Page #1
--------------------------------------------------------------------------
________________
HOUT
।
গী মুশফিকূন্য स्याद्वादभाषा
तथा महोपाध्याय श्री पशोविजयकृत ग्रन्थाः
देवधर्मपरीक्षा अध्यात्मोपनिषद आध्यात्मिकमतपरीक्षा यतिलक्षणसमुच्चयश्च ।
-प्रकाशक:श्री जिनशासन आराधना ट्रस्ट ७,त्रीजो भोईवाडी, भुलेश्वर,
मुंबई ४0000२.
S
nd a mnational LATEST
Page #2
--------------------------------------------------------------------------
________________
श्री शुभविजयकृता स्याद्वादभाषा
तथा महोपाध्याय श्रीयशोविजयकृत ग्रन्थाः
देवधर्मपरीक्षा * अध्यात्मोपनिषद् आध्यात्मिकमतपरीक्षा * यतिलक्षणसमुच्चयश्च
प्रकाशक श्री जिनशासन आराधना ट्रस्ट ७, त्रोजो भोईवाडो, भुलेश्वर, मुंबई-४०० ००२.
वोर सं. : २५१६
मल्य रु. ३०
Page #3
--------------------------------------------------------------------------
________________
✩ અનુપમ સહયાગ ☆
પૂજયપાનૢ વ માનતપેાનિધિ, ન્યાયવિશારદ આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજના શિષ્યરત્ન સમતાનીધિ સ્થવીરવય' મુનિરાજ શ્રી દેવસુંદરવિજયજી મ. તથા તેમના શિષ્ય પ્રખરવકતા શાસન પ્રભાવક મુનિવર્ય શ્રી રત્નસુંદરવિજયજી મ. ના સદુપદેશથી પ્રસ્તુત ગ્રંથના પ્રકાશનના સંપૂર્ણ લાભ
“ શ્રી શ્વે. મૂ. તપગચ્છ જૈન સંઘ” રાજકોટ તરફથી લેવામાં આવેલ છે. આ અનુપમ સહુયાગની અમે ભૂભૂરિ અનુમાદના કરીએ છીએ.
લી.
શ્રી જિનશાસન આરાધના ટ્રસ્ટ
www.jainlibrary.org
Page #4
--------------------------------------------------------------------------
________________
દેવધર્મ પરિક્ષા
પ્રકાશકીય
શ્રી શુભવિજયકૃત (૧) “ સ્યાદવાદ ભાષાઓ તથા ન્યાયવિશારદ મહોપાધ્યાય શ્રી યશવિજયજી કૃત
(૨) દેવધર્મ પરિક્ષા (3) આધ્યાત્મપનિષદ્ (૪) આધ્યાત્મિક મતપરિક્ષા (૫) યતિલક્ષણસમુચ્ચય
આ પાંચ નાના છતાં અતિ મહત્વના ગ્રંથને પ્રકાશિત ક૨તા અમે અનહદ આનંદ અનુભવીએ છીએ....
પ. પૂ. સિદ્ધાંત મહાદિધિ આચાર્યદેવ શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મહારાજાના પાલંકાર ૫. પૂ. વર્ધમાન તપાનિધિ આચાર્યદેવ શ્રીમદ્ વિજયભુવનભાનુસૂરીશ્વરજી મહારાજાના વિયાવાસ પ. પૂ. આચાર્ય દેવ શ્રીમદ્ વિજય હેમચંદ્રસૂરી મહારાજની પ્રેરણાબળ એજ અમારી પ્રગતિ છે ..
શાસનદેવતા તથા શ્રતદેવતા અમને શાસનના ને મૃતભકિતના કાર્યો કરવા વધુ ને વધુ શકિત આપતા રહે એજ અભ્યર્થના,
લી. શ્રી જિનશાસન આરાધના દ્રસ્ટ ચંદ્રકુમાર બી, જરીવાલા લલીતભાઇ આર. કોઠારી નવીનભાઇ બી. શાહsanaહivપંડરીક ભાઈ એ. શાહ.
Jan Education n
ational
www.ainelibrary.org
Page #5
--------------------------------------------------------------------------
________________
: પ્રાપ્તિ
સ્થા ન :
(૧) પ્રકાશક :
(૩) જિનશાસન આરાધના ટ્રસ્ટ
c/o. સુમતિલાલ ઉત્તમચંદ મારફતીયા મહેતાને પાડો, ગેળાશેરી, પાટણ-૩૮૪ ૨૬૫.
(૨) મૂળીબેન અંબાલાલ રતનચંદ જૈન ધર્મશાળા
ટેશન રોડ, વીરમગામ-૩૮૨ ૧૫૦.
(૪) જિનશાસન આરાધના દ્રસ્ટ
C/o. દિપક અરવીંદલાલ ગાંધી ઘી કાંટા વડફળીયા, રાવપુરા, વડોદરા-૩૯૦ ૦૦૧.
શ્રતસમુદ્ધારક ભાણબાઈ નાનજી ગડા
POSPE
Page #6
--------------------------------------------------------------------------
________________
શ્રી શંખેશ્વર પાર્શ્વનાથાય નમ: શ્રીમદ્ વિજય પ્રેમ-ભુવનભાનુ-જયઘોષસૂરિવરેભ્યો નમ:
છે નમ: ઘરે આવેલ મહેમાનને પૂછાયેલ પ્રશ્નના પ્રત્યુત્તરપે “મારે બે બાબા અને ત્રણ બેબી છે,” સાંભળી યજમાને વળતે પ્રશ્ન કર્યો કે “આજથી દશ વર્ષ પહેલા આપ મને ૧ બાબો અને એક બેબી કહેલું અને આજે આમ કેમ કહો છો ? તમારા વચનમાં વિરોધ છે !!!” આ છે એકાંતવાદનું પ્રતિબિંબ. કહેવાની જરૂર નથી કે કાલભેદે વિરોધનો, પરિહાર એ અહી અનેકાન્તવાદનું સ્વરુપ પકડે છે. દ્રવ્ય-ક્ષેત્રાદિ નિમિત્તભેદ-અપેક્ષાભેદે વસ્તુમાં વિરોધી દેખાતા પણ ધમેનો સમાવેશ કરવા સ્યાદવાદ સમ્રાટ સમર્થ છે-સફળ છે. માત્ર શાસ્ત્રમાં જ નહીં પણ જીવનમાં બનતી અનેક ઘટના-દુર્ઘટનાઓમાં પણ સ્યાદવાદદષ્ટિને આશ્રય કરવામાં આવે તે ચિત્તપ્રસન્નતા આત્મસાત્ થાય છે. એ જ ઉદેશથી સ્યાદવાદ ભાષા આદિ પાંચ પ્રકરણ પુષ્પનું શ્રી જિનશાસન આરાધના ટ્રસ્ટ દ્વારા પુનઃ પ્રકાશન થઈ રહ્યું છે, જે આત્માથી અભ્યાસીઓને-જિજ્ઞાસુને માટે આનદને વિષય છે.
અકબર રાજા પ્રતિ બેધક જગદ્ગુરુ શ્રી હીરસૂરીશ્વરજી મહારાજના વિનેય શ્રી શુભવિજયજીગણિ એ પ્રમાણુનયતત્વ લેકના આધારે સ્વાવાદ ભાષા પ્રકરણની રચના કરી છે. સ્યાદ્વાદ રત્નાકરમાં આવતા વિરતૃત વાદસ્થળને છેડી સંક્ષિપ્ત અને રેચક રૌલીમાં સ્યાદ્વાદના પાયામૃત નય અને પ્રમાણુનું સુંદર નિરુપણ કરવામાં તેઓ સફળ રહ્યા છે. પ્રમાણુની વ્યાખ્યા કરતાં દિગમ્બરાચાર્ય માણિકયનદીકૃત પરીક્ષામુખનો ૧/૧ સૂત્રની સમીક્ષા કરી પ્રામાણ્યવાદમાં મીમાંસકમતનું નિકંદન સચોટ રીતે કર્યું છે. આગળ જતા પ્રમાણભેદ-પ્રભેદ-હેતુ-સાધ્ય દષ્ટાંતસ્વરુપનું ઉત્કીર્તન કરી, હેતુના ભેદ-પ્રભેદ આદિ બતાવ્યા છે. ત્યારબાદ આગમપ્રમાણુ-આપ્તપુરુષ અને વસ્તુના વરુપનું પ્રદર્શન કરી પ્રમાણુફલ-પ્રમાણાભાસ હેત્વાભાસ
For Personal & Private Use Only
Page #7
--------------------------------------------------------------------------
________________
દ્રષ્ટાંતભાસ નિગમના ભાસ-આગમાભાસ વિષયાભાસનું નય અને નયાભાસનું તથા સપ્તભંગીનું નિરુપણ કર્યું છે. આત્માની સિદ્ધિ એ પ્રકરણરત્નનું એક અને બું અંગ છે. ત્યારબાદ અજીવ આદિ ૮ તનું અને પ્રસંગ વાદસ્વરૂપનું નિરુપણ કરી વાદના ત્રણ ભેદ અને નિગ્રહસ્થાનના નિર્ણયને હવાલે સ્યાદ્વાદરત્નાકર ગ્રંથને સેપી પ્રમાણુનયતત્વપ્રકાશિકા અ૫રનામ સ્યાદ્વાદભાષા પ્રકરણની પૂર્ણાહુતિ કરવામાં આવી છે.
દેવધમ પરીક્ષા આદિ છેલ્લા ૪ પ્રકરણોના કર્તા લેકલાડીલા ન્યાય વિશારદ ન્યાયાચાર્ય શ્રીમમહામહોપાધ્યાય યશવિજયજી મહારાજાથી શ્રી જિનશાસનમાં કેણ અજ્ઞાત હશે? તાર્કિકશિરોમણિની કસાયેલ કલમે લખાયેલ આ ચારેય ગ્રંથોના તાપને પ્રસ્તાવિત કરવામાં તે પાનાનાપાના ભરાઈ જાય અને છતાં સંતોષ ન થાય, એવું લાગવાથી દેવધર્મ પરીક્ષાદિ ગ્રંથની માત્ર આછી-પાતળી રુપરેખા જ આપવાનું હાલના તબકકે ઉચિત જણાય છે. દેવધર્મ પરીક્ષા ગ્રંથમાં “દે અધર્મી છે” એવું બેલનારા પ્રતિપક્ષીના મતના કૂ કૂરચા બોલાવી દેવા મહોપાધ્યાયજીએ ૨૮ મુદ્દાઓને પદ્ધતિસર રજૂ કર્યા છે. માત્ર ૪૨૫ કપ્રમાણુ નાનકડા ગ્રંથરત્નમાં કયાંક વિસ્તારથી, કયાંક સંક્ષેપથી, તે કયાંક અતિદેશથી સૂયગડાંગ, ઠાણુગ, ભગવતીસૂત્ર, જીવાભિગમ રાયપાસેણી, ઉત્તરાધ્યયન, દશવૈકાલિકનિર્યુક્તિ, આવશ્યકનુણ્યક્તિ, મહાનિશીથ, કહ૫ભાષ્ય, આઘનિર્યુક્તિ, વિંશતિવિંશિકા, અષ્ટક પ્રકરણ, ઉપદેશપદ આદિના શાસ્ત્ર પાઠો ટાંકેલા છે. તે જણાવે છે કે ખરેખર ઉપાધ્યાયજી મહારાજા “LIVING ENCYCLOPAEDIA” હતા. ખાસ કરીને શાસ્ત્ર પાઠોમાં પણ પૂવપક્ષી દૂધમાંથી પિરા કાઢવાની ચેષ્ટા કરે છે, ત્યારે ઉપાધ્યાયજી મહારાજની મૌલિક પ્રતિભાને અનેરો પરિચય મળે છે, જેમ કે (૧) દેને નેસયતની જેમ ધમ કહેવાય કે નહી ? (૨) દેવેને સ્વધર્મ હોય કે નહીં? (૩) દેવતાસહાય હિંસારુપ કે વૈયાવચરુપ ? (૪) પ્રતિમાઅર્ચનાદિ દેવે માટે માત્ર સ્થિતિરુપ જ છે કે ધર્મરુપ? (૫) દેવે માટે પ્રતિમાર્ચનાદિ માત્ર ઔહિકફલનું કારણ છે કે પારલૌકિક ફળનું પણ ? (૬) સૂર્યાભદેવવકતવ્યતામાં ભગવાનનું મૌન નિષેધસૂચક છે કે સંમતિસૂચક ? (૭) ભગવદ્ભકિત માત્ર સમકિતીને માટે જ સફળ છે કે અપુનબંધક મિથ્યાત્વીઓને માટે પણ? (૮) દાન ઉપદેશની જેમ
Jain Education Intema
*
*
For Personal & Private Use Only
Page #8
--------------------------------------------------------------------------
________________
શું જિનપૂજેપદેશ સાધુ માટે નિષિદ્ધ છે ? (૯) જિનપૂજો દેશ શું મિશ્રભાષ્ય છે? (૧) “પચ્છા” શબ્દ શું આ લેકમાંજ ભાવિકાળનો જ્ઞાપક છે કે પરલકના ભાવિકાળનો પણ? વગેરે.
નાનકડા ગ્રંથરત્નમાં પણ ઠેર ઠેર અનેક મહત્વની વાત કરી છે, જેમકે (૧) દેવે વિરતિધમની અપેક્ષાએ બાલ છે, નહી કે સમ્યકત્વધર્મની અપેક્ષાએ પણ. (૨) અપ્રાપ્તગુણની પ્રાપ્તિ માટે અને પ્રાપ્ત ગુણોની સ્થિરતા માટે બાહ્ય ક્રિયા આવશ્યક છે. (૩) અયોગ્ય પ્રત્યે ભગવાનનું મૌન નિષેધસૂચક. () સૂયગડાંગમાં દાનાદિઉપદેશને નિષેધ અગ્ય આદિ ને લક્ષ્યમાં કી કરેલ . યોગ્ય જી પરત્વે નહી. (૫) ભકિત અને યતના દ્વારા કાષાયિક અધ્યવસાય અને ગે પણ શુભ જ બની રહે છે ઈત્યાદિ. આગમ અનુમાન આદિ પ્રમાણુ દ્વારા સિદ્ધ શુષા, અયુત્થાન, અંજલિપ્રગ્રહ આશાતના૫રિહાર આદિ રુપ વિનયામક તપધર્મ, જિનપૂજ, જિનચંદન, સમ્યકત્વરુપ પ્રથમ વરધમ, હીયાવચ્ચ સમ્યગ્વાદિ– ધર્મવ્યવસાય, અવગ્રહદાન, પ્રવચનપ્રભાવના આદિ ઉચિત આચારરુપ એવી શુદ્ધિ પુષ્ટિથી યુક્ત દેને અધર્મ કહેનારને દુર્લભધિ બતાવનાર ઉપાધ્યાયજી મહારાજાએ કપwત વિષયક પ્રાચીન વિચાર્જની પણ સમીક્ષા પ્રસ્તુત કરી છે, તે અવગાહન કરનારથી અજાણ્યું નહી રહે. છેલ્લે પિતાના જ્ઞાનબિંદુ ગ્રંથની સાક્ષી આપી ગ્રંથ પૂર્ણ કરવામાં આવેલ છે.
અધ્યાત્મપનિષદ્ ગ્રંથ એ I શાસ્ત્રગશુદ્ધિ, I જ્ઞાનયોગશુદ્ધિ, III ક્રિયાયેગશુદ્ધિ, IV સામ્યગશુદ્ધિ; નામના ચાર અધિકારમાં વહેચાએલ છે. શાસ્ત્રગશુદ્ધિ અધિકારમાં પ્રારંભમાં અધ્યાત્મની ભિન્ન ભિન્ન નયના અભિપ્રાયથી વ્યાખ્યા કરી માધ્યય માહા” ગાઈને કષ- છેદ-તાપશુદ્ધિનું નિરુપણ કરતાં આનુસંગિક રીતે ભગવતીસૂત્ર ૧૮માં શતકસંબધી સોમિલ વકતવ્યતા પ્રદર્શિત કરી છે. સ્થાવાદ એ સંશયવાદ નથી, એ બતાવી સાંખ્ય, બૌદ્ધ, વૈશેષિક, નૈયાયિક, ગુરુ અપરના પ્રભાકર, કુમારિલ ભટ્ટ, મુરારિ, વેદાન્તી વિગેરે કેવી રીતે નામાન્તરથી અનેકાન્તને સ્વીકારે છે. તેનું સચોટ નિરુપણ આબાદ રીતે કર્યું છે. શત, ચિંતા, ભાવના એ રીતે જ્ઞાનના ત્રણ ભેદ બતાવી પ્રથમ અધિકારની પુર્ણાહુતિ કરી છે. શાસ્ત્ર
પ્રદર્શિત દિશા મુજબ ચાલતાં ચાલતાં વિશેષવિમર્શ માટે જ્ઞાનયોગને કેવી રીતે ઉપયોગ કરે તે જ્ઞાનગશુદ્ધિ નામના Jain Education Internas
& Private Use Only
www.janelbrary.org
Page #9
--------------------------------------------------------------------------
________________
બીજા અધિકારમાં બતાવેલ છે. અહી જ્ઞાનપદ દ્વારા શ્રતજ્ઞાન નહી પરંતુ પ્રાતિજ્ઞાન અભિપ્રેત છે. શુભેપગરુપે સવિક૯૫ સમાધિ શુદ્ધોપયોગરુ૫ નિર્વિકલ્પસમાધિ, સાલંબન યેગ, નિરાલંબન યોગ બતાવ્યા બાદ નિશ્ચયાભાસી છને ચિમકી આપતાં કહે છે કે, “જ્ઞાની કયારેય પણ ઉચિત ક્રિયાને ત્યાગ કરે નહીં” શુભ વિકલ્પ દ્વારા અશુભ વિક૬૫ નિવૃત્તિ પછી સ્વયં શુભવિકલ્પનિવૃત્તિ થાય છે એમ કહી છે કે શુદ્ધ નિશ્ચય નયનુ પ્રરુપણુ શાસ્ત્રીય વ્યવહારમાં ચુસ્ત એવા જી સમક્ષ સદ્દગુરએ કરવું જોઇએ, એમ બતાવી દ્વિતીય અધિકાર પૂર્ણ કરેલ છે.
ક્રિયાયેગશુદ્ધિ નામના તૃતીય અધિકારમાં (૧) જ્ઞાની પણ અસત પ્રવૃત્તિ-યથેચ્છ પ્રવૃત્તિ કરે તે પછી એનામાં અને કતરામાં ભેદ રહેતા નથી. (૨) ચંદનમાં સુગધ એકમેક થાય છે, અલગ પડતી નથી તેમ જ્ઞાનીથી ક્રિયા અલગ પડતી નથી પણ અસંગ બને છે – એકમેક બને છે. (૩) જ્ઞાન માત્રના અભિમાનથી ક્રિયાને છોડનારા ઉભયભટ્ટ જી નાસ્તિક છે, આવી અનેક મહત્વની વાતો બતાવીને નિશ્ચય.ભાસી-શુષ્ક જ્ઞાની પ્રત્યેની કરુણ વ્યક્ત કરી છે. આ અધિકારમાં પાંચમો ક પંચદશી (વેદાન્ત ગ્રંથ) ને છે. પ્રાસંગિક રીતે જે ઉછૂપલ વેદાન્તીના મતનું નિરસન કર્યું છે, તે બીજા કેઈ નહી પણ પંચદશીકાર વિદ્યારણ્ય જ અભિપ્રેત છે કારણકે ૨૭-૨૮મો શ્લોક પંચદશીને છે. આનુષગિક રીતે પ્રીતિ-ભક્તિ આદિ ૪ અનુષ્ઠાને કે જે પતંજલિ ઋષિએ બતાવેલ છે, તેને સમન્વય કરી, ત્રીજો અધિકાર પૂર્ણ કરેલ છે. સામ્યગશુદ્ધિ નામના ચતુર્થ અધિકારમાં સમતાને મહિમા ગાય છે. દમદતત્રષિ, નમિરાજર્ષિ, સ્કંધકસૂરિના ૫૦૦ શિષ્યો, મેતારજ મુનિરાજ, ગજસુકુમાલ, અર્ણિકાપુત્ર આચાર્ય, દઢપ્રહારી આદિ સમતાસાગર મહર્ષિઓને ભાવભરી વંદના કરી ચોથો અધિકાર અને પ્રસ્તુત ગ્રંથપૂર્ણ કરેલ છે. આ ગ્રંથમાં અનેક કલેક એવા આવે છે કે જે જ્ઞાનસાર માં પણ આવે છે. પણ અધ્યાત્મોપનિષદ પછી સાનસારની રચના થઈ છે કે જ્ઞાનસાર પછી અધ્યાત્મોપનિષદ્રની ? એ શોધને વિષય છે. અધ્યાત્મપનિષદ્દમાંથી જ્ઞાનસારમાં એ લેકે ઉતારવામાં આવ્યા છે, કારણ કે જ્ઞાનસાર ઉપાધ્યાયજી મહારાજાની અંતિમ રચના છે. આ ઉતાવળો નિર્ણય બાંધવાની જરૂર નથી, કેમ કે જ્ઞાનસાર એમની અંતિમ રચના નથી. “વેરો તથાત્ ત્યfa” બે
For Personal & Private Use Only
www.janelibrary.org
Page #10
--------------------------------------------------------------------------
________________
જ્ઞાનસારના કલેકેનું ઉદ્ધારણુ અણુસહસ્ત્રીતાત્પર્યાવિવરણ માં ૬૬માં પૃષ્ઠ ઉ૫ર કરવામાં આવેલ છે, તેથી આ નિર્ણય બહુકૃત વિદ્વાન ઉપર છોડવામાં આવે છે.
આધ્યાત્મિકમતખંડન અપનામ આધ્યાત્મિકમત પરીક્ષા ગ્રંથ એ દુર્વિદગ્ધ દિગબર પડીત બનારસીદાસ ના મતના સમાચનારુપ છે કે જે સમાજના ખુદ ઉપાધ્યાયજી મહારાજે અધ્યાત્મમત પરીક્ષા ગ્રંથમાં વિસ્તારથી કરેલ છે. આ ગ્રંથમાં અન્ય કયાંય પણ જોવામાં ન આવેલ ભગવાનના અતિશયનું લક્ષણ નવ્ય ન્યાયની ભાષામાં બતાવેલ છે, જેનું વિવેચન મે મોક્ષરત્ના (ભાષારહસ્યવિવરણ ટીકા) માં કરેલ છે. જિજ્ઞાસુઓ ત્યાંથી વિશેષ જાણી શકે છે. અંધકારે કેવલીકવલાહાર અને નિગ્રંથને વસ્ત્ર-પાત્રધારણની સિદ્ધિ ભગવતીસૂત્ર, ઠાણાંગ, પન્નવણાં, નંદીસૂત્ર, ઉત્તરાધ્યયન, દશવૈકાલિક, ગુણસ્થાન ક્રમા રેહ, પ્રવચન સારદ્વાર, કર્મગ્રંથ, રત્નાકરાવતારિકા, આદિ શાસ્ત્રના પાઠ દ્વારા સચોટ રીતે કરી છે. પ્રાસંગિક રીતે કર્મપ્રકૃતિવિવેચન કરીને દિગંબરમતત્થા૫ક શિવભૂતિનું ચરિત્ર વિશેષાવશ્યકભાષાદિના આધારે બતાવીને ગ્રંથની સમાપ્તિ કરેલ છે.
તિલક્ષણસમુચય પ્રકરણ માં મુખ્યતયા ધર્મેન્દ્ર પ્રકરણમાં બતાવેલ યતિના સાત લક્ષણેનું વિવેચન કરવામાં આવેલ છે, ૨૨૭ લેક પ્રમાણ આ ગ્રંથમાં જેમ મહાનિશીથ, આચારાંગ, ભગવતીસૂત્ર, ક૬૫ભાષ્ય આદિના સ્પષ્ટ નામોલ્લેખ મળે છે, તે રીતે સમ્મતિતકના કાકે પણ દષ્ટિગોચર થાય છે. યતિજિતકલ્પ વ્યવહારસૂત્ર, એધનિર્યુકિત, દશવૈકાલિકસૂત્ર પંચવસ્તુ આદિ ગ્રંથને પણ પર્યાપ્ત આશરે ઉપાધ્યાયજી મહારાજે લીધેલ છે. શાસ્ત્રમાં ન બતાવેલ હોય કે અન્યથા બતાવેલ હોય છતાં કાલાદિ નિમિત્તથી સંવિગ્ન ગીતાર્થે મહાપુરુષો શારા અપ્રદર્શિત આચરણા કે કંઈક અંશે વિપરીત આચરણ કરે તે પણ પ્રમાણ છે. એવું ઉપાધ્યાયજી મહારાજનું વચન શાસ્ત્રના શબ્દ માત્ર પકડનારાઓ માટે ચેતવણીરુપ
છે. સેલગપંથકના ઉદાહરણની છણાવટ ખૂબ મનનીય છે. ખાસ કરીને આ નાના પ્રકરણની નીચેની વાતે ખૂબ ધ્યાન દેવા an Educaહાલા તારા યોગ્ય છે, જેમ કે (1) ગુરુપરત'ગ્ય એ જ જ્ઞાન છે (૨) ભગવતીસૂત્રમાં અપાત્રદાનને પાપકર્મબંધનું કારણ કહેલ છે, તે
www.ainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
સામાન્યથી નહી પણ અપાત્રમાં પાત્રપણાના અભિનિવેશની અપેક્ષાએ જાણવું (૩) ગુણહીન શિષ્ય, સંઘાટક આદિ સદ્દગતિમાં લઈ જતા નથી, પણ પિતાના દર્શન, જ્ઞાન-ચારિત્ર જ સદ્ગતિમાં લઈ જાય છે. (૪) ગુણવાનમાં પણ દોષ કાઢીને જે ગુણાનુરાગ કરતો નથી, તે નિયમા ચારિત્રી નથી. (૫) ગુણહીન પણ ગ્ય હોય તો કરુણથી જરૂર તેને માર્ગમાં
સ્થાપિત કરો. અત્યંત અયોગ્ય હોય તે જ ઉપેક્ષા કરવી. (૬) ગુરુ આજ્ઞાના ત્યાગમાં જિનાજ્ઞા ત્યાગ છે. (૭) ધન્ય પુરુષ ક્યારેય ગુરુકુલવાસને છોડતા નથી. (૮) જે સ્વયં ગુણહીન, મિથ્યાત્વી અને સર્વથા પાસë છે, છતાં પિતાના મુગ્ધ શિષ્યને ૫ થક શિષ્યનું ઉદાહરણ બતાવી આડકતરી રીતે પિતાની ભકિત કરવાનું સૂચવે છે, તે પાપી છે. (૯) આચારહીન હોવા છતાં અધિક જ્ઞાની અને શુદ્ધપ્રરુપક હોય તો તે માત્ર કિયારત જીવ કરતાં ચઢિયાત છે. વગેરે. આશય વિશુદ્ધિથી ગુરુપરતંત્ર અને શુદ્ધલિંગયુકત મહર્ષિ ભાવયતિ છે, એમ કહી ગ્રંથની સામાપ્તિ કરી છે.
