________________ अभिघट्टिज्जमाण 714 - अभिधानराजेन्द्रः - भाग 1 अभिणवधम्म अभिघट्टिजमाण-त्रि०(अभिघट्यमान) वेगेन गच्छति, रा०) *अभियोक्तु म्-(अव्य०)विद्या दिसामर्थ्यतस्तदनुप्रवेशेन अभिधाय-पुं०(अभिघात) अभिहनने, प्रश्न०१ आश्र० द्वा०। __व्यापारयितुमित्यर्थे, प्रति लकुटादिप्रहारे, जीता नि०चूला "गोफणधणुमादिअभिघातो" अभिजुत्त-त्रि०(अभियुक्त) पण्डिते, नं०। संपादितदूषणे, ज्ञा० गोफणा च दवरकमयी प्रसिद्धा-तया, धनुःप्रभृतिभिर्वा लेष्टुकमुपलं वा 14 अ०। स्या। यत्प्रक्षिपति, एषोऽभिघात उच्यते। अथवा - अभिज्झा-स्त्री०(अभिध्या) अभिध्यानमभिध्या / स० विहुवणणंतकुसादी-सिणेहउदगादि आवरिसणं तु। 52 सम०। धनादिष्वसन्तोषे परिग्रहे, हा० 13 अष्ट०। द्वा०। तदात्मके काओ तु बिंबसत्थे, खारो तु कलिंवमादीहिं। गौणमोहनीयकर्मणि, स०५२ सम०। विधुवनं वीजनकं, णंतकं वस्त्रं, कुशो दर्भस्तत्प्रभृतिभिर्वीजयन अभिट्तु य-त्रि०(अभिष्टुत)आभिमुख्येन स्तुतोऽभिष्टुतः / यत्प्राणिनो अभिहन्ति, एष वा अभिघात उच्यते, स्नेहो नाम उदकेन, आव०२ अ०। स्वनामभिः कीर्तिते, ल० अनु०॥ आदिशब्दाद् घृतेन तैलेन वा, आवर्षणं करोति / कायो अभिड् डुय-त्रि०(अभिद्रुत) अध्यवसायरूपेण व्याप्ते, नाम द्विपदादीनां बिम्बम्, प्रतिरूपमित्यर्थः / बृ०४ उ०) गर्भाऽऽधानादिदुःखैः पीडिते. सूत्र०१ श्रु०२ अ०३ उ०। अभिचंद-पुं०(अभिचन्द) अवसर्पिण्यां भरतक्षेत्रे जाते पञ्चदशानां दशमे, अभिणंदण-पुं०(अभिनन्दन) अस्यामवसर्पिण्यां जाते भरतक्षेत्रीये चतुर्थे सप्तानां चतुर्थे वा कुलकरे, जं०२ वक्ष०ा "अभिचंदे णं कुलगरे तीर्थकरे, आ०म० तथा अभिनन्द्यते देवेन्द्रादि-मिरित्यभिनन्दनः / सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाहछधणुसयाई उर्दू उच्चत्तेणं होत्था'| स्था०२ ठा०१ उ०। आ०क०। "अभिनंदए अभिनंदाणा तेण" शक्रो गर्भादारभ्याभीक्ष्णं प्रतिक्षणं आ०म०। कल्पना (पत्न्यादयः 'कुलकर' शब्दे वक्ष्यन्ते) दशाहपुरुषभेदे, यमभिवन्दितवानिति अभिनन्दनः। कृद्-बहुलमितिवचनात् कर्मण्यनट। अन्त०१ वर्ग। दिवसस्य षष्ठे मुहूर्ते, चन्द्र०१०पाहु०। स०ा ज्यो। तथा च वृद्धसम्प्रदायः - गब्भप्पभिई अभिक्खणं सक्केण अभिवंदिया अभिजप्प-पुं०(अभिजल्प) शब्दार्थकीकरणे, सम्म०। अन्ये तु इतो तेण सो अभिनंदणो त्ति नाम कयं। आ०म०द्विाधा सा आ०चू० (सौगतविशेषाः) शब्द एवाभिजल्पत्वमागतः शब्दार्थ इति / स आ०क०। "अभिनंदणो अ भरहे, एरवए नंदिसेणजिणचंदे" त्ति चाऽभिजल्पः शब्द एवार्थ इत्येवं शब्देऽर्थस्य निवेशनम्, (समकालमुत्पन्नौ) ती०६ कल्प / स्था०। प्रव० लोकोत्तररीत्या सोऽयमित्यभिसंबन्धः / तस्माद् यदा शब्दस्याऽर्थेन सहै की- श्रावणमासे, सू०प्र०१० पाहु। भूतं रूपं भवति, तदातं स्वीकृतार्थाऽऽकारं शब्दमभिजल्प-मित्याहुः / अमिणंदंत-त्रि०(अभिनन्दयत्) राजानं समृद्धिमन्तमाचक्षाणे, औ०। सम्म०१ काण्ड। (एषां खण्डनम् 'आगम' शब्दे द्वितीयभागे 75 पृष्ठे जय जीवेत्यादिभणनतोऽभिवृद्धिमाचक्षाणे, भ०५श० उ०। प्रीति वक्ष्यते) कुर्वति, संथा। अभिजाइ-स्त्री०(अभिजाति) कुलीनतायाम्, उत्त०११ अ०। अमिणंदमाण-त्रि०(अभिनन्दयत्) समृद्धिमन्तमाचक्षाणे, कल्प०५ क्ष०) अभिजाणमाण-त्रि०(अभिजानत्) आसेवनापरिज्ञयाऽऽसेवमाने, | अभिणंदिजमाण-त्रि०(अभिनन्द्यमान)जनमनःसमूहैः समृद्धिमुपनीयआचा०१ श्रु०८ अ०४ उ०। माने जय जीव नन्देत्यादिपर्यालोचनात्। औ०। संस्तूयमाने, स्था०६ अभिजाय-त्रि०(अभिजात)अभि प्रशस्तं जातं जन्म यस्य सः। कुलीने, वाचला जला कुलीनलक्षणम् ,शिखरणीछन्दसि यथा अभिणंदिय-पुं०(अभिनन्दित) लोकोत्तररीत्या श्रावणे मासि, ज्यो०४ प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, पाहु। प्रियं कृत्वा मौनं सदसि कथनं चाऽप्युपकृतेः। अभिणय-पुं०(अभिनय) अभि-नी-करणे अच् / हृद्गतभावव्यञ्जके अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः, शरीरचेष्टादौ, भावे अचि / अभिनेयपदार्थस्य शरीरचेष्टाभाषणादिभिश्रुते चाऽसन्तोषः कथमनभिजाते निवसति? ॥१॥ध०१अधि० रनुकरणे, अभिनयति बोधयत्यर्थमत्र- आधारे अच / शरीरचेष्टादिभिलोकोत्तररीत्या दिवसभेदे,चं०प्र०१०पाहु०। ज्यो। दृश्यपदार्थज्ञापके रूपकादौ दृश्यकाव्ये, वाच०। चउव्विहे अभिणए अभिजायत्त-न०(अभिजातत्व) चक्षुः प्रतिपाद्यस्येव भूमिका पण्णत्ते / तं जहा- दिलृतिए, पडि सुए, सामंतोवणिए लोगमज्झवासिए। स्था०४ ठा०४ उ०) अप्येककाश्चतुर्विधमभिनयमभिनयन्ति / तद्यथाऽनुसारितायां सत्यवचनाऽतिशयरूपायाम, स०३५ सम०। दार्शन्तिकं, प्रातिश्रुतिकं, सामान्यतो विनिपातिकं, लोकाध्यवसाअमिजायसङ्घ-त्रि०(अभिजातश्रद्ध)उत्पन्नतत्त्वरुचौ,उत्त०१४ अ०। निकमिति / एते नाट्यविधयोऽभिनयविधयश्च भरतादिसङ्गीतअभिजुजित्ता-अव्य०(अभियोक्तुम्) विद्यादिसामथ्यतः, तदनुप्रवेशेन शास्त्रज्ञेभ्यो-ऽवसेयाः। आ०म०प्र०। रा० व्यापारयितुम्। भ०३ श० 5 उ०। अभिणव-त्रि०(अभिनव) प्रत्यग्रे अजीर्ण, षो० 5 विव०। अभिजुंजिय-अव्य०(अभियुज्य) वशीकृत्य, आश्लिप्य, भ० 2 श०५ | विशिष्टवर्णादिगुणोपेते, जी०३ प्रति०। उ०ा व्यापार्य, स्मारयित्वा, एषामर्थ, सूत्र०१श्रु०५अ०२ उ०। अभिणवधम्म-पुं०(अभिनवधर्मन्) अधुनैव गृहीतप्रव्रज्ये, बृ० 4 उ०। ठा।