________________ अप्पाबहुय(ग) 657 - अभिमानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) अपज्जेयर संखगुणा, परमपज्जबीए असंखगुणा // 5 // असमाप्ता अपर्याप्तास्तेचतेत्रसाश्चद्वीन्द्रियादयोऽसमाप्तत्रसाः, अपर्याप्तद्वित्रिचतुरिन्द्रियाः,संज्ञिपञ्चेन्द्रियास्तेषामुत्कृष्टोऽसमाप्तत्रसोत्कृष्टोऽसंख्येयगुणो वाच्यः। अयमर्थ:- पर्याप्तबादरैकेन्द्रियोत्कृष्टयोगाद् द्वीन्द्रियस्य लब्धिअपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 14, ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 15, ततः चतु-रिन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 16, ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगो-ऽसंख्येयगुणः 17, ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तक-स्योत्कृष्टो योगोऽसंख्येयगुणः 18, (पज जहन्नत्ति) ततस्त्रसानां पर्याप्तानां जघन्यो योगोऽसंख्येयगुणो वाच्यः 16, ततोऽपि (इयरत्ति) त्रसानां पर्याप्तानामुत्कृष्टो योगोऽसंख्येयगुणो वाच्यः 20, इत्यक्षराऽर्थः। भावार्थस्त्वयम्- ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकोत्कृष्टयोगात् पर्याप्तद्वीन्द्रियस्य जघन्योयोगोऽसंख्येयगुणः 21, ततस्त्रीन्द्रियस्यपर्याप्तकस्य जधन्यो योगोऽसंख्येयगुणः 22, ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येय-गुणः२३. ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्यजघन्योयोगोऽसंख्ये यगुणः 24, ततः संज्ञिपश्शेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः 25 / ततः पर्याप्तद्वीन्द्रियस्योत्कृष्टो योगोऽसंख्येयगुणः 26, ततः पर्याप्तत्रीन्द्रियस्योत्कृष्टो योगोऽसंख्येयगुणः 27, ततः पर्याप्तचतुरिन्द्रियस्योत्कृष्टो योगोऽसंख्येयगुणः 28, ततः पर्याप्त-संज्ञयुत्कृष्टयोगादनुत्तरोपपातिनामुत्कृष्टो योगोऽसंख्येयगुणः 26, ततो ग्रैवयकदेवानामुत्कृष्टो योगोऽसंख्येयगुणः ३०,ततो भोगभूमिजानां तिर्यङ्-मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः 31, ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसंख्येयगुणः 32, ततः शेषदेवनारक तिर्यङ्मनुष्याणां यथोत्तरमुत्कृष्टो योगोऽसंख्येय-गुणः 33 / अथ सुखावबोधायाऽल्पबहुत्वपदानां यन्त्रकमुपदर्शाते। तच्चेदम्- स्थापनासूक्ष्मनिगोद-अपर्याप्त-जघन्य-योगः सर्वस्तोकः 1, बादरनिगोदअप०जधव्योगः असंख्येयगुणः 2, द्वीन्द्रिय-अप० जघ० योगः असं०३, वीन्द्रिय-अप० जघन्योगः असं०४, चतुरिन्द्रिय-अप० जघन्योगः असं० 5, असंज्ञिपंचेंद्रिय-अप० जघ० योगः असं०६.संझिपं०अप०जघन्योगः असं०७। सूक्ष्मनिगोद-पर्याप्त-जघन्य-योगः असं० 5, बादरनिगोदपर्याप्त-जघन्योगः असं०६, सूक्ष्मनिगोद-अपर्याप्त-उत्कृष्ट-योगः असं०१०, बादरनिगोद- अप०उत्कृष्ट-योगः असंख्येयगुणः 11, सूक्ष्मनिगोद-पर्याप्तउत्कृष्ट-योगः असं० 12, बादरनिगोद-पर्याप्त-उत्कृष्ट-योगः असं०१३१ द्वीन्द्रिय-अप० उत्कृष्ट-योगः असं० 14, त्रीन्द्रिय-अप० उत्कृष्ट-योगः असं० 15, चतुरिन्द्रिय-अप० उत्कृष्ट-योगः असं० 16, असंज्ञिपं० अप०उत्कृष्ट-योगःअसं०१७, संज्ञिपं०अप०उत्कृष्ट-योगः असं०१८॥ द्वीन्द्रिय-पर्याजघ० योगः असं०१६, त्रीन्द्रिय-पर्या० जघ०योगः असं०२०, चतुरिन्द्रिय-पर्या० जघव्योगः असं० 21, असंज्ञिपंचेंद्रियपर्याजधव्योगःअसं०२२, संज्ञिपं०पर्याजघ०योगः असं०२३। द्वीन्द्रिय-पर्या०उत्कृष्ट-योगः असं० 24, त्रीन्द्रिय-पर्या० उत्कृष्ट-योगः असं० 25, चतुरिन्द्रिय-पर्या० उत्कृष्ट-योगः असं०२६, असंज्ञिपंचेंद्रियपर्या॰उत्कृष्ट-योगःअसं०२७, संज्ञिपंचेंद्रिय-पर्या॰उत्कृष्ट-योगः असं०२८ / अनुत्तरोपपातिक-उत्कृष्ट-योगःअसं०२६, ग्रैवेयक-उत्कृष्ट-योगः असं०३०, भोगभूमियुगलिक-उत्कृष्ट-योगः