________________ अभिउंजिय 711- अभिधानराजेन्द्रः - भाग 1 अभिओगी अभिउंजिय-अव्य०(अभियुज्य) सम्बन्धमुपागत्य प्रतिस्पर्द्ध, स्था०३ ठा०४ उ०। वशीकृत्याऽऽश्लिष्य वा इत्येतेषामर्थे, दशा० 10 अ०। अभिओग-पुं०(अभियोग) अभियुज्यमानतायाम्, स द्विविधो- दैवो | मानुषिकश्च / व्य०८उ०। (सच 'उवसगपत्त' शब्दे द्वितीयभागे 1026 पृष्ठे व्याख्यास्यते) अभियोजनमभियोगः / राजाभियोगादिके अनिच्छतोऽपि व्यापारणे, ध०२ अधिo आदेशकर्मणि, औ०। प्रश्नका आज्ञायाम, स्था० 10 ठा०ा वशीकरणे, नि०चू०१ उ०। अभिभवे, आव० 5 अ०। बृ०। सूत्र०ा गर्वे, आव०५ अ० अभियोजन विद्यामन्त्रादिभिः परेषां वशीकरणादिरभियोगः / स च द्विधा / यदाह - दुविहो खलु अभिओगो, दव्वे भावे य होइ नायव्यो। दव्वम्मि होंति जोगा, विज्जामंताइ भावम्मि। इदानीम(अभिओगो ति) व्याख्यानयन्नाह-(दुविहो खलु अभिओगो त्ति) इह द्विविधो अभियोगः- द्रव्याभियोगो, भावाभियोगश्च ज्ञातव्यः। तत्र द्रव्ये योगो द्रव्ययोगश्चूर्णम्, तन्मिश्रः पिण्डो द्रव्याभियोगपिण्डः, स चपरित्यजनीयः। भावाभियोगश्च, विद्यया मन्त्रेण वा पिण्डं ददाति सच भावाभियोगः पिण्डः। सच परिष्ठापनीय इति। अत्र अगार्या दृष्टान्तः - "एगा अविरइया, सा अणिट्ठा पइणो, ताए परिव्वाइया अब्भत्थियाकिंचि मंतेण अभिमंतिऊण मम देहि, जेण पई मे वसो होइ, ताहे ताए अभिमंतिऊण कूरो दिन्नो / अविरइयाए चिंतियं-मा एसो दिन्नो मरेज, तओ ताए अणुकंपाए उक्कडरुडियाए छड्डिओ, सो गद्दहेण खाइओ, सो रत्तिं घरदारं खोदिउमारद्धो, ताणि निग्गयाणि जाव पेच्छंति गद्दहेण खोद्दिजंत, सा अविरइया भण्णइ-किमेय त्ति ?, ताए सब्भावो कहिओ, तेहिं वि सा चरिया दंडाविया, एस दोसो, एवं ताव जइ तिरियाणं एसा अवस्था होइ, माणुसस्स पुण सुहयरं होइ, अओ एरिसो पिंडो न घेत्तव्वो"। अमुमेवार्थ गाथाभिरुपसंहरन्नाह - विजाए हो अगारी, अवियत्ता साच पुच्छए चरियं / अभिमंतणोदणस्स उ,अणुकंपत्तणमुस्सण्णं च खरे // 604|| | विद्याभिमन्त्रिते पिण्डे अगारीदृष्टान्तः - सा भर्तुरस्वायत्ता न रोचते। सा च चरिका परिव्राजिकां पृच्छति पत्युर्वशीकरणार्थम् / तया अभिमन्त्रणमोदनस्य कृत्वा दत्तं, तयाऽपि अगार्या पत्युर्मरणानुकम्पया नदत्तः सओदनः, किन्तु उत्सन्नः, परित्यागः कृतः। सच खरेण भक्षित इति। वारस्स पिट्टणम्मि य, पुच्छण कहणं च हो अगारीए। सेटे चरिआ दंडे, एवं दोसाइहिं पिसया ||10|| सच गर्दभ आगत्य द्वारं पिट्टति मन्त्रवशीकृतः सन, शेष सुगमम् / एवं भावाभियोगे दृष्टान्त उक्तः। इदानीं द्रव्याभियोगे चूर्णवशीकरणपिण्डः, स उच्यते"एगा अविरइया, सायगुरुअस्स भिक्खुणो अज्झोववण्णा अणुरत्ता, ताहे सा तं पत्थेइ, अणिच्छंतस्स चुण्णाभिओगेण संजोएउ भिक्खं पडिवेसिय घरे काऊण दवावियं