Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अभयदेव 707 - अभिषानराजेन्द्रः - भाग 1 अभयदेव तस्याऽऽचार्यजिनेश्वरस्य मदवद् वादिप्रतिस्पर्द्धिनः, तबन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिमल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः // 8 // शिष्येणाऽभयदेवाऽऽख्य-सूरिणा वियतिः कृता / ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः / / 6 / / (युग्मम्) निवृतिककुलनभस्तल-चन्द्रद्रोणाऽऽख्यसूरिमुख्येन। पण्डितगणेन गुणवत्-प्रियेण संशोधिता चेयम् // 10 // एकादशसु शतेष्वथ, विंशत्यधिक षु विक्रमसमानाम् (1120) / अणहिलपाटकनगरे,विजयदशम्यां च सिद्धेयम् / / 11 / / ज्ञा०२ श्रु०॥ यस्मिन्नतीते श्रुतसंयमश्रिया वप्राप्नुवत्यथ परं तथाविधम्। स्वस्याऽऽश्रयं संवसतोऽतिदुस्थिते, श्रीवर्द्धमानः स यतीश्वरोऽभवत्॥१॥ शिष्योऽभवत्तस्य जिनेश्वराख्यः, सूरिः कृताऽनिन्द्यविचित्रशाखः। सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाऽम्बरस्य / / 2 / / अन्योऽपि विज्ञो भुवि बुद्धिसागरः, पाण्डित्यचारित्रगुणैरनुपमैः।। शब्दादिलक्ष्मप्रतिपादकाऽनघग्रन्थप्रणेता प्रवरः क्षमावताम् // 3 // तयोरिमां शिष्यवरस्य वाक्याद्, __ वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः। शिष्यस्तयोरेव विमुग्धबुद्धिः, ग्रन्थाऽर्थबोधेऽभयदेवसूरिः // 4 // बोधो न शास्त्रार्थगतोऽस्ति तादृशो, न तादृशी वाक्पटुताऽस्ति मे तथा। न चाऽस्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः / / 5 / / यदिह किमपि दृग्धं बुद्धिमान्द्याद् विरुद्धं, मयि विहितकृपास्तद् धीधनाः शोधयन्तु। विपुलमतिमतोऽपि प्रायशः सावृतेः स्यात्, नहि न मतिविमोहः किं पुनर्मादृशस्य? // 6 // चतुरधिकविंशतियुते, वर्षसहस्रे शते (सं०११२४) च सिद्धेयम्। धवलकपुरे प्रसत्त्य, धनपत्योर्बकुलचन्द्रिकयोः // 7 // अणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुख्यैः। श्रीद्रोणाचार्याधैः,विद्वद्भिः शोधिता चेति / / || पश्चा०१६ विय० अविस्सई तयवत्थो, जिणनाहो पणसयाइ वरिसाणं / तयणु धरणिंदनिमिअ-सन्निज्झो बिइअसुअसारो // 55 // सिरिअभयदेवसूरी, दूरीकयदुरिअरोगसंघाओ। पयर्ड तित्थं काही, अहीणमाहप्पदिप्पंतं // 56|| ती०६ कल्प। (2) राजगच्छीये प्रद्युम्नसूरिशिष्ये, येन वादमहार्णवो नाम ग्रन्थो विरचितः, 'न्यायवनसिंह' इति च बिरुदं लेभे / वि०सं०१२७६ वर्षे पार्श्वनाथचरित्रनाम्नो गन्थस्य का माणिक्यचन्द्रसूरिणा तत्र लिखितम् - यद् वादमहार्णवकृतोऽभयदेवसूरे रहं नवमोऽस्मीति / अभयदेवसूरेरेव शिष्यः धनेश्वरसूरिर्मुञ्जराजस्य मान्यो गुरुरासीदिति तत्समयोऽनुमातुं शक्यते / अनेनैव अभयदेवसूरिणा तत्त्वबोधविधायिनी नाम सम्मतिटीका विरचितेति / जै०इ०) एतच्च स्फुटमेव प्रतिभाति ग्रन्थसमाप्तौ "इति कतिपयसूत्रव्याख्यया यन्मयाऽऽप्तं, कुशलमतुलमस्मात् सम्मतेर्भध्यसार्थः। भवभयमभिभूय प्राप्यतां ज्ञानगर्भ, विसलमभयदेवस्थानमनिन्दसारम् / / 1 / / पुष्यद्वाग्दानवादिद्विरदघनघटाकुन्तधीकुम्भपीठ- प्रध्वंसोद्भूतमुक्ताफलविशदयशोराशिभिर्यस्य