પ.પૂ.સ્વ. આચાર્યદેવ શ્રીમદ્ વિજયમસૂરીશ્વરજી મહારાજાના અનન્ય ગુણાનુરાગી, ૫.પૂ. આચાર્ય દેવશ્રીમદ્ વિજયભુવનભાનુરીશ્વરજી મહારાજાના પરમોપાસક, ૫.પૂ.સ્વ. પન્યાસપ્રવર પદ્મવિજયજી મહારાજાના પ્રશાંતશિષ્યરત્ન, મારા દીક્ષાદાતા ગુરુભગવંત, શાસનપ્રભાવક આચાર્યદેવ શ્રીમદ્ વિજય હેમચંદ્રસૂરીશ્વરજી મહારાજાની પ્રેરણા અને પ્રત્સાહન આદિથી દેરાસર-ઉપાશ્રયના જીર્ણોદ્ધાર, સાધુ-સાધ્વીજી ભગવતેની ભકિત આદિ અનેક પાવન કાર્યો કરનાર શ્રી જિનશાસન આરાધના ટ્રસ્ટની શ્રત ભકિત પણ અનુમોદનીય છે.
છેલ્લે છેલે અભ્યાસુઓને એક સૂચને કે પુનર્મુદ્રિત થયેલ આ પ્રકરણ પંચકમાં અમુક સ્થળોએ અશુદ્ધિ રહેલ છે એ ખ્યાલ હોવા છતાં સમયના અભાવે નવું શુદ્ધિપત્રક બનાવીને આપી શકાયું નથી. (ફકત બે જ ગ્રંથનું શુદ્ધિપત્રક નીચે આપી શકાયું છે તે બાકીના ગ્રંથ સ્વયં સુજ્ઞ વાચકે અશુદ્ધિઓને દૂર કરીને વાંચે. સ્વાધ્યાય દ્વારા આત્માની શુદ્ધિ અને પુષ્ટિને પ્રાપ્ત કરી પરમપદને સહુ કઈ પામે એજ શુભેચ્છા.
For Personal & Private Use Only
લી.યશોવિજય,
Page #12
--------------------------------------------------------------------------
________________
मध्याभोपनि५६
अशुद्ध
हर्षदा
पृष्ठ साईड १७/A १७/A १८ A १९ A
वितेव
हर्षद विनैव गमने न
नाशो तश्च सुरा
गमनेन
नाश्यो तः श्वसुरा
माध्याभिः मतमन: २३ B
व्यापक निवृत्ती व्याप्यनिवृत्त अन्तरायक्षय साध्यसिद्धिः
व्याप्यनिवृ त्ती व्याप्य निवृत्ते०
अन्तराक्षय साध्यासिद्धिः
न केव . यादि कार . सिद्धिः । निष्पंदो निष्पंदो
.यादिकार .
सिद्धिः निष्यंदो निष्यंदो
दात्र
बान
For Personal & Private Use Only
Page #13
--------------------------------------------------------------------------
________________
जैनं जयति शासनम्
For Personal & Private Use Only
Page #14
--------------------------------------------------------------------------
________________
अथ श्रीशुभविजयकृता स्याहादभाषा-प्रारभ्यते. ॥ॐ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयमूरिप्रसादमासाद्य पुनरतुलम् ॥ १ ॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ।। २ ॥ युग्म । सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्चयसाधिगमः इतिन्यायस्य प्रथमसूत्रमस्य व्याख्या । सम्यक्तत्वज्ञानं यथार्थतत्त्वसंवित्तिः । सम्यक्रिया च सदसत्प्रवृत्तिनिवृत्तिरूप. ताभ्यां मोक्षावाप्तिर्भवतीति । जीवाजीवपण्यपापाश्रवसंवरनिर्जराबधमोक्षास्तत्त्वानि । नच जीवादिनवपदार्थानां सम्यग्ज्ञानं ताकद्भवति यावदेषामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुद्देशः स चात्रैव सूत्रे विहितः । लक्षणं त्वलक्ष्यव्यावृत्तस्वरूपकथनम् यथा घटस्य पृथुबुनोदराद्याकारवत्त्वम् । तथा लक्षितस्य लक्षणं घटते नवेतिविचारः परीक्षा तेनेते लक्षणपरीक्षे जीवादीनां सम्यग्ज्ञानार्थं विधातव्ये । तत्र च मानाधीना मेयसिद्धिरितिन्यायादनुद्दिष्टस्यापि प्रमाणस्य पूर्व लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणं ।। तत्र प्रमाणं लक्ष्यं स्वपरव्यवसायिज्ञानत्वं च लक्षणं । यत्तु 'स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमिति प्रमाणलक्षणं' तन्न घटाको-13 टिमाटीकते, संस्कारसन्निकर्षजन्यस्य सोऽयं घट इति प्रत्यभिज्ञानस्य, एकस्मिन्नेव घटे घटोयं घटोऽयमितिधारावाहिकज्ञानस्य चापामाण्यप्रसङ्गात् । नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं तथाच कार्यस्य करणजन्यत्वनियमात् यथा छिदाया दात्रजन्यत्वमतः करणं वक्तव्यं । सत्यं । स्वपरव्यवसायिज्ञानमेव करणं यथा छिदायां दात्रं । किं पुनः करणं
Jain Educati
o
nal
For Personal & Private Use Only
viadjainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
शुभवि.कृ. साधकतमं करणम् ' अतिशयितं च साधक साधकतम प्रकृष्ट कारणमित्यर्थः। ननु साधकं कारणं हेतुरिति पर्यायास्तदेव न ज्ञायते किं तत्कारण- स्याद्वादमा.
मित्युच्यते 'कार्यानुकृतान्वयव्यतिरेक कारणं तचात्मेन्द्रियायेव यथा मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्त्तकनिमित्तभेदात् तत्र परिणामिकारणमात्मा यथा मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादिपरिणामिकारणं । ननु । मृत्पिण्डसंबन्ध इव चक्रादिसम्बन्धोऽपि घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो न चक्रतुर्यादयः परिणामिकारणं । सत्यं । द्विविधः सम्बन्धः संयोगाऽविष्वग्भावश्च तत्र साध्यसाधनयोर्गुणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपसंबन्ध इति यावन् । स्वरूपसंवन्धत्वं च संबन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । नचात्र समवायसवन्धस्तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संबन्धम्समवायः, अयुतसिद्धत्वं च "ताबवायुतसिद्धी द्वौ विज्ञातव्यौ ययोर्द्वयोः । अविनश्यदेकमपराश्रितमेवावतिष्ठते ।।१।। इति" तस्मान्मृपिण्डघटयारविपग्भाव एच संबन्धः, मृत्पिण्डचक्रयो विप्वग्भावस्तत्स्वरूपाभावान्नहि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डनया अतस्तयाः संयोग एव संवन्धः। निर्वतकं कारणमात्मैव यथा कुम्भकारः कुंभस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहका । यथा दण्डादयो घटस्य । नदुक्तं । निर्वतको निमित्तं परिणामी च विधेष्यते हेतुः । कुंभस्य कुंभकारोधर्ता मृचेति समसंख्यः॥ १॥" इति । निमित्तकारणं च द्वधा निमित्तकारणमपेक्षा कारणं च । यत्र दण्डादिषु प्रायोगिकी वैस्रसिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैस्रसिक्यव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेक्षाकारणान्युच्यन्ते । | हिताहितपाप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदं । तद् व्यवसायस्वभावं समारोपविरुद्धत्वात् । अतस्मिंस्तदध्यवसायः समारोपः । सच बसंशयविषयविपर्ययानध्यवसायभेदाविधा । तत्र साधकबाधकममाणाभावादनवस्थितानेककोटिसंस्पर्शि ज्ञानं संशयः यथायं स्थाणुर्वा पुरुषो वेति ।।
Jain Educatio dallational
For Personal & Private Use Only
Inbrary.org
Page #16
--------------------------------------------------------------------------
________________
विपरीतेककोटिनिष्टंकनं विपर्ययः, यथा शुक्तिकायामिदं रजतामिति । किमित्यालोचनमात्रमनध्यवसायो, यथा गच्छत्तृणस्पर्शज्ञानमिति । स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कर्तृकरणक्रियाप्रतीतेः । यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य । तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायोऽपि तस्येति । को वा तत्सतिभासितमर्थमध्यक्षामिच्छन् तदेव तथा नेच्छन्प्रदीपवत् । यत्तु योगेरुक्तं । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेनेति । तदसत् । परापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारादविषयान्तरसञ्चारादिति ।
तत्प्रामाण्यं स्वतः परतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्य । तदितरत्त्व प्रामाण्यमिति । तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते। निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परत इति। तत्र ज्ञानस्याभ्यासदशायां प्रमेयाऽव्यभिचारि तदितरचास्तीतिप्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते। अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत | इति वस्तुगतिः । | अत्र मीमांसका वदन्ति । स्वत एव सर्वथा प्रमाणानां प्रामाण्यं । तथाहि । प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेणानुमानेन । वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा, नेन्द्रियेणाऽतीन्द्रियाधिकरणत्वेन तेषां तद्धर(वह)णायोग्यत्वाचाप्यती द्रियेण तस्य चारुविचाराभावाद । अनुमानेन ते निणीयन्ते इति चेत्कुतस्तत्र नियमनिर्णयः स्थान प्रत्यक्षाद् गुणेषु तत्मवृत्ते परास्तत्वान्नाप्यनुमानाचत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनरनवस्थायाः प्रसक्तेः ततो न गुणास्सन्ति केचिदितिस्व
HINI Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
भुभवि.क. रूपावस्थभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तौ परतः स्यादिति । १॥ निश्चयस्तु तस्य परतः कारणगुणज्ञानाद्
स्याद्वादमा. बाकाभावज्ञानात्संवादिज्ञानाद्वा स्यात्तत्र प्राच्यं प्रकारं पागेव प्रक्षिप्तवन्तो गुणग्रहणसमर्थप्रमाणपराकरणाद् । द्वितीये तु तात्कालिकस्य कालान्तरभाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात्, पौरस्त्यं तावत् कूटहाटकनिष्टकने स्पष्टमस्त्येव, द्वितीयं तु न चर्मचक्षुषां सम्भवति । २॥ संवादिज्ञानं तु सहकारिरूपं सत्तनिश्चयं विरचयेद्, ग्राहकं वा भवेन्नाद्यभेदो भिन्नकालत्वेन तस्य सहकारित्वासंभवाद्, द्वितीयपक्षे तु तस्यैव ग्राहक सत्तद्विषयस्य विषयान्तरस्य वा ? नाद्यः प्रवर्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगाद्, द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात्पक्षद्वयेऽपि तैमिरिकावलोक्यमानचन्द्रमण्डलद्यदर्शिदर्शनेन व्यभिचारस्तद्धि चैत्रस्य पुनः पुनर्मित्रस्य चोत्पद्यत एव
३॥ तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा (द् ) भवेन्नाग्रिमं प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावादन्यदपि विज्ञान-2 मेकसन्तानं भिन्नसन्तानं वा द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा चतुष्टयमपि चैतद् व्यभिचारदुःसञ्चरं तथाहि एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं भिन्नजातीयं च स्तंभकुंभादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्य परतः।३। प्रामाण्यं तूत्पत्तौ दोषापेक्षत्वाद् ज्ञप्तौ तु बाधकापेक्षत्वात्परत एवेति ॥ अत्र ब्रूमः।। यत्तावद्गुणः प्रत्यक्षेणानुमानेन वा मीयेरनित्याकायुक्तं तदखिलं दोषेष्वपि वक्तुं पार्यते । अथ प्रत्यक्षेणैव चक्षुरादिस्थान् दोषान् निश्चिक्यिरे लोकाः किं नेमल्यादीन् गुणानपि न ।
अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि नतु गुणरूपमिति कथं प्रत्यक्षेण गुणनिश्चयः स्यादेवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि नतु दोषरूपमिति विपर्ययकल्पना किं न स्यादिति ॥ १ । यच्चावाचि निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकामावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे । अथ बाधकादेवापामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकादेवं तर्हि संवा
कायमपि चैतदेकजातीय भिस्तंभकुंभादिज्ञानं कूपपानमा यत्तावद्गुणः प्रत्यक्षणायामान गुणानपि
Jain Education
abonal
For Personal & Private Use Only
IDATinelibrary.org
Page #18
--------------------------------------------------------------------------
________________
दकादेव प्रामाण्यस्यापि निणयोस्त्वति तदपि कथं स्वतो निर्णीतं स्यात्, निर्विशेषणं चेदर्थमाकट्यमर्थापत्युत्थापकं तीप्रमाणेऽपि प्रामायनिर्णायकार्थापत्युत्थापनापत्तिरर्थमाकट्यमात्रस्य तत्रापि सद्भावादितिध्येयं ॥ तद द्विविधं प्रत्यक्षंच परोक्षंचा स्पष्टं प्रत्यक्षा प्रबलतरज्ञानावरणवीर्यातराययोः क्षयोपशमात् क्षयादा स्पष्टताविशिष्टं वैशिष्टयास्पदीभूतं यत्तत्प्रत्यक्षं, स्पष्टत्वं चानुमानाद्याधिक्येन विशेपप्रकाशनं । तद् द्विविधं सांव्यवहारिकं पारमार्थिकं च । बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षं । परमार्थे| भवं पारमार्थिकं मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति। तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियमित्तं च । इन्द्रियाणि चक्षु. रादीनि । तत्र चक्षुर्वानि प्राप्यकारीणीति ननु इन्द्रियज्ञाने मनोऽपि व्यापिपीति कथं न तेन व्यपदेशः, उच्यते इन्द्रियस्यासाधारणकारणत्वान्मनःपुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तद्, असाधारण्येन च व्यपदेशो दृश्यते यथा पयःपवनातपादिजन्यत्वेप्यङ्करस्य वीजेनैव व्यपदेशः शाल्यड्डरः कोद्रवाडुरोऽयमिति । अनिन्द्रियं मनोनिमित्तमिति । एतद्वितयमवग्रहावायधारणाभेदादेकैकशश्चतुर्विकल्पं । तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः । अवगृहीतार्थविशेषाकाङ्कणमीहा । ईहितविशेपनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणेति । कथंचिदभेदेपि परिणामविशेषादेषां व्यपदेशभेदः । क्रमोप्यमीपामयमेव तथैव संवेदनादेवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाचान्यथा प्रमेयानवगतिप्रसङ्गो, न खल्व. टमवगृह्यते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते । कचित्क्रमस्यानुपलक्षणमेपामाशून्पादादुत्पलपत्रशतव्यतिभेदवादिति । पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षं। तद्विकलं सकलं च । असंपूर्णपदार्थपरिच्छे ।
Jain Education ellational
For Personal & Private Use Only
C
inelibrary.org
Page #19
--------------------------------------------------------------------------
________________
शुभवि. कृ.
