Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अभिओगी 712- अभिवानराजेन्द्रः - भाग 1 अभिग्गह __दिति। गत आभियोगिकी भावना। बृ०१ उ० भ०। स्था०। औ | अभिगम-पुं०(अभिगम) सम्यग्धर्मप्रतिपत्तौ, पा०। ध० दशा। अमिओयण-न०(अभियोजन) परेषां विद्यामन्त्रादिभिर्वशीकरणे, अभिगमाः - प्रा०२०पद। आवा थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति / तं जहाअभिकंखमाण-त्रि०(अभिकाङ्क्षत्) कर्तुमिच्छति, दश०६ अ०३ उ०। सचित्ताणं दवाणं विउसरणयाए, अचित्ताणं दवाणं अभिकंखा-स्त्री०(अभिकाङ्क्षा) अभिलाषे, सूत्र०१ श्रु०२ अ०२ उ०। अविउसरणयाए, एगसाडिएणं उत्तरसंगकरणेणं, चक्खुप्फासे आचा अंजलिपगहेणं, मणसा एगत्तीकरणेणं / अमिवंत-त्रि०(अभिक्रान्त) अतिलङ्गिते,आचा०१ श्रु०४ अ०५ उ०। (अभिगमेणं ति) प्रतिपत्त्या अभिगच्छन्ति समीपं गच्छन्ति। (सचित्ताणं भावे निष्ठाप्रत्ययः। अभिक्रमणे, दश०४ अ० ति) पुष्पताम्बूलादीनां (विउसरणयाए त्ति) व्यव-सर्जनया त्यागेन, अभिक्कं तकिरिया-स्त्री०(अभिक्रान्तक्रिया) चरकादिभिरनव- | (अचित्ताणं ति) वस्त्रमुद्रिकादीनां, (अविउस-रणयाए त्ति) अत्यागेन, सेवितपूर्वायां वसतौ, आचा०२ श्रु०२ अ०२ उ०॥ (एगसाडिएणं ति) अनेकोत्तरीय-शाटकानां निषेधार्थमुक्तम् / (उत्तरासंगकरणेणं ति) उत्तरासङ्ग उत्तरीयस्य देहे न्यासविशेषः, अभिकंतकूरकम्म-त्रि०(अभिक्रान्तक्रूरकर्मन्) हिंसादिक्रिया प्रवृत्ते, चक्षुःस्पर्श दृष्टिपाते, (एगत्तीकरणेणं ति)अनेकत्वस्यानेकालम्बनत्वस्य सूत्र०२ श्रु०२ अ०। आचाo एकत्वं करणं एकालम्बन-त्वकरण, एकत्वीकरणं, तेन। भ०२श०५उ०। अभिक्कं तवय-न०(अभिक्रान्तवयस्) जरामतिमृत्युं वाऽतिक्रान्ते, दर्श०। सूत्र०ा वस्तुनः परिच्छेदे प्राप्तौ अभिगम्यतेऽस्मिन्नित्यभिगमः, आद्यवयोद्वयातिक्रमे जराभिमुखे वयसि, बालादीनां चयोपचय इति व्युत्पत्त्या वस्तुपरिच्छेदाधिकरणे, दश०४अ०। वत्यवस्था, तामभिमुखमाक्रान्ते, आचा०१ श्रु०२ अ०१ उ०॥ अभिगमण-न०(अभिगमन)अभिमुखगमने,दशा०१०अ०। धo ज्ञा०| अभिक्कमण न०(अभिक्रमण) अभिमुखं क्रमणे, आचा० 1 श्रु० / निका सूत्र०। सर्वबाह्यमण्डलादभ्यन्तरप्रविशने, सू०प्र० 13 पाहु०। ८अ०८ उ० "अभिगमणट्टयाए'' अवगमलक्षणाया-ऽर्थायेत्यर्थः / ज्ञा० 12 अ०। अभिक्कममाण-त्रि०(अभिक्रममाण) गच्छति, आचा०१ श्रु० अभिगमणजोग्ग-त्रि०(अभिगमनयोग्य) अभिमुखगमनायोचिते, रा०। १अ०२ उ० अभिगमरुइ-पुं०(अभिगमरुचि) अभिगमो विशिष्टं परिज्ञानं, तेन अभिकम्म-अव्य०(अभिक्रम्य) आभिमुख्येन क्रान्त्वेत्यर्थे, सूत्र० रुचिर्यस्याऽसौ अभिगमरुचिः / सम्यक्त्वभेदे, तद्वति च / प्रव० 146 1 श्रु०११०२ उ०। द्वार। अभिक्खणं-अव्य०(अभीक्ष्णम्) अनवरते, आ०म०प्र० भ०। प्रश्न०। सो होइ अभिगमराई,सुयनाणं जस्स अत्थओ दिटुं। विशे०। सूत्र०। आचा०। पुनःशब्दार्थे, स्था०५ ठा०१उ०। "एगे एकारस अंगाई, पइण्णगा दिहिवाओ य। समुप्पज्जेज्जा अभिक्खणं अभिक्खणं इत्थिकह भत्तकह'। स्था० 2 ठा० यस्य श्रुतज्ञानमर्थतो दृष्ट मे कादशाङ्गानि, प्रकीर्णकमित्यत्र 4 उ०ा अभीक्ष्णं पुनः पुनः। विशेा बृ०नि०चूादशा सा भूयोभूयः / जातावेकवचनम् / ततोऽयमर्थः - प्रकीर्णानि उत्तराध्ययनादीनि, दशा० 10 अ०। रा०ा वारंवारम् / कल्प० 6 क्ष०ा उत्त०। असकृत् / दृष्टिवादः, चशब्दादुपाङ्गानि च, स भवत्यधिगमरुचिः। प्रज्ञा० 1 पद। दशा०२ अ०। भृशम्। स०३० सम०"अभिक्खणमोधारणिं भासई"। उत्त आव०४ अ०॥ अभिगमसङ्घ-पुं०(अभिगमश्राद्ध) प्रतिपन्नाणुव्रते, ध० 3 अधि०। अभिक्खणिसेवण-न०(अभीक्ष्णनिषेवण) अभीक्ष्णप्रतिसेवने, अभिगमसम्मत्त-न०(अभिगमसम्यक्त्व)जीवाऽजीवपुण्य पापाऽऽश्रवव्य०३ उ० संवरनिर्जराबन्धमोक्षेषु परीक्षितनवपदार्थाऽभिगमप्रत्ययिके अभिक्खमाइण-त्रि०(अभीक्ष्णमायिन) बहुशो मायाविनि, सम्यक्त्वभेदे, आचू०४ अ॥"अभिगमसम्मदंसणे दुविहे पन्नत्ते।तं व्य०३ उ० जहा-पडिवाई चेव, अपडिवाईचेव" स्था०२ ठा०१ उ०। अभिक्खसेवा-स्त्री०(अभीक्ष्णसेवा) प्रमाणाधिकसेवायाम, निचू०१ | अभिगय-पुं०न०(अभिगत)आभिमुख्येन गतः / प्रविष्ट,बृ०१उ०। अभिगिज्झ-अव्य०(अभिगृह्य) अङ्गीकृत्य अभिमुखीभूयेत्यर्थे, स्था० अभिक्खालामिय-पुं०(अभिक्षालाभिक) अतुच्छानवज्ञान-ग्राहके | २ठा०१ उ०। भिक्षाचर्याविषयकाभिग्रहविशेषधारके साधौ, औ०। सूत्र अभिगिझंत-त्रि०(अभिगृध्यत्) आभिमुख्येन लुभ्यमाने अमिक्खासेवणा-स्त्री०(अभीक्ष्णासेवना) असकृदा सेवना-याम, | लोभवशगीभवने, सूत्र०२ श्रु०२ उ०। नि००१ उ०। अभिग्गह-पुं०(अभिग्रह) आभिमुख्येन ग्रहोऽभिग्रहः / नि०चू० अभिगजंत-न०(अभिगर्जत्) घनध्वनिमुञ्चने, उपा०२ अ०॥ 2 उ०। अभिगृह्यत इत्यभिग्रहः / प्रतिज्ञाविशेषे, आव० 6 अ०। उन

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078