________________ अभिओगी 712- अभिवानराजेन्द्रः - भाग 1 अभिग्गह __दिति। गत आभियोगिकी भावना। बृ०१ उ० भ०। स्था०। औ | अभिगम-पुं०(अभिगम) सम्यग्धर्मप्रतिपत्तौ, पा०। ध० दशा। अमिओयण-न०(अभियोजन) परेषां विद्यामन्त्रादिभिर्वशीकरणे, अभिगमाः - प्रा०२०पद। आवा थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति / तं जहाअभिकंखमाण-त्रि०(अभिकाङ्क्षत्) कर्तुमिच्छति, दश०६ अ०३ उ०। सचित्ताणं दवाणं विउसरणयाए, अचित्ताणं दवाणं अभिकंखा-स्त्री०(अभिकाङ्क्षा) अभिलाषे, सूत्र०१ श्रु०२ अ०२ उ०। अविउसरणयाए, एगसाडिएणं उत्तरसंगकरणेणं, चक्खुप्फासे आचा अंजलिपगहेणं, मणसा एगत्तीकरणेणं / अमिवंत-त्रि०(अभिक्रान्त) अतिलङ्गिते,आचा०१ श्रु०४ अ०५ उ०। (अभिगमेणं ति) प्रतिपत्त्या अभिगच्छन्ति समीपं गच्छन्ति। (सचित्ताणं भावे निष्ठाप्रत्ययः। अभिक्रमणे, दश०४ अ० ति) पुष्पताम्बूलादीनां (विउसरणयाए त्ति) व्यव-सर्जनया त्यागेन, अभिक्कं तकिरिया-स्त्री०(अभिक्रान्तक्रिया) चरकादिभिरनव- | (अचित्ताणं ति) वस्त्रमुद्रिकादीनां, (अविउस-रणयाए त्ति) अत्यागेन, सेवितपूर्वायां वसतौ, आचा०२ श्रु०२ अ०२ उ०॥ (एगसाडिएणं ति) अनेकोत्तरीय-शाटकानां निषेधार्थमुक्तम् / (उत्तरासंगकरणेणं ति) उत्तरासङ्ग उत्तरीयस्य देहे न्यासविशेषः, अभिकंतकूरकम्म-त्रि०(अभिक्रान्तक्रूरकर्मन्) हिंसादिक्रिया प्रवृत्ते, चक्षुःस्पर्श दृष्टिपाते, (एगत्तीकरणेणं ति)अनेकत्वस्यानेकालम्बनत्वस्य सूत्र०२ श्रु०२ अ०। आचाo एकत्वं करणं एकालम्बन-त्वकरण, एकत्वीकरणं, तेन। भ०२श०५उ०। अभिक्कं तवय-न०(अभिक्रान्तवयस्) जरामतिमृत्युं वाऽतिक्रान्ते, दर्श०। सूत्र०ा वस्तुनः परिच्छेदे प्राप्तौ अभिगम्यतेऽस्मिन्नित्यभिगमः, आद्यवयोद्वयातिक्रमे जराभिमुखे वयसि, बालादीनां चयोपचय इति व्युत्पत्त्या वस्तुपरिच्छेदाधिकरणे, दश०४अ०। वत्यवस्था, तामभिमुखमाक्रान्ते, आचा०१ श्रु०२ अ०१ उ०॥ अभिगमण-न०(अभिगमन)अभिमुखगमने,दशा०१०अ०। धo ज्ञा०| अभिक्कमण न०(अभिक्रमण) अभिमुखं क्रमणे, आचा० 1 श्रु० / निका सूत्र०। सर्वबाह्यमण्डलादभ्यन्तरप्रविशने, सू०प्र० 13 पाहु०। ८अ०८ उ० "अभिगमणट्टयाए'' अवगमलक्षणाया-ऽर्थायेत्यर्थः / ज्ञा० 12 अ०। अभिक्कममाण-त्रि०(अभिक्रममाण) गच्छति, आचा०१ श्रु० अभिगमणजोग्ग-त्रि०(अभिगमनयोग्य) अभिमुखगमनायोचिते, रा०। १अ०२ उ० अभिगमरुइ-पुं०(अभिगमरुचि) अभिगमो विशिष्टं परिज्ञानं, तेन अभिकम्म-अव्य०(अभिक्रम्य) आभिमुख्येन क्रान्त्वेत्यर्थे, सूत्र० रुचिर्यस्याऽसौ अभिगमरुचिः / सम्यक्त्वभेदे, तद्वति च / प्रव० 146 1 श्रु०११०२ उ०। द्वार। अभिक्खणं-अव्य०(अभीक्ष्णम्) अनवरते, आ०म०प्र० भ०। प्रश्न०। सो होइ अभिगमराई,सुयनाणं जस्स अत्थओ दिटुं। विशे०। सूत्र०। आचा०। पुनःशब्दार्थे, स्था०५ ठा०१उ०। "एगे एकारस अंगाई, पइण्णगा दिहिवाओ य। समुप्पज्जेज्जा अभिक्खणं अभिक्खणं इत्थिकह भत्तकह'। स्था० 2 ठा० यस्य श्रुतज्ञानमर्थतो दृष्ट मे कादशाङ्गानि, प्रकीर्णकमित्यत्र 4 उ०ा अभीक्ष्णं पुनः पुनः। विशेा बृ०नि०चूादशा सा भूयोभूयः / जातावेकवचनम् / ततोऽयमर्थः - प्रकीर्णानि उत्तराध्ययनादीनि, दशा० 10 अ०। रा०ा वारंवारम् / कल्प० 6 क्ष०ा उत्त०। असकृत् / दृष्टिवादः, चशब्दादुपाङ्गानि च, स भवत्यधिगमरुचिः। प्रज्ञा० 1 पद। दशा०२ अ०। भृशम्। स०३० सम०"अभिक्खणमोधारणिं भासई"। उत्त आव०४ अ०॥ अभिगमसङ्घ-पुं०(अभिगमश्राद्ध) प्रतिपन्नाणुव्रते, ध० 3 अधि०। अभिक्खणिसेवण-न०(अभीक्ष्णनिषेवण) अभीक्ष्णप्रतिसेवने, अभिगमसम्मत्त-न०(अभिगमसम्यक्त्व)जीवाऽजीवपुण्य पापाऽऽश्रवव्य०३ उ० संवरनिर्जराबन्धमोक्षेषु परीक्षितनवपदार्थाऽभिगमप्रत्ययिके अभिक्खमाइण-त्रि०(अभीक्ष्णमायिन) बहुशो मायाविनि, सम्यक्त्वभेदे, आचू०४ अ॥"अभिगमसम्मदंसणे दुविहे पन्नत्ते।तं व्य०३ उ० जहा-पडिवाई चेव, अपडिवाईचेव" स्था०२ ठा०१ उ०। अभिक्खसेवा-स्त्री०(अभीक्ष्णसेवा) प्रमाणाधिकसेवायाम, निचू०१ | अभिगय-पुं०न०(अभिगत)आभिमुख्येन गतः / प्रविष्ट,बृ०१उ०। अभिगिज्झ-अव्य०(अभिगृह्य) अङ्गीकृत्य अभिमुखीभूयेत्यर्थे, स्था० अभिक्खालामिय-पुं०(अभिक्षालाभिक) अतुच्छानवज्ञान-ग्राहके | २ठा०१ उ०। भिक्षाचर्याविषयकाभिग्रहविशेषधारके साधौ, औ०। सूत्र अभिगिझंत-त्रि०(अभिगृध्यत्) आभिमुख्येन लुभ्यमाने अमिक्खासेवणा-स्त्री०(अभीक्ष्णासेवना) असकृदा सेवना-याम, | लोभवशगीभवने, सूत्र०२ श्रु०२ उ०। नि००१ उ०। अभिग्गह-पुं०(अभिग्रह) आभिमुख्येन ग्रहोऽभिग्रहः / नि०चू० अभिगजंत-न०(अभिगर्जत्) घनध्वनिमुञ्चने, उपा०२ अ०॥ 2 उ०। अभिगृह्यत इत्यभिग्रहः / प्रतिज्ञाविशेषे, आव० 6 अ०। उन