दकत्वाद्विकलं । तद्विपरीतं नु सकलं । तत्र विकलमवधिमनःपयायज्ञानरूपतया देवा। अवीधज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं स्याद्वादभा. सपिद्रव्यगोचरमवधिज्ञानम् । संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालंबनं मनःपर्यायज्ञानम् । सकलं नु सामग्रीविशेपतः समुद्भूतसमस्तावरणक्षयापेक्षं निग्विलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति । तद्वानहन्निर्दोषत्वान्निदोषोऽसौ प्रमाणाविरोधिवारत्वात्तदिष्टम्य प्रमाणेनावाध्यमानत्वात्तद्वाचस्तनाविरोधसिद्धिरिति ।। | अस्पष्टं परोक्षं। प्राक्मृचितस्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्ष, तच्च स्मरणप्रत्यभिज्ञानत
गमभे-18 दात्पञ्चप्रकारम् । तत्र संस्कारप्रबोधसंभृतार्थविषयं तदित्याकारं ज्ञानं स्मरणं, नत्तीर्थकरविवामिति यथति । अनुभवस्मृतिहेतुकं तिर्य-13 गृ-वतामामान्यादिगोचरं सडुलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा तज्जातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्तः इत्यादि। उपलंभानुपलंभमंभवं त्रिकालीकलिनसाध्यसाधनसंवन्धद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तर्कः । यथा यावान् कश्चिमः स सर्वो वहाँ सन्येव भवतीति तस्मिन्नसति असी न भवत्येवेति । अनमानं द्विप्रकारं स्वार्थ परार्थं च। तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वाथै । निश्चितान्यथानुपपत्येकलक्षणो हेतुः। इष्टमवाधितमसिद्ध साध्यं । नविशिष्टः प्रसिद्धो धर्मी पक्षः । धर्मिणः प्रसिद्धिः कचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्यां । विकल्पाभ्यवसायमात्र । विकल्पसिद्ध धर्मिणि सत्तेतरे साध्ये । अस्ति सर्वज्ञो नास्ति खरविषाणं । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं दशः. परिणामी शब्दा यथा । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् । पक्षहेतुवचनात्मकत्वं च पराथा
॥३
॥
Jain Educat
i
onal
For Personal & Private Use Only
Lainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
܀܀܀܀
܀܀܀܀܀
܀
नुमानस्य व्युत्पन्नमतिपतिपाद्यापेक्षयात्रोक्तमव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोज दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्पयोगाभावात्तु नेतत्साक्षात्सूत्रे मूत्रितमुपलक्षितं तु द्रष्टव्यं । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवतीति । साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः यथा यत्र धूमस्तत्र धूमध्वजः। व्युत्पन्न प्रति हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्यैव वा। तथैव साध्यसंभवप्रकारेणवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरवान्यथानुपपत्तिस्ताभ्यामिति । यथाग्निमानयं प्रदेशः, तथा धूमवत्त्वोपपत्तेधूमवच्चान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणेव साध्यप्रतिपत्ती द्वितीयप्रयोगस्यैकत्रानुपयोगः । अन्तर्ध्यात्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च वहिप्प्तेरुद्भावनं व्यर्थ । मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः। स द्वेधाऽन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तो यथा यत्र धूमस्तत्र वहिर्यथा महानस इति। साध्याभावे साधनस्याभावो यत्र कथ्यते सव्यतिरेक-: |दृष्टान्तो यथा वह्नयभावे न भवत्येव धूमो यथा जलाशय इति । हेतोरुपसंहार उपनयो यथा धूमश्चात्र प्रदेशे इति । प्रतिज्ञायास्तुपसंहारो निगमनं । यथा तस्मादग्निरत्रेति । एते पक्षादयः पश्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् । उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । तत्र विधिः सदंशः प्रतिषेधोऽसदंशः स चतुर्दा पागभावः ? प्रध्वंसाभावः २ इतरेतराभावो ३त्यन्ताभाव ४श्च। तत्र यन्निवृत्तावेव कार्यस्य समुत्पत्तिःसोऽस्य पागभावो यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति । यदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावो यथा कपालकदंबकोत्पत्ती नियमतो विपद्यमानस्य घटस्य कपालमाला इति । स्वरूपा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀
HALI Jain Education intonal
For Personal & Private Use Only
Alelbrary.org
Page #21
--------------------------------------------------------------------------
________________
00
शुमवि.क. बान्तरात् स्वरूपव्यावृत्तिरितरेतराभावो यथा पटस्वभावाद्घटस्वभावव्यावृत्तिरिति । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावो यया स्या
चेतनाचेतनयोरिति "क्षीरे दध्यादि यत्रास्ति पागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । १। गवयेऽश्वाद्यभावस्तु सोड न्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । २ । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । इति " उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिर्विद्धोपलब्धिश्च, तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् । ततो व्याप्याविरुद्धोपलब्धिः ॥ १ ॥ कार्याविरुद्धोपलब्धिः ॥ २ ॥ कारणाविरुद्धोपलब्धिः। ३ । पूर्वचराविरुद्धोपलब्धिः । ४ । उत्तरचराविरुद्धोपलब्धिः। ५ । सहचराविरुद्धोपलब्धि । ६ । श्चेति । यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी दृष्टो यथा घटः कृतकश्चायं तस्मात्परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः कृतकश्चायं तस्मात्परिणामी । १ । अस्त्यत्र पर्वते वह्निः धूमसमुपलभात् । २ । अस्त्यत्र छाया छत्रात् । ३ ।। उदेष्यति शकटं कृत्तिकोदयात् । ४ । उदगाद्भरणः माक्कृत्तिकोदयात् । ५ । अस्त्यत्र सहकारफले रूपं रसात् । ६ । इति । विरुद्धव्याप्यायपलब्धिः प्रतिषधे षोढा । तत्र विरुद्धव्याप्योपलाब्धियेथा नास्त्यत्र शीतस्पर्श उष्णात् । १। विरुद्धकाsोपलब्धिर्यथा नास्त्यस्य क्रोधाद्युपशान्तिर्वदनविकारात् । द्वितीयोदाहरणं यथा नास्त्यत्र शीतस्पर्शो धूमात् । २। विरुद्धकारणोपलब्धिर्यRथा नात्र शरीरिण मुखमस्ति हृदयशल्यात् । ३ । विरुद्धपूर्वचरोपलब्धिर्यथा नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ४ । विरुद्धोत्तरच-14
रोपलब्धिर्यथा नोदगाद भरणिर्मुहुर्तात्पूर्व पुष्योदयात् । ५ । विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति । ६॥
॥
४
॥
Jain Educatio
For Personal & Private Use Only
nelibrary.org
Page #22
--------------------------------------------------------------------------
________________
Jain Education
अनुपलब्धेरपि द्वैरुप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्व । तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारण पूर्वोत्तरसहचरानुपलब्धिभेदात् ॥ ततः स्वभावानुपलब्धिः । १ । व्यापकानुपलब्धिः । २ । कार्यानुपलब्धिः । ३ । कारणानुपलब्धिः । ४ । पूर्वचरानुपलब्धि | ५ | रुत्तरचरानुपलब्धिः । ६ । सहचरानुपलब्धिवेति || ७ | उदाहृतिर्यथा नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धेः १ । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः २ | नास्त्यत्राम|तिबद्धसामर्थ्याग्निर्धूमानुपलब्धेः ३ । नास्त्यत्र धूमोऽननेः ४ । नोदेष्यति मुहूर्त्तान्ते शकटं कृत्तिकोदयानुपलब्धेः ५ । नोदगाद्भरणिर्मुहर्त्तात्प्राक् कृत्तिकोदयानुपलब्धेः ६ । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः ७ । इति ॥ विरुद्धानुपलब्धिर्विधौ पञ्चधा | विरुद्ध कार्यकारणस्वभावव्यापकसहचरानुपलंभभेदात् ॥ विरुद्धकार्यानुपलब्धिः । १ । विरुद्धकारणानुपलब्धिः || २ | विरुद्धस्वभावानुपलब्धिः । ३ । विरुद्धव्यापकानुपलब्धिः । ४ । विरुद्धसहचरानुपलब्धिवेति । ५ । उदाहृतिर्यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मकं वस्तु एकान्तस्वरूपानुपलब्धेः ३ । अस्त्यत्र छाया औष्ण्यानुपलब्धेः ४ । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ इति । परंपरया संभवत्साधनमत्रैवाअन्तर्भावनीयं । अभूदत्र चक्रे शिवकः स्थासात् कार्यकार्यमविरुद्धकार्योपलब्धौ यथा । नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धका - र्योपलब्धौ यथा २ । इति । आप्तवचनाज्जातमर्थज्ञानमागमः । उपचारादाप्तवचनं च । यथा अस्त्यत्र निधिः । सन्ति भेर्वादयः । २ । अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः । स च द्वेधा लौकिको लोकोत्त
Iational
For Personal & Private Use Only
anelibrary.org
Page #23
--------------------------------------------------------------------------
________________
शुभवि. कृ. रश्च । तत्र लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः। सहजसामर्थ्यसङ्केताभ्यामर्थबोध (निबंध)नं शब्दः। अकारादिः स्यादामा.
पोद्गलिको वर्ण इति । तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु । अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोनराकारपरिहारावाप्तिस्थितिलक्षणपरिणामनार्थक्रियोपपत्तेश्च ॥ तस्य प्रमाणस्य विसीयन्ते निवध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमितियावत् । सामान्यविशेषां वक्ष्यमाणलक्षणावादिर्यस्य सदसदायनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । सामान्यं द्वेधा तिर्यगूर्द्धतादिभेदात् । सदृशपरिणामस्तिर्यग् खण्डमुद्गादिगोत्ववत् । तत्र प्रतिव्यक्ति तुल्या परिणतिस्तियक्सामान्यं शबलाशावलेयादिपिण्डेषु गोत्वं यथेति । परापरविवर्त्तव्यापिद्रव्यमूर्द्धता, मृदिव स्थासादिषु, पूर्वापरपरिणामसाधारणद्रव्यमूर्द्धतासामान्यं । कटककङ्कणाद्यनुगामिकाञ्चनवदिति । विशेषश्च देधा पर्यायव्यतिरेकभेदात् । एकस्मिन् द्रव्ये क्रमभाविनः पयोयाः, आत्मनि हर्षविषादादिवदिति । विसदृशपरिणामो व्यतिरेको गोमहिपादिवदिति । अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम्। यत्प्रमाणेन साध्यते तदस्य फलं तद् द्विविधमानंतर्येण पारम्पर्येण च । तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः । पारम्पर्येण हानोपादानोपक्षाबुद्धयश्च फलम् । तत्प्रमाणाद भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः। तस्यकममातृतादात्म्येन प्रमाणादर्भदव्यवस्थितः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः, यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति प्रतीतेः । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात, कर्त्ता हि साधकः स्वतन्त्रत्वात् क्रिया तु.साध्या कर्तृनिर्वय॑त्वादिति ।।
Jain Educati
mational
For Personal & Private Use Only
ONainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
|प्रमाणस्वरूपादेरन्यत्तदाभासम् । अज्ञानात्मकानात्मप्रकाशकृस्वमात्रावभासकनिर्विकल्पसमारोपाः | प्रमाणस्य स्वरूपाभासाः । यथा संनिकर्षाद्यस्वसंविदितपरानवभास कज्ञानदर्शनविपर्ययसंशयानध्यवसायाः प्रमाणाभासाः यथा द्विचन्द्रादिज्ञानं, विभङ्गश्च प्रत्यक्षाभासम् । अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् । यज्ञदते स देवदत्तो यथा । असदृशे तदेवेदं तस्मिंश्व तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञानवत् । तुल्ये पदार्थे स एवायमित्येकस्पिश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासं युगलजातज्ञानवदिति । असंबन्धे तद्ज्ञानं तर्काभासं । यावांस्तत्पुत्रः स श्याम इति । असत्यामपि व्याप्तौ तदाभासस्तर्काभासः, व्याप्तिर - विनाभावो । यथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रीतनयः स श्याम इति । अनुमाना भासमिदं - पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् । अनिष्टादिः पक्षाभासः । अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । वाधितः प्रत्यक्षानुमानागमलोकस्वचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानैकान्तिका हेत्वाभासाः ॥ प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् । तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपत्तिः सोऽसिद्धः । स द्विविध उभयासिद्धोऽन्यतरासिद्धश्व, | तत्र उभयस्य वादिप्रतवादिसमुदायस्यासिद्ध उभयासिद्धो यथा परिणामी शब्दः चाक्षुषत्वादिति । अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वादिति । विपरीतान्यथानुपपत्तिर्विरुद्धः, अनित्यः पुरुषः प्रत्यभिज्ञानादिमत्त्वात् । साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धो हेत्वाभासो यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञा
Jain Education femational
For Personal & Private Use Only
jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
शुभवि.
