________________ अभिग्गह 713 - अभिधानराजेन्द्रः - भाग 1 अभिग्गहिया साध्वाचारविशेषे, यथेत्थमाहारादिकममीषां कल्पते, इत्थं च न कल्पते। उत्क्षिप्तं पाकपिठरात् पूर्वमेव दायकेनोद्धृतं तद्ये चरन्ति गवेषयन्ति बृ०१ उ०। स च द्रव्यादिविषयभेदाच्चतुर्विधः / ध०३ अधिo तत्र / ते उत्क्षिप्तचरकाः / आदिशब्दाद् निक्षिप्तचरकाः, संख्यादत्तिकाः, द्रव्याभिग्रहो लेपकृदादिद्रव्यविषयः, क्षेत्राभिग्रहः स्वग्रामपरग्रामादि- इष्टलाभिकाः, पृष्टलाभिका इत्यादयो गृह्यन्ते / त एते गुणगुणिनोः विषयः, कालाभिग्रहः पूर्वाह्रादिविषयः, भावाभिग्रहस्तु कथंचिदभेदाभावयुताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इति भावः / गानहसनादिप्रवृत्तपुरुषादिविषयः। औ०। प्रव०॥ यद्वा- गायन् यदि दास्यति, तदा मया ग्रहीतव्यम्, एवं रुदन वा, हिडंति तओ पच्छा, अमुच्छिया एसणाए उवउत्ता। निषण्णादिर्वा, आदि-ग्रहणादुत्थितः, संप्रस्थितश्च यद्ददाति तद्विषयो दव्वादभिग्गहजुआ, मोक्खट्ठा सव्वभावेणं ||7|| योऽभिग्रहः स सर्वोऽपि भावाऽभिग्रह उच्यते। तथा - हिडन्ति अटन्ति ततः पश्चाद, विधिनिर्गमनानन्तरमित्यर्थः / अमूर्छिता ओस्सकणअहिसक्कण, परंमुहालंकिए य इयरो वा। आहारादौ मूर्छामकुर्वन्तः, एषणायां ग्रहणविषयायाम, उपयुक्तास्तत्पराः, भावऽनयरेण जुओ, अह भावाभिग्गहो नाम / द्रव्याद्यभिग्रहयुता वक्ष्यमाणद्रव्याऽऽद्यभिग्रहोपेताः, मोक्षार्थं तदर्थ अवष्वष्कन्नपसरणं कुर्वन, अभिष्वष्कन् संमुखमागच्छन्, पराङ्मुखः विहितानुष्ठानत्वात्, भिक्षाऽटनस्य सर्वभावेन सर्वभावाभिसन्धिना प्रतीतः, अलङ्कृतः कटककेयूरादिभिः, इतरो वा अनलड्कृतः पुरुषो तद्वैयावृत्त्यादेरपि मोक्षार्थत्वादिति गाथार्थः। तत्र द्रव्याऽभिग्रहानाह - यदि दास्यति तदा ग्राह्यमित्येतेषां भावाना-मन्यतरेण भावेन युतः, अथायं भावाभिग्रहो नामेति। बृ०१उ०। आचा०। "तए णं समणे भगवं लेवमलेवजुअंवा, अमुगं दव्वं व अज्ज घिच्छामि। महावीरे गब्भत्थे चेव इमेयारूवे अभिग्गहं अभिगिण्ह- नो खलु मे कप्पइ अमुगेणं च दव्वेणं, अह दव्वाभिग्गहो चेव / / 6|| अम्मापिउहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए''। लेपवजुगार्यादि, तन्मिश्रं वा, अलेपवद्वा तद्विपरीतम्, अमुकं द्रव्यं वा कल्प० 5 क्ष०। श्रीवीरः पञ्चाऽभिग्रहानभिगृह्याऽस्थिकग्राम प्रति मण्डकादि, अद्य ग्रहीष्यामि अमुकेन वा द्रव्येण दर्वीकुन्तादिना, अथाऽयं प्रस्थितः / अभिग्रहाश्चैते-नाऽप्रीतिमद्गृहे वासः१, स्थेयं प्रतिमया सदा द्रव्याऽभिग्रहो नाम साध्वाचरणविशेष इति गाथार्थः। क्षेत्राऽभिग्रहमाह - शन गेहिविनयः कार्यः 3, मौनं 4 पाणौ च भोजनम् 5 / / 1 / / कल्प०५ अट्ठउ गोअरभूमि, एलुगविक्खंभमेत्तगहणं च। क्ष०ा प्रत्याख्यानभेदे, "पंच चउरो अभिग्गहे'' पञ्च चत्वार-श्वाऽभिग्रहे सग्गामपरग्गामे, एवइअगिहाण खेतम्मिIIEI आकाराः - अभिग्गहेसु अप्पाउरणं कोइ पचक्खाइ, तस्स पंच अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः, तथा एलुकविष्कम्भ-मात्रग्रहणं (आगारा), अण्णत्थरुणाभोगे सहसागारे चोलपट्टागारेमहत्तरागारे सेसेसु च, यथोक्तम्- 'एलुकविक्खंभइत्ता'। तथा स्वग्राम-परग्रामयोरेतावन्ति चोलपट्टागारो णत्थि, विगईए अट्ठ नव य आगारा। आव०६ अ० 0 च गृहाण क्षेत्रे इति, स क्षेत्रविषयोऽभिग्रह इति गाथार्थः। पं०व०२ द्वार / ल०प्र०। इदमेव दर्शनं शोभनं नाऽन्यदित्येवंरूपे कुमतपरिग्रहे, स्था०२ कालाऽभिग्रहमाह - ठा०१ उ०। गुरुनियोग-करणाऽभिसन्धौ, द्वा०२६ द्वा०। एष कायिकविनयभेदः / व्य० 1 उ०। दश०। पं० सं०। प्रकाशकरणे, काले अभिग्गहो पुण, आई मज्झं तहेव अवसाणे। अभियोगे, आभिमुख्येनोद्यमे गौरवान्विते च / वाच०) अप्पत्ते सइ काले, आई बिइओ अचरिमम्मि॥ अभिग्गहियसिजासणिय-पुं०(अभिग्रहीतशय्याऽऽसनिक) काले कालविषयोऽभिग्रहः पुनरयम् - आदौ मध्ये तथैवावसाने शय्याऽऽसनाऽभिग्रहयुते साध्वाचारे, कल्प० भिक्षावेलायाः, एतदेव व्याचष्टे - अप्राप्ते भिक्षाकाले यत्पर्यटति स नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहियप्रथमोऽभिग्रहः / यस्तु सति प्राप्ते भिक्षाकाले चरति स द्वितीयो सिज्जासणिएण हुत्तए॥ मध्यविषयोऽभिग्रहः / यत्पुनश्वरमेऽतिक्रान्ते भिक्षाकाले पर्यटति सोऽवसानविषयोऽभिग्रहः / कालत्रयेऽपि तु गुणदोषानाह नो कल्पते साधूनां, साध्वीनां वा (अणभिग्गहिय त्ति) न अभिगृहीते शय्याऽऽसने येन स अनभिगृहीतशय्याऽऽसनः, अनभिदिंतगपडिच्छगाणं, हविज सुहुमंपिमा हु अवियत्तं। गृहीतशय्याऽऽसन एव अनभिगृहीतशय्याऽऽसनिकः। स्वार्थे इकण इय अप्पत्ते अइए, पवत्तणं मा ततो मज्झे / / प्रत्ययः / तथाविधेन साधुना (हत्तए त्ति) भवितुं न कल्पते / वर्षासु ददत्प्रतीच्छकयोरिति- भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च मणिकुट्टिमे पीठफलकादिग्रहणवतैव भाव्यम्, अन्यथा शीतलायां भूमौ वनीपकादेर्मा भूत् सूक्ष्ममप्यवियत्तमप्रीतिकम्, इत्यस्माद् शयने उपवेशने च कुन्थ्वादि-विराधनोत्पत्तेः। कल्प०६ क्ष) हेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं श्रेय इति गम्यते। (पवत्तणं मा ततो अभिग्गहिया-स्त्री०(अभिगृहीता) अभिग्रहवत्यामेषणायाम, प्रव०। मज्झे ति) अप्राप्ते अतीते वा पर्यटतः प्रवर्तनं पुरःकर्म-पश्चात्कर्मादेर्मा अभिग्रहश्चैवम्-तासां, सप्तानामेषणानां मध्ये आद्य-योर्द्वयोरग्रहणं, पञ्चसु भूत, तत एतेन हेतुना मध्ये प्राप्ते भिक्षाकाले पर्यटति / अथ ग्रहणं, पुनरपि विवक्षितदिवसे अन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः / भावाऽभिग्रहमाह - प्रव०६ द्वा० "अभिग्गहरहिया एसणा जिणकप्पियाणं"। नि०चू०४ उक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति। उ०। प्रतिनियताऽवधारणे, यथा इदमिदानी कर्तव्यमिदं नेति / प्रज्ञा० गायंतो व रुदंतो, जं देइ निसण्णमादीया / / ११पद।