असं०३१, आहारक-उत्कृष्ट योगः असं० 32, देव-नारक-तिर्यड्-मनुष्य-उत्कृष्ट-योगः असंख्यातगुणः 33 / गुणकारश्चाऽत्राऽपिसूक्ष्मक्षेत्रपल्योपमाऽसंख्येयभागरूपः प्रत्येकंग्राह्यः। तदत्र जधन्ययोगी जघन्यकर्मप्रदेशग्रहणं जघन्य-स्थितिं च विदधाति, योगवृद्धौ च तद्वृद्धिरपीति स्थितमिति। एवठिइठाणेत्यादि, एवम्, मकारस्य लोपः,प्राकृतत्वात् / पूर्वोक्तयोगप्ररूपणान्यायेन सूक्ष्मैकेन्द्रियादिजीवक्रमेणैव स्थितीनां स्थानानि स्थितिस्थानानि, वाच्यानीति शेषः। तत्रजघन्यस्थितेरारभ्य एकैकसमयवृद्ध्या सर्वोत्कृष्टनिजस्थितिपर्यवसानाः ये स्थितिभेदास्ते स्थितिस्थानान्युन्ते। कथं पुनरेतानि वाच्यानि? इति कियद्गुणानिपुनरेतानि?, इत्याह- संख्यगुणानि। तत्र संख्यानं संख्या, तामहति संख्यः। दण्डादिभ्यो यः।६।४।१७८ / इति (हैमसूत्रेण) य-प्रत्ययः। ततःसंख्यःसंख्येयः संख्यात इत्यर्थो गुणो गुणकारो येषां तानि संख्यगुणानि, संख्यातगुणितानीत्यर्थः / किं सर्वपदेषु संख्यातगुणान्येव, आहोस्विदस्ति कस्मॅिश्चित्पदे विशेषः ?, इत्याह(परमपज्जबीए असंखगुणत्ति) परं केवलम, अपर्याप्तद्वीन्द्रिये अपर्याप्तद्वीन्द्रियपदे, तानि स्थितिस्थानानि असंख्यातगुणानि 2, ततः सूक्ष्मैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि संख्यातगुणानि 3, ततो बादरैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि संख्यातगुणानि 4, एतानि च पल्योपमासंख्येयभागसमयतुल्यानि स्थितिस्थानानि भवन्ति। यतएकेन्द्रियाणां जघन्योत्कृष्टस्थित्योरन्तरालमेतावन्मात्रमेवेति / ततोऽपर्याप्तद्वीन्द्रियस्य स्थितिस्थानान्यसंख्यातगुणितानि, पल्योपमसंख्येयभागमात्राणीति कृत्वा 5, ततस्तस्यैव द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि 6, ततस्त्री-न्द्रियस्यापर्याप्तकस्य स्थितिस्थानानि संख्यातगुणितानि 7, ततस्त्रीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि 8, ततश्चतुरिन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि , ततः पर्याप्तचतुरिन्द्रियस्य स्थितिस्थानानि संख्यातगुणितानि 10, ततोऽसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि संख्यातगुणितानि 11, ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य स्थिति-स्थानानि संख्यातगुणानि १२.ततः संज्ञिपधेन्द्रिस्यापर्याप्तस्य स्थितिस्थानानि संख्यातगुणानि 13, ततः संज्ञिपञ्चेन्द्रियस्थपर्याप्तस्य स्थितिस्थानानि संख्यातगुणानि भवन्तीति 14 / / स्थापना सूक्ष्म-एकेन्द्रिय-अपर्याप्त-स्थितिस्थान-सर्वस्तोकः १,सूक्ष्म-एकेन्द्रियपर्याप्त-स्थिति० संख्यातगुणः२, बादर-एके न्द्रिय-अपर्याप्तस्थिति०संख्यातगुणः 3, बादर-एकेन्द्रिय-पर्याप्त-स्थिति० संख्यातगुणः 4, द्वीन्द्रिय-अपर्याप्त-स्थिति०असंख्यातगुणः 5, द्वीन्द्रिय-पर्याप्तस्थिति०संख्यातगुणः 6, त्रीन्द्रिय-अपर्याप्त-स्थिति०संख्यातगुणः 7, त्रीन्द्रिय-पर्याप्त-स्थिति० संख्यातगुणः८, चतुरिन्द्रिय-अपर्याप्त-स्थिति० संख्यातगुणः६, चतुरिन्द्रिय-पर्याप्त-स्थिति० संख्यातगुणः 10, असंज्ञिपंचेन्द्रिय-अपर्याप्त-स्थिति०संख्यातगुणः 11, असंज्ञि-पंचेन्द्रिय-पर्याप्तस्थिति० संख्यातगुणः 12, संज्ञि-पंचेन्द्रिय-अपर्याप्त-स्थितिस्थानसंख्यातगुणः 13, संज्ञि-पंचेन्द्रिय-पर्याप्त-स्थितिस्थान-संख्यातगुणः 14, योगप्रसङ्गेन स्थितिस्थानानि। कर्म०५ कर्म०। योगस्यैवाऽल्पबहुत्वं प्रकाराऽन्तरेणाऽऽहएयस्स णं भंते ! पन्नरसविहस्स जहणु को सगस्स कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा ! सवत्थो कम्मगसरीरस्स जहण्णए जोइ१,ओरालियमीसगस्स जहण्णए जोए असंखे अगुणे 2, देउग्वियमीसगस्स जहण्णए जोए असंखेजगुणे 3, ओरालियसरीरस्स जहण्णए जोए असंखेज्जगुणे,