नादिमत्त्वादिति २ । विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः अनित्यः शब्दः प्रमेयत्वात् । यस्यान्यथानुपपत्तिः सन्दियते । स्याद्वादमा. सोध्नैकान्तिकः स च द्वेषा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । निीता विपक्षे वृत्तिर्यस्य स निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वादिति । सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिको यथा विवादपदापनः पुरुषः सर्वज्ञो न भवति वक्तृत्वादिति अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः अपौरुपैयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ।। विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्युदादिनातिप्रसङ्गात् । व्यतिरकेऽसिद्धतद्वयतिरेकाः परमाण्विन्द्रियसुखाकाशवत् विपरीतव्यतिरेकश्च यत्रामूर्त तन्नापौरुषेयमिति । साधर्म्यण दृष्टान्ताभासो नवधा तत्र साध्यधविकलः १ । साधनधविकलः २ । उभयधविकलः ३ । सन्दिग्धसाध्यधर्मा ४ । सन्दिग्धसाधनध
५ । सन्दिग्धोभयधर्मा ६ । अनन्वयः ७ । अप्रदर्शितान्वयः ८ । विपरीतान्वयश्च ९ । तत्र साध्यधर्मविकलो यथाऽपौरुपेयः शब्दोऽमूर्त्तत्वात् दुःखवदिति ? । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुवादिति साधनधर्मविकलः २ । मूर्त्तत्वात्परमाणोः कलशवदित्युभयधर्मविकलः इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाच्च साध्यसाधनोभयधर्मविकलता ३ । तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ४ । मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्धसाधनधर्मा५ । नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ । रागादिमान् विवक्षितः पुरुषो क्तृत्वादित्यनन्वयः ७। अनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८ । अनित्यः शब्दः कृतकत्वाद्यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः ९ । इति । वैध
Jain Education
For Personal & Private Use Only
brary.org
Page #26
--------------------------------------------------------------------------
________________
येणापि दृष्टान्ताभासो नवधा असिद्धसाध्यव्यतिरेको १ । ऽसिद्धसाधनव्यतिरेको २। सिद्धोभयव्यतिरेकः ३। सन्दिग्धसाध्यव्यतिरेकः ४॥ सन्दिग्धसाधनव्यतिरेकः ५ । सन्दिग्धोभयव्यतिरेको ६। ऽव्यतिरेको ७। प्रदर्शितव्यतिरेको ८ विपरीतव्यतिरेकश्च । एषु भ्रान्तमनुमान | प्रमाणत्वाद् यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं यथा स्वप्मज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वमुज्ञानाद् भ्रान्तत्वस्यानिवृत्तेः ।। निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमिन्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः २। नित्यानित्यः शब्दः सत्त्वाद्यस्तु न नित्यानित्यः स न सन् तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ३ । अस-13 शोऽनातो वा कपिलोक्षणिकैकान्तवादित्वाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४ । अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५। न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितानिजपिशितश-12 कलस्तवया तपनवन्धुरिति सन्दिग्धोभयव्यतिरेकः ६ । न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद् यः पुनतिरागो न स वक्ता यथो-: पलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ८ । अनित्यः शब्दः कृतकत्वाद् यदकृतकं तन्नित्यं । राष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ९ । इति । उपनयाभासो यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ| इत्यत्र परिणामीच शब्द इति कृतकश्च कुम्भ इति चेति । इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधार्मािण उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्म वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनातवचनप्रभवं ज्ञानमागमाभासः। यथा-मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले मुलभाः
द इत्यव्यतिरेकः ७ । अनित्यायव्यतिरेकः ६ । न वीतरागः कश्चिदिवासनातरागः स करुणास्पदेषु परमकृपया मानव्यतिरेकः ६ ।।
Jain Educat
i onal
For Personal & Private Use Only
A
nnelibrary.org
Page #27
--------------------------------------------------------------------------
________________
भवि. कृ.पिण्डखर्जूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव । स्याादमा. ॥७॥ तवयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः॥ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति ॥ प्रमाणप्र
तिपन्नार्थैकदेशपरामर्शो नयः । स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः । स व्याससमासाभ्यां विभकारः ।व्यासतोऽनेकविकल्पः ! समासतस्तु विभेदो द्रव्यार्थिक पर्यायार्थिकश्च । आद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा । तत्र अन्यान्यगु
णप्रधानभूतभेदाभेदप्ररूपणो नैगमः। धर्मयोर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नेगमः ॥ पर्यापाययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा वोधमार्गा यस्यासौ नैगमो नाम नयः प्रवचनप्रसिद्धनि
लयनप्रस्थदृष्टान्तव्यगम्यः । उदाहृतिर्यथा सञ्चैतन्यमात्मनीति धर्मयोः १ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ इति । धर्मद्वयादीनामेकान्तिकप्रार्थक्याभिसन्धि गमाभासः । यथात्मनि सत्त्वचेतन्ये परस्परमत्यन्तं पृथग्भृते इत्यादि । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । सामान्यमात्रमशेषविशेषरहितं सचद्रव्यत्वादिकं गृहातीत्येवंशीलः समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्गहः । अयमुभयविकल्पः । परोऽपरश्च । क्वाशेपाविशेपेवादासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषानिराचक्षाणस्तदाभासः यथा सत्तेव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तरेदेषु गजानिमीलिकामवलं
Jain Educa
t
ional
For Personal & Private Use Only
elainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
वमानः पुनरपरसङ्कहः यथा धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादि । द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिमुवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति । सद्विशेषप्रकाशको व्यवहारः ॥ सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकं विभागेन स्थापनं येनाभिसन्धिना क्रियते स व्यवहारः यथा यत्सत्तत् द्रव्यं पर्यायो । वेत्यादि । यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रैति स व्यवहाराभासः यथा चार्वाकदर्शनमिति ३ । प-18
यार्थिकश्चतुर्घा | ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च । तत्र शुद्धपर्यायग्राही ऋजसूत्रः ।। ऋज़ वर्तमानक्षणस्थायि । पर्यायमात्र प्राधान्यतः सूत्रयन्नभिमाय ऋजुसूत्रः यथा सुखक्षणः सम्पत्यस्तीत्यादि।सर्वथा द्रव्यापलापी तदाभासः यथा ताथाग-8 तमतमिति ४ । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानःशब्दः। कालादिभेदेन कालकारकलिङ्गसङ्घयापुरुषोपसर्जनभेदेनेति । यथा बभूव भवति भविष्यति सुमेरुरित्यादि । लद्रेदेन तस्य तमेव समर्थयमानस्तदाभासः यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदित्यादि ५। पर्यायध्वनिभेदादर्थनानात्वनिरूपकः समभिरूढः ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूदः, शन्दनयो हि पर्यायभेदेप्यभेदमभिप्रेति, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते अभेदं त्वगतं पर्यायशब्दानामुपेक्षते यथा इन्दनादिन्द्रः शकनात्शक्रः पूर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामभिधेयनानात्वमेव कशीकुर्वाणस्तदाभासः। यथा इन्द्रः शक्रः पुरन्दर ।
Jain Education
tona
For Personal & Private Use Only
Divinelibrary.org
Page #29
--------------------------------------------------------------------------
________________
शुभवि.क.
॥८॥
܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀
इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ६ । क्रियाश्रयणभेदप्ररुपणमेवम्भूतः शब्दानां ।
स्याद्वादमास्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नवभूतः यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः । यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्पटवादित्यादि ७ । अत्र संग्रहश्लोकाः । “ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः । १ । सद्प तानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृहून् सङ्ग्रहो। मतः । २ । व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः । ३ । तत्र मूत्रनीति: स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः । ४ । विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम्।तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते । ५ । तथाविधस्य तस्यापि वस्तुनः क्षणवर्त्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् । ६ । एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते । ७।" एतेषु प्रथमे चत्वारोऽयनिरूपणप्रवणत्वादर्थनयाः।शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः।पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः।तत्र सन्मात्रगोचरसङ्गाहान्नैगमो भावाभावभूमिकत्वाद् बहुविषयः।सद्विशेषप्रकाशकाद् व्यवहारात्सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः । वर्तमानविषयाजुसूत्राद व्यवहारात्रिकालविषयावलम्बित्वाद्बहुविषयः । कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुमूत्रस्तविपरीतवेदकत्वान्महार्थः । प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात्मभूताविषयः । प्रतिक्रियं विभिन्नमर्थ प्रतिजाननादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः । नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्या सप्तभङ्गीमनुव्रजति । प्रमाणवदस्य
Jain Educationational
For Personal & Private Use Only
M
ainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
सानदाई जानानदाय मीन चास्ती
फलं व्यवस्थापनीयमिति ॥ अयोत्पादव्ययौव्ययुक्ताः पदार्थाः । ते चादीपमाव्योम समस्वभावाः । तत्र चैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नामिन्नःकर्ता साक्षागोक्ता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः । चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः । परिणमनं सुरनारकादिष्वपरापरपर्यायेषु गमनं प्रतिसमयमपरापरपर्यायेषु गमनं वा परिणामः स नित्यमस्यास्तीति परिणामीनाये ज्ञानदर्शनचारित्रसुखदुःखवीर्यभव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणतत्वसंसारित्वसिद्धत्वपरवस्तुव्यात्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, तेभ्यो जीवो न भिन्नो नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः।यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्तदाहं जानामि अहं पश्यामि अहं ज्ञाताऽहं द्रष्टाहं सुखितोऽहं भव्यश्चेत्याद्यभेदप्रतिभासो : न स्यादस्ति च सर्वप्राणिनांसोऽभेदप्रतिभासः।तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति भेदबुद्धिर्न स्यादस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यादेकजीवाभिन्नत्वात् । तथा च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोभेदबुद्धिर्न स्यादस्ति च सा ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितच्या भुते मुखादिकमिति साक्षाभोक्ता ५ । स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक् प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पौगालिकाऽदृष्टवान् जीवः प्राणभाक्, प्राणाश्च द्रव्यभावभेदाद् द्विभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधवलोच्छासनिःश्वासायूरूपाः। भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च । आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीजिगमिपासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घट इति प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः । अनुमानगम्योऽपि । यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात्
क
Jain Educatioll
ational
For Personal & Private Use Only
Minelibrary.org
Page #31
--------------------------------------------------------------------------
________________
शुभवि. कृ.
॥९॥
| १ | श्रोत्रादीन्युपलब्धिसाधनानि कर्तृप्रयोज्यानि करणत्वात् कुठारादीव २ । देहस्यास्ति विधाता आदिमत्प्रतिनियताकारत्वात् घटवत् । यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रविकारः । यश्च देहस्य कर्त्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता करणत्वात् । यथा दण्डचक्रादीनां कुलाल: ४ । विद्यमानभोक्तृकं शरीरं भोग्यत्वात् भोजनवत् यश्च भोक्ता स जीवः ५ । तथा रूपादिज्ञानं कचिदाश्रितं गुणत्वात् रूपादिवत् ६ । तथा ज्ञानमुखादिकमुपादानकारणपूर्वकं कार्यत्वात् घयदिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः व्युत्पत्तिमत्शुद्धपदप्रतिषेधात् यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् यथाऽघटो घटमतिपक्षवान, अत्र हि अघटमयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यं यस्तु न प्रतिपक्षवान् न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो यथा अखरविषाणशब्दः अडित्थ इति वा ।। ८ ।। तथा स्वशरीरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतोदृष्टानुमानेन साध्यते यथा परशरीरेऽप्यस्त्यात्मा इष्टानिष्ट्योः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्येते च परशरीरे इष्टानिष्टयोः प्रवृत्तिनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे तयोरभावात् यथा घटे ९ । नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव निषेधशब्दत्वात्, यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र । इह यस्य निषेधः क्रियते तत्कचिदस्त्येव यथा घटादिकं, निषिध्यते च भवता तस्मादस्त्येवासौ । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति १० । स च द्विविधो मुक्तः सांसारिकश्च । तत्र मुक्तः सकलकर्ममलक्षयभागेकप्रकारः । सांसारिकचतुर्विधस्सुरनारकमनुष्यतिर्यग्भेदात् । तत्र सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः । नारका रत्नप्रभापृथिव्याद्यधिकरणभेदेन सप्तधा । मनुष्या द्विप्रकारा गर्भजसम्मूर्छजभेदात् । तिर्यचोऽप्येकद्वित्रिचतुःपञ्चे
Jain Educationational
For Personal & Private Use Only
स्याद्वादमा.
