________________ अभाव 710- अभिवानराजेन्द्रः - भाग 1 अभि(भी) यथा चेतनाऽचेतनयोः॥६६।। अज्झत्तिए जाव समुप्पज्जित्था, एवं खलु अहं उदायणस्स पुत्ते नखलु चेतनमात्मतत्त्वमचेतनपुद्गलाऽऽत्मकतामचकलत, कलयति, पभावइए देवीए अत्तए / तए णं से उदायणे राया ममं अवहाय कलयिष्यति वाः तचैतन्यविरोधात् / नाऽप्यचेतनं पुद्गलतत्त्वं / णियगं भायणिज्जं केसी-कुमारं रज्जे ठावेत्ता समणस्स भगवओ चेतनस्वरूपताम्, अचेतनत्वविरोधात्। रत्ना०३ परि०ा नं०सम्म०! महावीरस्स जाव पव्वइत्तए। इमेणं एय्यारूवेणं महता अपत्तिएणं अभावचातुर्विध्यं चाऽवश्यमाश्रयणीयम् / तदुक्तम्- कार्यद्रव्यमनादिः मणोमाणसीएणं दुक्खेणं अभिभूए समाणे अंतेउरपरिस्यात्, प्रागभावस्य निहवे / प्रध्वंसस्य त्वभावस्य, प्रच्यवेऽनन्तता यालसंपरिबुडे सभंडमत्तोवगरणमायाय वीइभयाओ णयराओ व्रजेत् / / 1 / / सर्वाऽऽत्मकं तदेकं स्यादन्याऽपोहव्यतिक्रमे / इत्यादि। णिग्गच्छइ, णिग्गच्छइत्ता पुव्वाऽणुपुट्विं चरमाणे गामाणुगाम सूत्र०१श्रु०१अ०१ उ०। (सम्मत्यादिग्रन्थेभ्यो विशेषोऽवगन्तव्यः) दूइज्जमाणे जेणेव चंपा णयरी, जेणेव कूणिए राया, तेणेव परिचाराऽभावो द्विविधः- विद्यमानाऽभावोऽविद्यमानाऽभावश्च / विद्यमानः उवागच्छइ, उवागच्छइत्ता कूणियं रायं उवसंपज्जित्ताणं विहरइ। सन्, अभावोऽसन्, वैयावृत्यादेरकरणाद् विद्यमानाऽभावः। अविद्यमानः तत्थ विणं से विउलभोगसमितिसमण्णागए यावि होत्था। तए सन्, अभावोऽविद्यमानाऽभावः / व्य०२ उ०। णं से अभीइकुमारे समणोवासए यावि होत्था, अभिगय० जाव अभाविय-त्रि०(अभावित) असंसर्गप्राप्ते प्राप्तसंसर्गे वा वज्रतन्दुलकल्पे, विहरइ / उदायणम्मि रायरिसिम्मि समणुबद्धवेरे यावि होत्था। अयोग्ये च। "अभाविया परिसा" तृतीय- माश्चर्यम्। स्था० 10 ठा०। तेणं कालेणं तेणं समएणं इमीसे रयणप्पमाए पुढवीए अभावियक्खेत्त-न०(अभावितक्षेत्र) क०स०। संविग्नसाधु णिरयपरिसामंतेसु चोसट्ठिअसुरकुमारावाससयसहस्सा विषयश्रद्धाविकल्पे, पार्श्वस्थादिभाविते च क्षेत्रे, बृ०३ उ०। पण्णत्ता / तए णं से अभीइकुमारे बहूई वासाइं समणोवासगं परियायं पाउणइ, पाउणइत्ता अद्धमासियाए संलेहणाए तीसं अभावुग-न०(अभावुक) न० त०। वेल्लुकादिरूपभावुक- विलक्षणे भत्ताइं अणसणं अणसणं तस्स ठाणस्स अणालोइयपडिकंते चलनादौ, पं०व०३द्वार। आव०॥ कालमासे कालं किया इमीसे रयणप्पभाए पुढवीए अभासग-पुं०(अभाषक) भाषाऽपर्याप्त अयोगिसिद्धे, एकेन्द्रियेचा स्था० णिरयपरिसामंतेसु चोसट्ठीए आतावा० जाव सहस्से सु 2 ठा०४ उ०। अनु०। चं०प्र०। ("भासग" शब्दे दण्डकोऽस्य वक्ष्यते) अण्णयरंसि आयावा असुरकुमारावासंसि आतावासंसि अभासा-स्त्री०(अभाषा) मृषाभाषायाम्, सत्यामृषायां च / भ० असुरकु मारदेवत्ताए उववण्णो, तत्थ णं अत्थेगइयाणं 25 श०३ उ० असुरकुमाराणं एग पलिओवमट्टिई पण्णत्ता। तस्सणं अभीइस्स अभासिय-त्रि०(अभासिक) अदीप्तिमति भूम्यादिके द्रव्ये, नि०चू० देवस्स एग पलिओवमं ठिई पण्णत्ता / से णं अभीइदेवे ताओ 13 उ० देवलोगाओ आउक्खएणं३ अणंतरं उव्वट्टित्ता कहिंगच्छिहिति, अभि-अव्य०(अभि) आभिमुख्ये, अनु०। आचा०। विपा०। संमुखे, नं०। कहिं उववजिहिति? गोयमा ! महाविदेहे वासे सिज्झिहिति० विकल्पे, पदार्थसंभावने च / निचू० 1 उ०। कश्चित् प्रकारं प्राप्तस्य जाव अंतं काहिति / सेवं मंते! भंते! ति। द्योतने, आभिमुख्ये, अभिलापे, वीप्सायां, लक्षणे, समन्तादर्थे च / (अप्पत्तिएणं मणोमाणसिएणं दुक्खेणंति) अप्रीतिकेनाऽप्रीतिस्वभावेन वाचा मनसो विकारो मानसिकं, मनसि मानसिकं, न बहिरुपलक्ष्यमाणविकारं अभिआवण्ण-त्रि०(अभ्यापन्न) अभिमुखं समापन्ने, सूत्र० 1 श्रु० यत् , तत् मनोमानसिकं, तेन / केनैवंविधेन ? इत्याह- दुःखेन / 4 अ०२ उ० सभंडमत्तोवगरणमायायत्ति स्वां स्वकीयां भाण्डमात्रां भाजनरूपपरिच्छदमुपकरणं च शय्यादि गृहीत्वेत्यर्थः / अथवा- सह अभि(भी)इ-न०(अभिजित) ब्रह्मदेवताके नक्षत्रभेदे, स्था०२ ठा० भाण्डमात्रया यदुपकरणं, तत् तथा, तदादाय (समणुबद्धवेरि त्ति) 3 उ०। अनु० "दो अभिई"। स्था० 2 ठा० 3 उ०। जं० तच्च अव्यवच्छिन्नवैरिभावः / (निरयपरिसामंतेसुत्ति) नरकपरिपार्श्वतः उत्तराषाढानक्षत्रस्य शेषचतुर्थोऽशसहितश्रवणनक्षत्राऽऽद्यकला (चोसट्ठीए आयावा असुरकुमारावासेसु त्ति) इह "आयावत्ति" चतुष्करूपम् / शब्द० "अभीइणक्खत्ते तितारे"। पं०सं०२ द्वार / असुरकुमारविशेषाः, विशेषतस्तुनाऽवगम्यन्त इति। भ०१३श०६उ०। नक्षत्रेण सहाऽस्य योगस्तत्रैव / ज्यो०६ पाहु०। वीतभयनगरराज लोकोत्तररीत्या द्वादशे दिवसे, कल्प०६क्षा श्रेणिकस्यधारिण्यां जाते स्योदायनस्य प्रभावत्या देव्यामुत्पन्ने पुत्रे, भ०। स च प्रव्रजता स्वपित्रा पुत्रे, अणु०। स च वीराऽन्तिके प्रव्रज्य पञ्च वर्षाणि श्रामण्यं परिपाल्य तद्भागिनेये केशिकुमारश्रमणे राज्यमधिष्ठापिते द्विष्टः सन्, संलेखनया विजये विमाने उत्पन्न इति अनुत्तरोपपातिकदशानां 1 वर्गे 10 अध्ययने मृतः सन्, असुरकुमारदेवत्वेनोत्पन्नः / भ० 13 श०६ उ०। स्था०। सूचितम्। अणु०१ वर्ग। अभिमुखीभूय जयति शत्रून, अभि-जि-क्विप। तए णं तस्स अभीइकुमारस्स अण्णया क्याई पुव्वरत्ता- शत्रुजयिनि, यात्राऽनुकूललग्नभेदे, पञ्चदशधा विभक्तदिनस्याऽष्टमे भागे, ऽवरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे | स्मृतिप्रसिद्ध कुतपकाले च। वाचला द०प०॥