________________ अभिणिवंत 715 - अभिधानराजेन्द्रः - भाग 1 अभिणिसज्जा अभिणिकंत-त्रि०(अभिनिष्क्रान्त) अधीताऽऽचारादिशास्त्रे , तदर्थभावनोपबृंहितचरणपरिणामेच। आचा०१श्रु०६१०१ उ०॥ अभिणिगिज्झ-अव्य०(अभिनिगृह्य) अवरुध्येत्यर्थे, आचा० 1 श्रु०३ अ०३ उ०। अमिणिचारिया-स्त्री०(अभिनिचारिका) आभिमुख्येन नियता चरिका, सूत्रोपदेशेन बहुव्रजिकादिषुदुर्बलानामाप्यायनिमित्तं पूर्वाह्न काले समुत्कृ ष्टसमुदाने लघुगमने, व्य०४ उ०। अमिणिपया-स्त्री०(अभिनिप्रजा) अभि प्रत्येकं नियता विविक्ता प्रजा | अभिनिप्रजा। प्रत्येकं विविक्तायां प्रजायाम, व्य०६ उ०। अभिणिबोह-पुं०(अभिनिबोध) अर्थाऽभिभिमुखो नियतः प्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः / अभि निबुध्यतेऽनेनाऽस्मादस्मिन् वेति / मतिज्ञाने, तदावरणक्षयोपशमे च / आ०म०प्र०) सम्मानं आवा स्था०ा आभिमुख्येन निश्चितत्वेनचबुध्यते संवेदयते आत्मा तदित्यभिनिबोधः / अवग्रहादिज्ञाने, अभिनिबुध्यते वस्त्ववगच्छतीति अभिनिबोधः। मतिज्ञानात्मनि, विशे०। अभिणियट्टण-न०(अभिनिवर्तन)व्यावर्तने,आचा०१श्रु०३अ०४ उ०। अभिणिविट्ठ-त्रि०(अभिनिविष्ट) बद्धाऽऽदरे, उत्त०१४ अ० बद्धाऽऽग्रहे, उत्त०१४ अ० अभिविधिना निविष्टम्। भ०१२ श०३ उ०। जीवप्रदेशेषु अभिव्याप्त्या निविष्ट अतिगाढतां गते, भ० 13 श०७ उ०। अभिणिवेस-पुं०(अभिनिवेश)अतत्त्वाऽऽग्रहे, पञ्चा०१४ विव०। चित्तावष्टम्भे, ओघातद्-स्पे योगशास्त्रप्रसिद्ध क्लेशभेदे, द्वा०। विदुषोऽपितथारूढः, सदा स्वरसवृत्तिकः। शरीराद्यवियोगस्या-भिनिवेशोऽभिलाषतः // 20 // (विदुषोऽपीति) विदुषोऽपि पण्डितस्याऽपि, तथाऽऽरूढः पूर्वजन्माऽनुभूतमरणदुःखाऽभाववासनाबलाद् भूयः समुपजायमानः, शरीरादीनामवियोगस्याऽभिलाषतः शरीरादिवियोगो मे मा भूदित्येवं लक्षणाद, अभिनिवेशो भवति, सदा निरन्तरं, स्वरसवृत्तिकोऽनिच्छाधीनप्रवृत्तिकः / तदुक्तम्- स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः, इति॥२०॥ द्वा०२५ द्वा०। कहं बद्धो एत्थ विचारे सोऽभिणिवेसेण अन्नहा कम्मं वजइ। आ०म०द्वि०। अमिणिवेह-त्रि०(अभिनिवेध) वेधने, वाच०। उन्माने, आ०म०प्र०। अभिणिव्दगडा-स्त्री०(अभिनिवगडा) अभि प्रत्येकं नियतो वगडः | परिक्षेपो यस्यां सा अभिनिवगडा। पृथक्परिक्षेपायाम्, व्य०६ उ०) *अभिनिाकृता-स्त्री०। पृथग्विविक्तद्वारायां वसती,व्य०१ उ०। अभिणिव्वट्ट-त्रि०(अभिनिवृत्त) साङ्गोपाङ्गस्नायुशिरोरोमादिकमाभिनिर्वर्तनात् संपादिते, आचा०१ श्रु०६ अ०१ उ०। अमिणिव्वट्टित्ता-अव्य०(अभिनिर्वर्त्य) समाकृष्येत्यर्थे , अभिणिव्वट्टित्ता गंउवदंसेजा।