॥९॥
Dainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
न्द्रियभेदात्पञ्चविधाः तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चप्रकाराः । ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवत्वं कयं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपलब्धेरिति चेत्सत्यं । यद्यपि तेषु व्यक्तं जीवलिङ्गं नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा हृत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छितानां व्यक्तलिङ्गाभावेऽपि सजीवत्वमव्यक्तलिङ्गैर्व्यवहियते एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयं । ननु मूर्छितेषूच्छासादिकमव्यक्तं चेतनालिङ्गमस्ति न पुनः पृथिव्यादिषु तथाविधं किश्चिन्चेतनालिङ्गमस्ति । नैतदेवं । पृथिवीकाये ताक्त् स्वस्वाकारावस्थितानां लवणविदुमोपलादीनां समानजातीयाडुरोत्पत्तिमत्त्वम् अर्शोमांसाङ्करस्येव चेतनाचिहमस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या वनस्पतेश्च चैतन्यं विशिष्टर्नुफलमदत्वेन स्पष्टमेव, साधयिष्यते च । ततोऽव्यक्तोफ्योगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च-विद्रुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात् अर्थोडरवत् । ननु च विद्रुमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवं उच्यते । यथाऽस्थि शरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्यप्रेयरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसडातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपढोतुं शक्यम् । नच पृथिव्यादीनां जीवशरीरत्वमनिष्टं साध्यते सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमाव, जीवसहितत्वं च विशेषः। अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं सङ्घातत्वात्पाणिपादसवातवत् । तदेवं कदाचित्किञ्चिदचेतनमपि, शस्त्रोपहतत्वात् पाण्यादिवः । देव । न चात्यन्तं तदचित्तमेवेति १ । अथ नाप्कायो जीवस्तल्लक्षणायोगात्मश्रवणादिवदिति चेन्नैवं हेतोरसिद्धत्वात् । तया हि-हस्तिनशरीरं कललावस्थायामधुनोत्पत्रस्य द्रवं सचेतनं च दृष्टमेवमप्कायिकस्यापि । यथा वाण्डके रसमात्रसमं जाताक्यक्मनभिव्यक्तचञ्चादिपनि
Jain Educationa l
For Personal & Private Use Only
Horary.org
Page #33
--------------------------------------------------------------------------
________________
शुभवि.कृ.
॥१०॥
त्व हिरव ४ । अथवा सचेतना अन्तरिक्षामा संवद्यते स जीवहेतुक एवाऽत्पबहुवहुतरमणः स्पर्शः सहजः अप्सु स्य
||भागं चेतनावद् दृष्टं, एषेवोपमाब्जीवानामपि । प्रयोगश्चायं । सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीरोपादानभूतकलल-बास्याद्वादभा. वत् । हेतोर्विशेषणोपादानात्पश्रवणादिव्युदासः १ । तथा सात्मकं तोयमनुपहतद्रवत्वात् अण्डकमध्यस्थितकललवादति २ । इदं वा पाग्यजीवच्छरीरत्वे सिद्धे सति प्रमाणं । सचेतना हिमादयः कचिदप्कायत्वादितरोदकवदिति ३ । तथा कचन चेतनावन्त्यापः खातभूमिस्वाभाविकसम्भवात् दर्दुरवर ४ । अथवा सचेतना अन्तरिक्षोद्भवा आपोऽभ्रादिविकारे स्वत एव सम्भूयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बही बहुवहुतरेच बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरामलितमनुष्यशरीरेष्वल्पबहुबहुतरोमवत् । शीतकाले जलेषूष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात, मनुष्यशरीरोष्णस्पर्शवत् । नच जलेष्वयमुष्णः स्पर्शः सहजः अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्फीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलानिर्गतो वाष्पसंभारो दृश्यते सोऽपि जीवहतुक एवाप्रयोगस्त्वित्थं-शीतकाले जलेषु वाष्प उष्णस्पर्शवस्तुप्रभवो बाप्पत्वात्। शीतकाले शीतलजलसिक्तमनुष्यशारीरबाप्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्श वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वन्यस्योष्णस्पर्शवाष्पयोनिमित्तस्य वस्तुनोऽभावात् । नच शीतकाले उत्कुरुडिकाऽवकरतलगतोष्णस्पर्शन तन्मध्यनिर्गतवाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्कयः ! तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्त्वाभ्युपगमात् । ननु मृतजीवानां | शरीराणि कथमुष्णस्पर्शवाष्पयोनिमित्तीभवन्तीति चेदुच्यते, यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्नेरुष्णस्पर्शवाप्पो भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोनिमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यं । इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच य ऊष्मा संवेद्यते सोपि मनुष्यवपुरूष्मावज्जीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजस
Jain Educat
i
onal
For Personal & Private Use Only
O
hinelibrary.org
Page #34
--------------------------------------------------------------------------
________________
Jain Education
शरीररूपाग्नेर्मन्दीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुषशरीरशीतलस्पर्शवज्जीवहेतु कोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्वाजीवा भवन्त्यप्कायाः २ । यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोग निर्वृत्तशक्तिराविश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोप्मा जीवप्रयोगं नातिवर्त्तते, एषैवोपमाग्नेयजन्तूनां न च मृता ज्वरिणः कचिदुपलभ्यन्ते । एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता ज्ञेया । प्रयोगश्चात्र । आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात् खद्योतदेहपरिणामत्रत् १ । तथा आत्मसंयोगपूर्वकोऽङ्गारादीनामूष्मा शरीरस्थत्वात्, ज्वरोष्मवत् । नचादित्यादिभिरनेकान्तः सर्वेषामुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ | तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्धयादिविकारोपलम्भात् पुरुषवपुर्वत् ३ । एवमादिळ-क्षणैराग्नेयजन्तवोऽवसेयाः । ३ । यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां वाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यमानं चेतनावच्चाध्यवसीयते । एवं वायावपि चक्षुर्याद्यं रूपं न भवति सूक्ष्मपरिणामात् परमाणोरिव वह्निदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं । चेतनावान् वायुरपरप्रेरिततिर्यगनियमित दिग्गतिमत्त्वात् गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच परमाणुना न व्यभिचारस्तस्य नियमितगतिमत्त्वात् जीवपुद्गलयोरनुश्रेणि गतिरिति वचनात्' । एवं वायुरशस्त्रोपहतश्चेतनावानवगन्तव्यः ४ । बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाजि भवन्ति । तथाहि यथा पुरुपशरीरं बालकुमारयुवद्धतापरिणामविशेषत्वात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियतं वर्द्धते तथेदमपि वनस्पतिशरीरमङ्करकिशलयशास्त्रापशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि यतः शमीमपुन्नाटसिद्धेरस कासुन्द कवच्छू लागस्त्यामलकाकडिप्रभृतीनां स्वापविबोधतस्तद्भावः । तथाऽ
For Personal & Private Use Only
Sinelibrary.org
Page #35
--------------------------------------------------------------------------
________________
शुभवि.क. घोनिखातद्रविणराशेःस्वपरोहणावेष्टनं तया वटापिष्पलनिम्बादीनां माइजलपरनिनादशिशिरवायुसंस्पर्शादडरोद्भेदः। तथा मचकामिनीसनूपुरम
स्वादादमा कुमारचरणताडनादशोकतरोः पल्लवकुमुमोद्भेदः तथा युक्त्यालिङ्गनात् पनसस्य तथा सुरभिमदिरागण्डकसेकादकुलस्य तथा सुरभिनिर्मलजलसेकाचम्पकस्य तथा कटाक्षवीक्षणात्तिलकस्य तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं तथा पद्मादीनां मातर्विकसनं घोपातक्यादिपुष्पाणां च सन्ध्यायां कुमुदादीनां तु चन्द्रोदये तथासन्नमेघदृष्टो शम्या अवक्षरणं । तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणं । तया लज्जालूमभृतीनां
हस्तादिसंस्पर्शात्पत्रसङ्कोचादिका परिस्फुटा क्रियोपलभ्यतेऽथवा सर्ववनस्पतेर्विशिष्टत॒ष्वेव फलपदानानचैतदनन्तराभिहितं तरुसंवन्धि क्रियाजाशल ज्ञानमन्तरेण घटते तस्मात् सिद्धं चेतनावत्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादि
च्छिन्नं विशोषमुपगच्छद दृष्टं न चाचेतनानामयं धर्म इति। तथा यथा मनुष्यशरीरंस्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकंएवं वनस्पतिशरीमरमपि भूजलाचाहाराभ्यवहारादाहारक,न चैतदाहारकत्वमचेतनानां दृष्ट अतस्तद्भावात्सचेतनत्वामिति । तथा यथा मनुष्यशरीरं नियतायुष्कं
तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरमिष्टानिष्टाहारादिमाप्तौ दृद्धिहान्यात्मकं तथा वनस्पतिशरीरमपि । तथा यया मनुष्यशरीरस्य तत्तद्रोगसंपर्काद्रोमपाण्टुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिनासिकानिन्नीभवनविगलनादि तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगायन्यथाभवनपतनादि । तथा यथा मनुष्यशरीरस्यौषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि तथा वनस्पतिशरीरस्यापि । तथा यथा मनुयशरीरस्य रसायनस्नेहायुपयोगाद्विशिष्टकान्तिरसबलोपचयादि तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्ध- ॥११॥ त्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदोहदपूरणात्पुत्रादिप्रसवनं तथा वनस्पतिशरीरस्यापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि तथा । च प्रयोगो-चनस्पतयः सचेतनाः बालकुमारवृद्धावस्था १ प्रतिनियतवृद्धिस्वापमबोध २ स्पशोदिहेतुकोल्लाससङ्कोचाश्रयोपसणादि
Jain Educatidlo llational
For Personal & Private Use Only
M
inelibrary.org
Page #36
--------------------------------------------------------------------------
________________
विशिष्टानेकक्रिया ३ छिनावयवम्लानि ४ प्रतिनियतपदेशाहारग्रहण ५ वृक्षायुरभिहितायुष्के ६ष्टानिष्टाहारादिनिमिचकवृदिहानि ७ आयुर्वेदोदिततनूरोग ८ विशिष्टौषधमयोगसंपादित्वृदिहानिक्षतभुनसरोहण ९ प्रतिनियतविशिष्टशरीररसवीर्यस्निग्धत्वरूतत्व १० विशिष्टदोहदा ११ दिमत्त्वान्यथानुपपत्तेविशिष्टस्त्रीशरीरवत् । अयवते हेतवः प्रत्येकं पक्षेण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्कार्यप्रयोगः सचेतना वनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् । अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तदधीत्यादिव्यपदेशदर्शनाद् दध्यादिमिरचेतनैर्न व्यभिचारः शन्यस्तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । आप्तवचनात्सर्वेषां सात्मकत्वसिद्धिरितिद्वीन्द्रियाः शङ्खशुक्तिकादयात्रीन्द्रियाः पिपीलिकादयः।चतुरिन्द्रिया मक्षिकाभ्रमरपतङ्गादयः । पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूछेजाश्चेति ॥१॥एतद्विपरीतोऽजीवः स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्खयप्रदेशो गत्युपग्रहकारी चाराअधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यादेवः स्थित्युपग्रहकारी च । २। आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपद्रव्यमास्तिकायोऽवगाहोपकारकं वक्तव्यम् । ३।। कालोद्भुतृतीयद्वीपान्तर्वत्ती परमसूक्ष्मो निर्विभागः एकः समयः। स चास्तिकायो न भण्यते एकसमयरूपस्य तस्य निष्पदेशत्वात् । आहच "तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच्च स कायो न भवति कायो हि समुदायः।।" स च सूर्यादिग्रहनक्षत्रोदया स्तादिक्रियाभिव्यङ्गयः एकीयमतेन द्रव्यमभिधीयते स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रममाव्यनाथपर्यवसाना(नान्तसपपरिणामो(माणो)ऽतएव चस स्वपर्यायवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते अवीवानागतवर्तमा
Jain Education Internabonal
For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________
शुभवि.कृ.
स्याद्वादमा.
॥१२॥
नावस्थास्वपि कालः काल इत्यविशेषश्रुतेः । यथा ोकः परमाणुः पर्यायैरनित्योपपि द्रव्यत्वेन सदा समेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा 'दवपरियहरूवो जो सो कालो हवेइ ववहारो । परिणामाइलरक्खो वणलरक्खो अ परमहो। १।' जीवपुद्रलपरिवों नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः । स्वोपादानरूपेण स्वयमेव परिणममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाघ्मायनेऽग्निवत् पदार्थपरिणमने य(णतेयोत्सहकारित्वं सा वर्त्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः ।। ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरम् । उत्पन्नध्वंसित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । यदुतम् “ द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केनचिरिक वा दृष्टा मानेन केन वा । १।" ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकालद्रव्येण भाव्यमेव यथा इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीवरादिबहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं नरकादिपर्यायस्य जीवोपादान। तदपि कस्मादुपादानकारणसदृशं कार्य भवतीतिवचनात् । अथ मतं समयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः, निमेषोत्पत्ती/ नयनपुटविघटन, घटिकाकालोत्पत्तौ घटिकासामग्रीभूतजलभृतभाजनपुरुषहस्तादिव्यापारः,दिवसादौ दिनकरबिम्बमुपादानादिकरणं। उपादानत्वं च पूर्वाकारपरित्यागाजहद्वृत्तोत्तराकारोपादानत्वं, नैवं,उपादानकारणसदृशं कार्यमिति वचनात्कालाणुद्रव्यमेवेति।४। पुद्गलाः स्पर्शरसगन्धवर्णवन्तः । अत्र स्पर्शग्रहणमादौ स्पर्श सति रसादिसद्भावज्ञापनार्थ, ततोऽवादीनि चतुर्गुणानि स्पार्शित्वात् पृथिवीवत्तथा मनः स्पर्शादिमत् असर्वगतद्रव्यत्वात् पार्थिवाणुवदितिप्रयोगौ सिद्धौ । तत्र स्पर्श मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः । अत्र च
Jain Educatio!!