तूर्णम् / गन्तुं दिग्दन्तिदन्तच्छलनिहितपदं व्योम पर्यन्तभागान, स्वल्पब्रह्माण्डभाण्डोदरनिविडतरोत्पिण्डितैःसंप्रतस्थे / / 2 / / प्रद्युम्नसूरेः शिष्येण, तत्त्वबोधविधायिनी। तस्यैषाऽभयदेवेन, सम्मतेर्दिवृतिः कृता / / 3 / / सम्म०३ काण्ड। इत्ययं द्वितीयोऽभवदेवसूरिः // (3) हषपुरीसगच्छोद्भवे भलधारीत्यपरनामके सूरौ, स च कोटिकगणस्य मध्यमशाखायां प्रश्नवाहनकुलसंभूतः स्थूलभद्रस्वामिनो वंश्यः / एकदा हर्षपुराद् विहरन् अणहिल्लपट्टननगरे बहिःप्रदेशे सपरिवारः स्थितः, अन्यदा श्रीजयसिंहदेवनरेन्द्रेण गजस्कन्धाऽऽरूढेन राजवाटिकाऽऽगतेन दृष्टो मलमलिनवस्त्रदेहः, राज्ञा च गजस्कन्धादवतीर्य दुष्करकारक इति दत्तं तस्य "मलधारी' इति नामेति / जै० इ०।। तथा च विविधतीर्थकल्पे जिनप्रभसुरिः - "सिरिपण्हवाहणकुलसंभूओ दरिसपुरीयगच्छालंकारभूत्तिओ अभयदेवसूरी, हरिसओ राओ, एगया गामाणुगामं विहरतो सिरिअणहिल्लवाडयपट्टणमागओ, ठिओ बाहिं पएसे सपरिवारो, अन्नया सिरिजयसिंहदेवनरिंदेण गयखंधारूढे ण रायवाडियागएण दिट्ठो मलमलिणवत्थदेहो, राएण गयखंधाओ ओअरिऊण दुक्करकारओ त्ति दिण्णं 'मलधारि' त्ति नामं, अब्भत्थिऊण नयरमज्झे नीओ रण्णा, दिण्णोउवस्सओ बयवसहीसमीवे, तत्थ ठिआ सूरिणो''। ती०४० कल्प। अस्य गुरुर्जयसिंहसूरिन माऽऽसीत, हेमचन्द्रसूरिनामा च शिष्योऽभवत् / येन वि०सं०११७० वर्षे 'भवभावना' नाम ग्रन्थो व्यरचि, येनैकसहस्रं ब्राह्मणा जैनीकृताः, यदुपदेशादजयमेरुनगरा-ददूरवर्तिनि 'मेडता' ग्रामे प्रसिद्धतज्जिनमन्दिरं कारितम् / किन-अस्यैव अभयदेवसूरेरुपदेशाद् भुवनपालराजेन जिनमन्दिरे पूजाकृभिर्देयः करो मोचितः / अजयमेरुराजेन जयसिंहेनाऽपि तदुपदेशात् मासस्य द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योः शुक्लपञ्चम्यां च स्वराज्ये प्राणिमात्रवधो निवारितः / शाकम्भरीराजेन पृथ्वीराजेन च तदुपदेशाद् रणस्तम्भपूरे स्वर्णकलशोपशोभितं जिनमन्दिरं कारितम् / यदा च सोऽभयदेवसूरिरनशनेन देवलोकंगतस्तदा तस्य शवं चन्दनमयरथे निधायाऽग्निसंस्कारः कृतः, तस्य च शवरथस्य पश्चात् सर्व एव नागरो लोको जयसिंहराजश्व पृष्ठतोऽनुजगाम। दग्धे च तद्भस्म रोगोपद्रवनाशकमिति मत्वा सर्वलोका उधिक्युः / इत्येतत् सर्वं रणस्तम्भपुरीयजिनमन्दिरे शिलायां लिखितमुपलभ्यते / इत्ययं तृतीयोऽभयदेवसूरिः / जै० इ०। (5) भद्रेश्वरसूरिशिष्ये, सं० 1248 वर्षे विवेकमञ्जाः कारकस्य आसमस्य गुरौ, अनेन च भद्रबाहुकृतसामुद्रिकशास्त्रोपरि टीका कृता / केचिदेनं श्रीशान्त्याचार्यशिष्यं मन्यन्ते / इत्ययं चतुर्थोऽभयदेवसूरिः। जै० इ०। (5) रुद्रपालीयगच्छोद्भवे विजयेन्दुसूरिशिष्ये देवभद्रसूरि-गुरौ, अनेन काशिराजाद् 'वादिसिंह' इति बिरुदं लेभे / 'जयन्तविजयं' नाम महाकाव्यं च वि०सं०१२७८ वर्षे निर्ममे / इत्ययं पञ्चमोऽभयदेवसूरिः। जै० इ०॥ (6) गुणाकरसूरिसहवासिनि, येन वि०सं०१४२६ वर्षे सरस्वतीपाटननगरे भक्ताऽमरस्तोत्रटीका कृता, 1451 वर्षे तिजयपहुत्त' नामकं स्तोत्रं च निर्मितम् / जै००।

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078