सूत्र०२श्रु०१अ० विधायेत्यर्थे, दंडसहस्सं अभिणिव्वट्टित्ता ण उवदंसित्तए। भ०५श०४ उ० अभिणिव्वुड-त्रि०(अभिनिवृत) क्रोधाद्युपशमेन शान्तीभूते, मुक्ते, सूत्र०१ श्रु०२ अ०१ उ०। विषयकषायाद्युपशमाच्छीतीभूते, आचा०१ श्रु० अ०४ उ०ा लोभादिजयात् निरातुरे, खंतेऽभिनिव्वुडेदंते, वीतगिद्धी सदाजए। क्रोधादिपरित्यागात्शान्तीभूते, सूत्र०१श्रु०८अ०) पावाओ विरतेऽभिनिवुडे / सूत्र०१श्रु०२अ०१उ०। अभिनिव्वुडे अमाई० अभिनिर्वृतग्रहणं संसारमहातरुकन्दोच्छेद्यवि-प्रतिपत्या / आचा०१ श्रु०१ अ०१ उ०। अभिणिसजा-स्त्री०(अभिनिषद्या) अभि रात्रिमभिव्याप्य स्वाध्यायनिमित्तमागता निषीदन्त्यस्यामित्यभिनिषद्या / अभिनषेधिक्या स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रत्यूषे प्रतियातायां वसतौ, व्य०१ उ० वह परिहारियाऽपरिहारिया इच्छेज्जा- एगंतओ अभिनिसिखं वा अभिनिसीहियं वाचेति, तएणोणं कप्पतिथेरे अणापुच्छित्ता एगंतओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइतए। कप्पइण्ह थेरे आपुच्छित्ता ते एगंतओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइतए, थेरा य ण्हं से (ते) वियरिजा- एवं ण्हं कप्पड़ अभिनिसेज वा अभिनिसीहियं वा चेतेतए / थेरा ण्हं नो वितरेजा। एवं ण्हं णो कप्पइ एगंतओ अभिणिसेजं वा अभिणिसीहियं वा चेतेतए / जो णो थेरेहिं अवित्तिण्हं अभिनिसिज्जं वा अभिनिसीहियं वा चेतेति, से संतरा छेदे वा परिहारे वा // 22 // बहवस्विप्रभृतयोऽने के पारिहारिका उक्तशब्दाऽर्थाः, बहवो - ऽपारिहारिका इच्छेयुरेकान्ते विविक्ते प्रदेशाऽन्तरे वसत्यन्तरे वा अभिनिषद्याम्, अभि रात्रिमभिव्याप्य स्वाध्यायनिमित्तमागता निषीदन्त्यस्यामित्याभिनिषद्या, तां वा / तथा निषेधः स्वाध्यायव्यतिरेकेण सकलव्यापारप्रतिषेधः, तेन निर्वृत्ता नैषेधिकी / अभि आभिमुख्येन संयतप्रायोग्यतया नैषेधिकी अभिनषेधिकी, तांया। इयमत्र भावना- तत्र दिवा स्वाध्यायं कृत्वा रात्रौ वसतिमेव साधवःप्रतियन्ति, सा अभिनषेधिकी। अभिनषेधिक्यामेव स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रत्यूषे वसतिमुपागच्छन्ति, सा अभिनिषद्येति / तामभिनिषद्यामभिनषेधिकी वा (चेतितए इति) गन्तुं, तत्र नो नैव, 'से' तेषां पारिहारिकाणामपारिहारिकाणां च कल्पते, स्थविरान् आचार्यादीन् अनापृच्छय (एकान्ततः) एकान्ते विविक्ते प्रदेशे, वसत्यन्तरे वा अभिनिषद्यामभिनषेधिकी वा गन्तुम्, उच्छ्यासनिश्वासव्यतिरेकेण शेषसाधुव्यापाराणां समस्तानामपि गुरुपृच्छाऽधीनत्वात् / तदेवं प्रतिषेधसूत्रमभिधाय सम्प्रति विधिसूत्रमाह-(कप्पति ग्रह थेरे आपुच्छित्ता) इत्यादि सुगमम् / इह पारिहारिका नाम आपन्नपरिहारतपसोऽभिधीयन्ते। तत्र चोदकं प्राह - पुव्वंसि अप्पमत्तो, भिक्खू उववण्णितो भयंतेहि।