For Personal & Private Use Only
Linelibrary.org
Page #38
--------------------------------------------------------------------------
________________
स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः । रसाः तिक्तकटुकषायाम्लमधुराः लवणो मधुरान्तर्गत इत्येके संसर्गज इत्यपरे। गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः । तद्वन्तः पुद्रला इति । न केवलं पुद्गलानां स्पर्शादयो धर्मः शब्दादयश्चेति दर्श्यन्ते । शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः ।। अत्र पुदलपरिणामाविष्कारी मतुप्प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजानितः। औदारिकादिशरीरजतुकाष्ठादिश्लेषक्त परमाणुसंयोगजवद्वेति २। सौक्ष्यं सूक्ष्मता ३। स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५। भेदः खण्डशो भवनं ६ । तमश्छायादयः प्रतीताः सर्वएवैते स्पर्शादयः शब्दादयश्च पुद्गलेप्वेव भवन्तीति। पुद्गला द्वेधा परमाणवः स्कन्धाश्च । तत्र परमाणोर्लक्षणमिदं "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च । १।" एते धर्माधर्माका
शकालपुद्गला जीवैः सह षड् द्रव्याणि । एष्वाधानि चत्वार्येकद्रव्याणि जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्तानि । कापुदलास्तु मूर्ता एवेति २ । सत्कर्मपुद्गलाः पुण्यं । सन्तस्तीर्थकरत्वस्वर्गादिफलनिर्वर्तकत्वात्प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्म-13
वर्गणाः पुण्यमित्यर्थः ३। तद्विरीतंत पापं । तर्भिन्नक्रमे तस्मात्पुण्याविपरीतं नरकादिफलनिवर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ४ । बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आस्रवः । असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वं। माहिंसापनिवृत्तिरविरतिः। प्रमादो मद्यविषयादिः । कषायाः क्रोधादयः । योगा मनोवाकायव्यापाराः । बन्धस्य ज्ञानावरणीयादिकमबन्धस्य बादतषः कारणानि आस्रवति कर्म येभ्यः स आस्रवस्ततो मिथ्यात्वादिविषया मनोवाकायव्यापारा एवाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः५।
Jain Educatie
- Wational
For Personal & Private Use Only
Finelibrary.org
Page #39
--------------------------------------------------------------------------
________________
शुभवि.कृ.
॥१३॥
तन्निरोधःसंवरः । तेषां मिथ्यात्वाविरतिकषाययोगानामासवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिभिनिरोधो % स्याद्वादम. निवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेषा, तत्र बादरमूक्ष्मयोगनिरोधकाले सर्वसंवरः,शेषकाले सम्यक्त्वप्रतिपत्तरारभ्य देशसंवरः६। जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः । तत्र बन्धनं बन्धः परस्पराश्लेपो जीवप्रदेशपुढलानां क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना सबन्धः पुद्गलपरिणामः ७ । बद्धस्य कर्मणः शाटो निर्जरा । वद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेःशाटः शाटनं द्वादशविधन तपसा विचटनं सा निर्जरा, सा च द्विविधा सकामाऽकामभेदात् तत्राद्या चारित्रिणां दुष्करतपश्चरणकायो | सर्गकरणद्वाविंशातपरीपहपरीपहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्पतिकर्म-|| शरीरिणां भवति।द्वितीया त्वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुम्सहदुःखशतसहस्रसहनतो भवतिभा देहादरात्यन्तिको वियो-11
गो मोक्षः । देहादेःशरीरपञ्चकेन्द्रियायुरादिबाह्यमाणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्य कान्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद्भवति न पुनः कदाचिन्न भवतिस आत्यन्तिकोऽत्र परः पाह-ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य : सादित्वात्परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणवाधनात्प्रमाणं चेदं,यदनादिमत् न तद्विनाशमाविशति यथाकाशम् अनादिम
16॥१३॥ न्तश्च रागादय इति ।उच्यते।यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युप
Jain Educatie
lational
For Personal & Private Use Only
dinelibrary.org
Page #40
--------------------------------------------------------------------------
________________
Jain Educatio
गमेऽपचयस्याप्यसिद्धेः यथा हि शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वद्वेर्मन्दतायां मन्दा उपलब्धा उत्कर्षे च निरन्वयविनाशिनः । एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः । अथ यथा ज्ञानावरणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तमुच्छेदो भविष्यतीति । तदयुक्तम् । द्विविधं हि वाध्यं सहभूस्वभावं | सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन्न बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमाविशति ज्ञानं चात्मनः सहभूस्वभावम् | आत्मा च परिणामिनित्यस्ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः । रागादयस्तु लोभादिकर्मविपाको - दयसंपादितसत्ताकाः ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमंपगच्छन्ति । प्रयोगश्चात्र । ये सहकारिसंपाद्या यदुपधानादपकर्षिणः ते तदस्यन्तदृद्धौ निरन्वयविनाशधर्माणः यथा रोमहर्षादयो वह्निवृद्धौ । भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ९ । इति प्रमाणनयतत्त्वं व्यवस्थाप्य वस्तुनिर्णयार्थ वादमाह । विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः | विरुद्धयोरेकत्र प्रमाणेनानुफ्पद्यमानोपलम्भयोर्द्धर्मयोर्मध्यादिति । तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च । तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते प्रथममेव च तत्त्वनिर्णिनीषुरिति द्वावपि प्रारम्भकौ भवतः । तत्र स्वीकृत धर्मव्यवस्थापनार्थ साधनदूपणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः । स्त्रीकृतो धर्मः शब्दादेः कथंचिन्नित्यत्वादिर्यस्तस्य व्यवस्थापनार्थ यत्सामर्थ्यात्तस्यैव साधनं परस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छुर्जिगीषुरित्यर्थः । तथैव तत्त्वं प्रतिष्ठाप | यिषुस्तत्त्वनिर्णिनीषुः । तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथंचिन्नित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमि
For Personal & Private Use Only
inelibrary.org
Page #41
--------------------------------------------------------------------------
________________
शुमविक.
॥१४॥
च्छुस्तत्वनिर्णिनीपुरित्ययः । अयं च द्वेधा स्वात्मनि परत्र च । अयमिति तत्वनिर्णिनीषुः कश्चित्खलु संदेहायुपहतचेतोवृत्तिः ।
स्वाादमा. स्वात्मनि तत्त्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्त्वनिर्णिनीषुः, सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णय चिकीर्षरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीपोरानुषङ्गिकं फलं जयो मुख्यं तु परतत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति । प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनी | प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । वादिप्रतिवादिसिद्धान्ततत्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः । वादिप्रतिवादि| नोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविवरणं यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि । उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यमित्येकः । स्वात्मनि तत्वनिर्णिनीषुः परश्च परत्र द्वौ वा परस्परमित्येवं द्वावपि यदा तत्त्वनिर्णिनीपू भवतः तदा यावता तत्त्वस्य निर्णयो भवति तावत्ताभ्यां स्फूतौ सत्यां वक्तव्यम् । अनिणये च यावत्स्फुरति तावद्वक्तव्यम् । एवं च स्थितमेतत् "स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः' जिगीषोनिर्णिनीपोळ, वाद एकः कथा भवेत् । १ । भङ्गः कथात्रयस्यात्र, निग्रहस्थाननिर्णयः । श्रीमद्रत्नाकरग्रन्थाद्धीधनैरवधार्यताम् ।। श्रीहीरविजयसूरीश्वरचरणाम्भोजचश्चरीकेण । शुभविजयाभिधशिशुना हन्धा स्याद्वादभाषेयम् । ३ । इति श्रीहरिविजयसूरीश्वरशिष्यपण्डितशुभ विजयगणिना श्रीविजयदेवसूरीश्वरनिर्देशात् प्रमाणनयतत्त्वप्रकाशिकापरनाम्नी स्याद्वादभाषा समर्थिता ।।
॥ इति श्रीशुभविजयकृता स्याद्वादभाषा समाप्ता ||
॥१४॥
Jain Educa
t
ional
For Personal & Private Use Only
dinelibrary.org
Page #42
--------------------------------------------------------------------------
________________
॥ अथ देवधर्मपरीदाप्रारंभः ।
॥ ऐन्वृन्दनतं नत्वा वीर तत्त्वार्थदर्शिनम् । निराकरोमि देवानामधर्मवचनन्नमम्॥१॥ इह केचिन्मूढमतयो देवा अधमिण इति निष्ठुरं नाते तत्तुबम् । देवानामसंयतत्वव्यपदेशस्यापि सिशांते निषिचत्वात् । तथाचोक्तं जगवत्यां पंचमशते चतुर्थोद्देशके-देवाणं ते संजयत्ति वत्तवं सिया गोयमा नो इण समठे अनरकाणमेयं देवाणं । देवाणं नंते असंजयत्ति वतवं सिया नो इणछे समझे निछुरवयणमेयं देवाणं । देवाणं नंते संजयाऽसंजयत्ति वत्तवं सिया गोयमा नोश्ण सम असब्जूअमेयं देवाणं। से किं खाइएणं नंते देवत्ति वत्तवं सिया गोयमा देवाणं नोसंजयत्ति वत्तवं सिया।अत्र यदि देवानामसंयतत्वव्यपदेशोऽपि निषिधस्तदा कथमधर्मित्वव्यपदेशः सचेतसा कर्तव्य इति पर्यालोचनीयम् ॥१॥ ननु तर्हि नोसंयताइतिवन्नोधर्मिणइति वक्तव्यम् । न ।देवानां संयमसामान्यानावेऽपि निष्ठुरनापापरिहारार्थ नोसंयतत्वव्यपदेश विधावपि धर्मसामान्याजावा
नावेन तत्प्रयुक्तनोधर्मित्वव्यपदेशासि धर्मसामान्यानावस्तेषु कथं नास्तीति चेत् “सुविहे धम्मे पन्नत्ते सुश्रधम्मे य चरित्तध| कम्मे य” इति स्थानांगविवेचितश्रुतधर्मस्य तेषामजावासिझेः ॥ २ ॥ स्यात्केषांचिदाशंका-सूत्रापनाच्छ्रुतधर्मोऽपि
तेषां न नविष्यतीति अयुक्ता सा“सुयधम्मे ऽविहे पन्नत्ते तं सुत्तसुयधम्मे चैव अत्थसुअधम्मे चेव" इति विनागपालोचनया सम्यग्दृष्टिमात्रे श्रुतधर्मसन्नावस्यावश्यकत्वात् ॥३॥ श्रथ नेरझ्याणं पुछा “गोयमा नेरड्या नोधम्मे ठिया अधम्मे छियानो धम्माधम्मेवि ठिया एवं जाव चरिंदिया पंचिंदियतिरिकजोणिया नोधम्मे लिया अधम्मे छिया धम्माधम्मेवि ठिया
For Personal & Private Use Only
Page #43
--------------------------------------------------------------------------
________________
देवधर्म
परीक्षा.
