साधुभेदेनाऽऽत्मविराधना-संयमविराधने, त्रयः कस्याऽप्यात्मविराधना, कस्याऽपि संयम-विराधना, कस्याऽप्युभयविराधनेति। अत्र चतुर्भङ्गीकस्याऽप्यात्मविराधना, न संयमविराधना 1, कस्याऽपि संयम-विराधना, नाऽऽत्मविराधना 2, कस्याऽप्यात्मविराधनाऽपि संयमविराधना 3, कस्याऽपि नोभयविराधनेति 4 / उपलक्षण-मेतत्जुगुप्सिततिर्यक्चतुष्पदसंभवे विरूपाऽऽशङ्कासंभवतः प्रवचनोड्डाहोऽपि स्यादिति। गतं तिर्यग्द्वारम्। __ अधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराह - संगारदिन्ना व उर्वति तत्थ, ओहा पडिच्छंति निलिच्छमाणा। इत्थी नपुंसा व करेज दोसे, तस्सेवणट्ठाए उवेंति जे उ॥ संगारः संकेतः, स दत्तो यैस्ते संगारदत्ताः, निष्ठान्तस्य परनिपातः प्राकृतत्वात्, सुखादिदर्शनाद्वा / दत्तसंकेता इत्यर्थः / इत्थम्भूताः सन्तस्तत्राऽभिशय्यादिषु उपयन्ति गच्छन्ति, एवं लोकाना-माशङ्का भवेत्। अथवा तत्र गतेषु जनानामेवमाशङ्का समुपजायते। तथा स्त्रियो नपुंसका वा ओघा इति / तन्मुखान् निरीक्षमाणाः प्रतीक्षन्ते, ततोऽमी गताः / यदि वा तासां स्त्रीणां नपुंसकानां वा सेवनार्थं ये तत्रोपयन्ति पुरुषास्ते 'अस्मत्-स्त्र्यादिसेवनार्थमेतेऽत्र संयताः समागताः' इति दोषान् अभिघाताऽवर्णवादादीन कुर्युः / तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मात्न निष्कारणे गन्तव्यं, कारणे पुनर्गन्तव्यम् / तथाचाऽऽह - कप्पइ उ कारणेहिं, अभिसेजं गंतुममिनिसीहिं वा। लहुगा उ अगमणम्मी, ताणि य कजाणिमाइंतु॥ कल्पते पुनः कारणैरस्वाध्यायादिलक्षणैर्वक्ष्यमाणैरभिशय्यामभिनषेधिकी वा प्रागुक्तशब्दाऽर्थां गन्तुं, यदि पुनर्न गच्छन्ति, ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तम्। तानि पुनः कार्याणि कारणानि इमानि वक्ष्यमाणानि / तान्येवाऽऽह - अज्झाइयपाहुणए, संसट्टे दुट्टिकायसुयरहसे। पढमचरमे दुगं तू, सेसेसु य होइ अभिसेज्जा / / वसतावस्वाध्यायः, प्राघूर्णका वा बहवः समागताः, वसतिश्च संकटा, ततः स्वाध्याये, प्राघूर्णकसमागमे, तथा संसक्ते प्राणिजातिभिरुपाश्रये, तथा वृष्टिकाये निपतति गलन्त्यां वसतौ, तथा श्रुतरहस्ये छे दश्रुतादौ व्याख्यातुमुपक्रान्ते, अमिशय्या,

Loading...

Page Navigation
1 ... 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078