ताए, जओ चेव तस्स साहुस्स पडिग्गहे | पडियं तओ चेव तस्स साहुस्स तत्तो मणो हीरइ, तेण य णायं, ताहे णियट्टति, णियट्टो आयरियाणं पडिग्गहं काउंकाइयभूमिं वच्चइ, जाव आयरियाणं पितत्तो हुत्तो भावो हीरति, ताहे सो सीसो आगंतु आलोएइ, | मम पि अत्थि भावो, तं एत्थं संजोगचुन्नेण कओ पिंडो अत्थि, ताहे परिहविजइ,जो विहि परिहवणे सो उवरिंभण्णिहित्ति"। एवमेव विसकयं पि- "एगा अगारी साहुणो अज्झोववण्णा, सोयणो इच्छति, ताए रुवाए विसेण मिस्सा भिक्खा दिन्ना ! तस्स य दिन्नमत्ताणं चेव सिरोवेयणा जाया, परिणियट्टो गुरुणो समप्पेऊण वोसिरइ,जावगुरुणो विसीसवेयणा जाया, तं च गुरुणा गंधेण णायं, जहा इमं विसमिस्सं, अहवा तत्थ लवलकया भिक्खा पडिया, ताहे तं विसं उप्पिसइ / एवं गाते परिद्वविज्जति"। इदानीममुमेवार्थ गाथाभिरुपसंहरन्नाह - जोगम्मि उ अविरइया, अज्झोववन्ना सुरूवभिक्खुम्मि। कडयोगिमणिच्छत्त-स्स देइ भिक्खं असुहभावो // 606|| योगे अविरतिका गृहस्थीदृष्टान्तः - अध्युपपन्ना रक्ता सुरूपे भिक्षी, अनिच्छितस्तत्कर्मकर्तुः कृतयोगां भिक्षा, भिक्षापिण्ड ददाति / पुनश्च तस्य साधोहणानन्तरमेव अशुभभावो जातः। तदभिमुखं चिन्तयतिसंकाए स नियट्टो, दाऊण गुरुस्स काइयं विसरे। तेसिं पि असुहभावो, पृच्छा य ममं पि उस्सयणा ||607 / / तया च शङ्कया योगकृतभिक्षाशङ्कया निवृत्तः भिक्षापरिभ्रमणात् / शेष सुगमम्। एमेव संकियम्मि वि, दाऊण गुरुस्स काइए विसरे। गंधाई विण्णाए, उस्सण्णऽविही सियालवहे || एवमेव विषकृतोऽपि दृष्टान्तः- गुरोर्दत्त्वा समर्थयित्वा कायिकां व्युत्सृजति, तेन गुरुणा गन्धादिना विज्ञातम्। आदिग्रहणात् तत्तस्य उत्सर्जनं परित्यागः क्रियते, तत्र विधिना परिष्ठापनं कर्तव्यम्, नाऽविधिना अविधिपरिष्ठापने सति शृगालादिवो भवति। ओ०। बृ०॥ अभिओगी-स्त्री०(आभियोगी) आ समन्तादाभिमुख्येन युज्यन्ते प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी / भावनायाम्, बृ०॥ अथाभियोगीमाह - कोउअ-भूई-पसिणे,पसिणापसिणे निमित्तमाजीवी। रिड्डिरससायगुरुओ, अभिओगीभावणं कुणइ / / ऋद्धिरससातगुरुकः सन् कौतुकाजीवी भूतिकर्माजीवी, प्रश्नाजीवी, प्रश्नाप्रश्नाजीवी, निमित्ताजीवी च भवति एवंविध आभियोगीभावनां करोतीति / बृ० अथ ऋद्धिरससातगुरुक इति पदव्याख्यानार्थमाह - एयाणि गारवट्ठा, कुणमाणो आमिओगियं बंधइ। बीयं गारवरहिओ, कुव्वं आराह गुत्तं च।। एतानि कौतुकादीनि ऋद्धिरससातगौरवार्थं कुर्वाणः प्रयुञ्जानः सन्नाभियोगिकं देवादिप्रेष्यकर्मव्यापारफलं कर्म बध्नाति / द्वितीयमपवादपदमत्र भवति- गौरवरहितः सन्नतिशयज्ञाने सति निस्पृहवृत्त्या प्रवचनप्रभावनार्थमेतानि कौतुकादीनि कुर्वन् आराधको भवति, उचैर्गोत्रं च कर्म बध्नाति, तीर्थोन्नतिकरणा