Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 811
________________ अप्पाबहुय(ग) 627 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) असंख्येयगुणाः। तेभ्यो बादराऽप्कायिकाः पर्याप्ता असंख्येय-गुणाः / तेभ्यो बादरवायुकायिकाः पर्याप्ता असंख्येयगुणाः / एतेषु पदेषु युक्ति : प्रागुक्ता अनुसरणीया / तेभ्यो बादरतेजस्कायिका अपर्याप्तका असंख्येयगुणाः, यतो बादरवायुकायिकाः पर्याप्ताः संख्येयेषु प्रतरेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, बादरतेजस्कायिकाश्चापर्याप्ता असंख्येयलोकाकाशप्रदेशप्रमाणाः, ततो भवन्त्यसंख्येयगुणाः। ततः प्रत्येक शरीरबादरवनस्पतिकायिकाः, बादरनिगोदाः, बादरपृथिवी-कायिकाः, बादराऽप्कायिकाः, बादरवायुकायिका अपर्याप्ता यथोत्तरम- संख्येयगुणा वक्तव्याः / यद्यपि चैते प्रत्येकमसंख्ये यलो काकाशप्रदेशप्रमाणास्तथाऽप्यसंख्यातस्यासंख्यातभेदभिन्नत्वादित्थं यथोत्तरमसंख्येयगुणत्वं न विरुध्यते। तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् / तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् / तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असंख्येयगुणा एकैकपर्याप्तबादरवनस्पतिकायिकनिगोदनिश्रया असंख्येयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्। तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेज-स्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् / तेभ्यः पर्याप्ता-पर्याप्तविशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः, बादरपर्याप्त-तेजस्कायिकादीनामपि तत्र प्रेक्षपात्। गतानि बादराश्रितान्यपि पञ्च सूत्राणि / / 5 / / सम्प्रति सूक्ष्मबादरसमुदायगतां पञ्चसूत्रीमभिधित्सुः प्रथमत औधिकं सूक्ष्मबादरसूत्रमाहएएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं सुहुमआउ काइयाणं सुहुमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहमनिगोदाणं बादराणं बादरपुदविकाइयाणं बादरआउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवण-स्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा बादरतसकाइया 1, बादरतेउकाइया असंखेज्जगुणा २,पत्तेयसरीरबादरवणस्सइकाइया असंखेजगुणा 3, बादरनिगोदा असं खिज्जगुणा 4, बादरपुढविकाइया असंखेज्जगुणा 5, बादरआउकाइया असंखेजगुणा 6, बादरवाउकाइया असंखेजगुणा 7, सुहुमते उकाइया असंखेज्जगुणा 8, सुहुमपुढविकाइया विसेसाहिया 6, सुहुमआउकाइया विसेसाहिया 10, सुहुमवाउकाइया विसे साहिया 11, सुहुमनिगोदा असंखे जगुणा 12, बादरवणस्सइकाइया अणंतगुणा 13, बादरा विसेसाहिया 14, सुहुमवणस्सइकाइया असंखेजगुणा 15, सुहमा विसेसाहिया 16 (एएसिणं भंते ! इत्यादि) इह प्रथमं बादरगतमल्पबहुत्वं बादरसूत्र्यां | यत्प्रथमं सूत्रं तद्वद्भावनीय, यावद् बादरवायुकायिकपदम् / तदनन्तरं यत्सूक्ष्मगतमल्पबहुत्वम् / ततः सूक्ष्मपञ्चसूत्र्यां यत्प्रथमं सूत्रं तद्वत्, तावद्यावत्सूक्ष्मनिगोदचिन्ता / तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानांजीवानां भावात्। तेभ्यो बादरा विशेषाधिकाः, बादरतैज-स्कायिकादीनामपि तत्र प्रक्षेपात् / तेभ्यः सूक्ष्मवनस्पतिकायिका असंख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसंख्येयगुणत्वात् / तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मतेज-स्कायिकादीनामपि तत्र प्रक्षेपात् / गतमेकमल्पबहुत्वम्। प्रज्ञा०३ पद / जी० इदानीमेतेषामेवापर्याप्तानां द्वितीयमाहएएसि णं भंते ! सुहुमअपज्जत्तयाणं सुहुमपुढविकाइयाणं अपज्जत्तयाणं, सुहुमआउकाइयाणं अपज्जत्तयाणं, सुहुमतेउकाइयाणं अपज्जत्तयाणं सुहुमवाउकाइयाणं अपज्जत्तयाणं सुहुमवणस्सइ-काइयाणं अपञ्जत्तयाणं,सहमनिगोदा अपज्जतयाणं, बादरा अपज्जत्तयाणं, बादरपुढविकाइया अपजत्तयाणं, बादरआउ-काइया अपज्जत्तयाणं बादरतेउकाइया अपज्जत्तयाणं बादरवाउ-काइया अपञ्जत्तयाणं बादरवणस्सइकाइया अपजत्तयाणं पत्तेयसरीसबादरवणस्सइकाइया अपञ्जत्तयाणं बादरनिगोदा अपज्जत्तयाणं बादरतसकाइया अपज्जत्तयाण य कयरे कयरेहिंतो अप्पा वा ? गोयमा ! सवत्थोवा बादरतसकाइया अपज्जत्तगा 1, बादरतेउकाइया अपज्जत्तगा असंखेज्जगुणा २,पत्तेयसरीरबादरवणस्सइकाइया अपज्जगत्ता असंखेज्जगुणा 3, बादरनिगोदा अपज्जत्तया असंखेज्जगुणा 4, बादरपुढविकाइया अपजत्तगा असंखेनगुणा 5, बादरआउकाइया अपञ्जत्तगा असंखे०६, बादरवाउकाइया अपजत्तगा असंखेनगुणा ७.सुहुमतेउकाइया अपजत्तगा असंखेजगुणा 8, सुहुमपुढविकाइया अपजत्तगा विसेसाहिया, सुहुमआउकाइया अपज्जत्तगा विसेसाहिया 10, सुहुमवाउकाइया अपजत्तगा विसेसाहिया 11, सुहुमनिगोदा अपज्जत्तगा असंखेज्जगुणा 12, बादरवणस्सइकाइया अपनत्तगा अणंतगुणा 13, बादरा अपजत्तगा विसे साहिया 14, सुहुमवणस्सइकाइया अपज्जत्तगा असंखिजगुणा 15, सुहुमा अपज्जत्तगा विसेसाहिया 16 // सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः। ततो बादरतेजस्कायिका बादरप्रत्येकवनस्पतिकायिकबादर-निगोदबादरपृथिवीकायिकबादराऽप्कायिकबादरवायुकायिका अपर्याप्ताः क्रमेण यथोत्तरमसंख्येय-गुणाः / अत्र भावना बादरपञ्चसूत्र्यां यद् द्वितीयमपर्याप्तकसूत्रं तद्वत्कर्त्तव्या। ततो बादरवायुकायिकेभ्योऽसंख्येयगुणाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, अतिप्रभूतासंख्येय-लोकाकाशप्रदेशप्रमाणत्वात् / तेभ्यः सूक्ष्मपृथिवीकायिकाः सूक्ष्माऽप्कायिकाः सूक्ष्मवायुकायिकाः सूक्ष्मनिगोदा अपर्याप्ता यथोत्तरमसंख्येयगुणाः / अत्र भावना सूक्ष्मपशसूत्र्यां यद् द्वितीयं सूत्रं तद्वत् / तेभ्यः सूक्ष्म निगोदाऽपर्याप्त भ्यो बादरवनस्पतिकायिका जीवा

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078