मणुस्सा जहा जीवा वाणमंतरजोसियवमाणिया जहानेरझ्या" इति जगवतीसप्तदशशतकक्तिीयोद्देशकवचनस्य का गतिरिति चेद्देवाशातनया वर्गतिकमणां जवतां न काचिदस्ति गतिः अस्माकं तु सम्यगुपासितगुरुकुलानामस्ति समीचीनैव गतिः । तथाहि-उपक्रमे चात्र धर्मशब्दः संयमपर्यायो धर्माधर्मशब्दश्च देशविरतिपर्यायः “स्था"धात्वर्थश्चानन्युपगम उक्तोऽधर्मस्थितत्वं च तदन्यतरप्रतिज्ञानावादविरतिप्रतिपत्तिमात्रमुक्तम् यथाश्रुतश्च स्थाधात्वर्थः कंठत एवाविष्य निषिध इति किमनुपपन्नम् । एवं हि संमुग्धार्थ विवरणेन साधारणोपदर्शन च देवेषु निष्ठुरजापाप्रसंगोऽपि न जवति। सचायं पाठः- “से नूणं जंते संजयविरयपमिहयपच्चरकायपावकम्मे धम्मै विते असंजयअविरयअप्पमिहयअपच्चरकायपावकम्मे अधम्मे विते संजयासंजए धम्माधम्मे ठित हंता गोयमा सं जाय । एयंसि जंते धम्मंसि वा अधम्मंसि वा धम्माधम्म सि वा चक्किया के आसश्त्तए वा जाव तुयट्टित्तए वा नो ऽण सम से कणं खाणं ते एवं वुच्चई जाव धम्माधम्मे लिए गोयमा संजयविरय जाव धम्मे लिए धम्मं चेव नवसंपत्तिाणं विहर असंजय जाव पावकम्मे अधम्मे वित अधम्मं चेव नवसंपक्रित्ताणं विहर संजयासंजए धम्माधम्म विए धम्माधम्मं नवसंपक्रित्ताणं विहर से तेणणं जाव विएत्ति"॥४॥ एतेन "नेरयाणं पुवा गोयमा नेरड्या वाला नो पंमिया नो वालपंमिया एवं जाव चउरिदियाएं पंचिंदियतिरिरकजोणियाणं पुवा गोयमा पंचिंदियतिरिरक जोणिया वाला नो पंमिया वालपंमिया वि मणुस्सा जहा जीवा वाणमंतरजोइसियवेमाणिया जहा नेरश्या" इत्यग्रेतनसूत्रमपि व्याख्यातम् । पूर्वसूत्रादस्यार्थतोऽनेदात् व्यवहारमात्रे च परं जेदात् । तथा च वृत्तिः-ग्रागुक्तानां संयतादीनामिहोक्तानां च पंमितादीनां यद्यपि शब्दत एव लेदो नाप्यर्थतस्तयापि
॥
Jain Educa
t ional
For Personal & Private Use Only
I
magibrary.org
Page #44
--------------------------------------------------------------------------
________________
संयतत्वादिव्यपदेशः क्रियासव्यपेक्षः पंमितत्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति । इत्थं च व्रतक्रियापेक्षया सम्यग्दृशां देवानां बालत्वेऽपि सम्यग्ज्ञानापेक्ष्या कथं बालत्वमिति पर्यालोचनीयम् ॥ ५॥ यदि च बालादिशब्दश्रवणमात्रेण तात्पर्यार्थानालोचनेनात्र तव व्यामोहस्तदा “जे अ बुद्धा महानागा वीरा सम्मत्तदंसिणो । सुछ तेसिं परकंतं अफलं होई ससो॥१॥” इति वीर्याध्ययनोक्तगाथायां सम्यक्त्वस्याफलत्वश्रवणेन तव दुरुत्तर एव न्यामोहः स्यात् । तासयपयाखोचनायां तु न काचिदनुपपत्तिरिति जावनीयं गुरुकुखवासिना ॥६॥ एतेन नारकातिदेशेन तादृशा एव देवा इति जाह्मप्रलपितमपास्तम् । तसदृश्यस्यापि सूत्रे बहुशो दर्शनात् । तथोक्तं जगवत्यां तृतीयशतके तुर्योद्देशके-"जीवेणं नंते जे लविए ऐरश्ए उववजित्तए सेणं जंते किंलेसेसु उववक्रति गोयमा जबेस्साई दवाइं परियाश्त्ता कालं करऽ तहसेसु नववजाति । तं० करहलेस्सेसु वा नीखखेस्सेसु वा काउलेस्सेसु वा । एवं जस्स जा बेस्सा सा तस्स जाणियवा जाव जीवेणं जे नविए जोसिएसु उववक्रित्तए पुन्चा गोयमा जबेस्साइं दवाई परियाश्त्ता कालं करेऽ तलेस्सेसु जववनति तं० तेउलेस्सेसु वा।जीवेणं नंते जे जविए वैमापिएसु उववक्रित्तए सणं जंते किंलेस्सेसु उववक्राइ जनस्साई दबाई परियाऽत्ता। कावं करे तलेस्सेसु उववाश् तं तेउलेस्सेसु वा पटमलेस्सेसुवा सुक्कलेस्सेसु वेति" । अथात्र सामान्योक्तावपि मिथ्याहष्टिसम्यग्दृशोर्विशेषोऽन्वेषणीयति चेत्त्वपदर्शितस्थलेऽपि किमित्यसौ नान्वेषणीय इति मध्यस्थदृशा विचारणीयम् ।। ७ ।। एवं चतुर्दशशतकतृतीयोद्देशके-"अथिएं नंते नेरश्याएं सक्कारेति वा सम्माणेति वा कितिकम्मेति वा अपुचाएंति या अंजखिपग्गहेति वा आसणाजिग्गहेति वा पासणपदाणेति वा. गतस्स पहुग्गवणता आगवंतस्स पङ्गुवासणता गचंतस्स
Jain Educat
i
onal
For Personal & Private Use Only
Vibrary.org
Page #45
--------------------------------------------------------------------------
________________
देवधर्म
परिसंसाहणता णो सम । अस्थिणं ते असुरकुमाराणं सक्कारेति जाव पमिसंसाहणता ५ हंता अस्थि एवं जाव- परीक्षा. थपियकुमाराणं" इत्यत्रान्युत्थानादिकं नैरयिकाणां निषिधं देवानां चोक्तं तच्च साध्वादिगोचरं तपोविशेष एव जविष्यति शुश्रषाविनयरूपत्वेन तस्य पंचविंशतितमशतकेऽष्टमोद्देशे प्रतिपादनादित्ययमपि व्यवहारविन्यक्रियारूपो विशेषः सम्यग्दृष्टिदेवानां कुतो मनसि जायते ॥ ७॥ अन्यान्यपि सम्यग्दृशां देवानां सम्यक्त्वधर्मोद्योतकानि बहून्यक्षराणि दृश्यते । तथोक्तं सनत्कुमारेमाश्रित्य तृतीयशतके प्रश्रमोद्देशके-"सणंकुमारेणं नंते देविंदे देवराया किं नवसिधिए अजवसिहिए सम्मदिनी मिनादिही परित्तसंसारए अणंतसंसारए सुलनबोहिए मुखलबोहिए आराहए दिराहए चरिमे अचरिमे गोयमा सणंकुमारणं देविंद देवराया नवसिधिए एवं सम परि० सुलन आरा० चरि० पसत्थं ऐयवं । से केणएं नंते गोयमा सणंकुमारेणं देविंदे बहूणं समणाणं बहूणं समणीएं बहूणं सावगाणं बहूणं साविगाणं हियकामए सुहकामए पसत्यकामए आणुकंपिर हिस्सेयसिए हियसुहणिस्सेयसकामए सेतेणणं गोयमा सपकुमारेणं जवसिहिए जाव चरिमए" अत्र हेतुप्रश्नोत्तराच्या देवनवस्य साधुवैयावृत्त्यादिक्रिययाऽपि साफल्यं दर्शितम् । न च सम्यग्दर्शनादौ स्वत एव सिधेस्तदनुपयोगः शंकनीयः, असतो गुणस्योत्पादनाय सतश्च स्थैर्याधानाय क्रियाव्यापारोपयोगस्य तत्रश्संमतत्वात् अन्यथा गुणस्थाने सिध्यसिडिन्यां बाह्यक्रियाविलोपप्रसंगादिति दिक् ॥ ए॥ तथा शक्रेन्त्रमाश्रित्य पोमशशते दितीयोद्देशकेन्निहितम्,
"सक्कणं नंते देविंद देवराया किं सम्मावाई मिन्हावाई गोयमा सम्मावादी नो मिहावादी । सक्केणं जंते देविंदे देवराया कि असचं नासं जासति, मोसं नासं जासति, सच्चामोसं जासं जासति, असच्चामोसं जासं जासश् । गोयमा सञ्चंपिनासं जा
Jain Educat
onal
For Personal & Private Use Only
viivalelibrary.org
Page #46
--------------------------------------------------------------------------
________________
सइ जाव असञ्चामोसंपि जासं जासशसक्केणं जंते देविंदे देवराया किं सावळ जासं जासइ अणवां जासं जासइ गोयमा के सावकंपिनासं जासइ अणवऊंपि जासं जासश, जाव से केणणं नंते एवं वुच्च सावळपि जाव श्रणवऊपिजासं जास। गोयमा जाहेणं सक्के देविंदे देवरायासुहमकाश्यं अणिज्जुहिताणं जासं जासश्ताहणं सक्के देविंदे देवरायासावर्जनासं जासइ, जाहणं सक्के देविंदे देवराया सुहुमकाश्यं निजहित्ताणं जासं जासति ताहेणं सके देविंदे देवराया अणवळ जासं जासइ से तेणणं जावन्नास । सक्केणं जंते देविंदे देवराया किं नवसिधिए अजवसिधिए सम्मदिहिए मिलादिहिए एवं जहा मोउद्देसए सणंकुमारो जाव को अचरिमेत्ति” अत्र शक्रेन्त्रस्य प्रमादादिना जापाचतुष्टयत्नाषित्वसंजवेऽपि सम्यग्वादीति जणितिना स्वरसतः सम्यग्वादशीलत्वमुक्तम् सुहुमकायं अणुविशेष वा संभवतीति बोध्यम् ॥१०॥"अणिजहिताणं"इत्यत्र सूक्ष्मकायं हस्तादिकं वस्त्रं वाऽदत्त्वेत्यर्थाधस्ताद्यावृतमुखत्वेन नापमाणतया जीवसंरक्षणतोऽनवधनापानाषित्वमुक्तम् । एतच्च धमकथावसरे जिनपूजावसरे चातथा तत्रैव-“कतिविहेणं नंते उग्गहे पमत्ते सक्का पंचविहे पलत्ते तंजहा देविंदोग्गहे १ रायावग्गहे २ गाहावश्नग्गहे ३ सागारिजग्गहे । साहम्मियउग्गहे ५ जे श्मे नंते अत्ताए समणा निग्गंथा विति एएसिणं| अहं जग्गहं अणुजाणामि" इत्यनेन शक्रस्यावग्रहदातृत्वमुक्तम् स च साधूनां वसतिदानरूपो महानेव धर्म इति ॥११॥ तथा दशमशते पंचमोद्देशके-"पजूणं नंते चमरे असुरिंदे असुरकुमारराया चमरचंचारायहाणीएसजाए सुहम्माए चमरंसि | सिंहासणंसि तुझिएणं सहिं दिवाइं जोगनोगाई मुंजमाणे विहरित्तए णो ण समझे से केपटेणं ते एवं वुच्च णो पनू
Jan Education International
For Personal & Private Use Only
Page #47
--------------------------------------------------------------------------
________________
देवधर्म
॥
४
॥
चमरे असारमाणणिकाजकुमाराणं देवा
चमरे असुर० चमरचंचाए रायहाणीए जाव विहरित्तए अजो चमरस्सणं अतुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सजाए सुहम्माए माणवए चेश्ए खंजे वश्रामएसु गोखवट्टसमुग्गएसु बदुई जिसकहा संणिखित्ता जाळणं| चमरस्स असुरिंदस्स असुरकुमाररमो अमेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिजा वंदणिजा नमसणिजा पूणिजार्ड सक्कारगिजा संमाणिजाउँ कहाणं मंगलं देवयं चेयं पश्वासपिजाउँ नवंति से तणणं श्रजो एवं वुच्चो पनू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए" इत्यादिसूत्रकदंबकन चमरन्धस्य तदतिदेशेन बलींनादीनामीशानेन्जपर्यंतानां तलोकपाखानां च जगवदस्थ्याशातनापरिहार उक्तः। स च नगवधिनयरूपधर्म एव पर्यवस्यतीति बोध्यम् ॥ १॥ तथोत्तराध्ययनेषु हरिकेशीये-"पुविं च पिंह च अणागयं च मणप्पउँसो न मे अस्थि कोई । जरका दु वेयावमियं करेंति तम्हा दुएए णिहया कुमारा" इत्यत्र महर्षिणोपसर्गकर्तृशिक्षादातृयक्षस्य वैयावृत्त्यगुण उन्नावितः स च तपोविशेष एव । अथ हिंसारूपेऽस्मिन् यक्षव्यापारे कथं वैयावृत्त्यकृत्योक्तिरिति चेदेतत्त्वया वक्तुः समीप एव गत्वा प्रष्टव्यम् अन्यत्रानाश्वासात्परिणामप्राधान्यवादिनां तु न कश्चिदत्र शंकालेशोऽपि ॥ १३ ॥ किंच सम्यक्त्वं प्रथमः संवरजेद इति सम्यग्दृष्टित्वेनैव देवानामवर्जनीयं धर्मित्वम् । तमुक्तं स्थानांगे-"पंच श्रासवदारा पन्नत्ता तंजहा मिळतं, अविरई, पमाठ, कसाया, जोगा। पंच संवरदारा पमत्ता तंजहा-सम्मत्तं, विरई, अपमार्ज, अकसायत्तं, अजो गत्तम् इति । इतैवं मिथ्यादर्शनशट्यविरमणेन सम्यग्दृष्टिमात्रस्य विरतत्त्वं प्रसक्तमिति चतुर्थगुणस्थानको दो न एकाश्रव
राजा वत्तयापि त्रयोदशगुणस्थानेऽनाश्रवत्वव्यपदेशवदेकसंवरसत्तया चतुर्थगुणस्थानेऽविरतत्वव्यपदेशस्याविरुष्यत्वात् फलं तु
॥
४
॥
Jain Educat
For Personal & Private Use Only
elibrary.org
Page #48
--------------------------------------------------------------------------
________________
| हेतुमात्राधीनं न पाणिपिधेयमिति श्रद्धेयम् ॥ १४ ॥ इत्यमेव धर्मव्यवसायग्रहणपूर्वकः सूर्याजदेवस्य देवाधिदेवप्रतिमार्चनविधिरतिशयितजक्त्युपबृंहितः श्रीराजप्रश्नीयसूत्रोक्तः संगछते । तथा च तत्पा:-तएणं तस्स सूरियाजस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्ययरयणं उवणामति । ततेणं से सूरियाने देवे पोत्ययरयणं गिएह पोत्थयरयणं गिरिहत्ता पोत्ययरयणं विघामेइ पोत्ययरयणं वाएइ पोत्थयरयणं वाएत्ता धम्मियं ववसायं गिएहति पोत्थयरयणं पमिरिकवति सिंहासणा श्रन्नु २ ववसायसन्जाउँ पुरिलिमिटेण तोरणेणं तिसोवाणपमिरूवएणं पच्चोरूहा २ हत्यपादं परका खेति २ श्रायंते चोरके परमसुईजूए सेयरययामयं विमखसखिलपुर मत्तगयमहामुहागितिसमाएं निंगार पगिएहइ २ जाई तष्ठ उप्पलाइं जाव सयसहस्सपत्ताई ताई गिएहति २ एंदातो पुरकरणीतो पच्चोरुहति जेणेव सिहायतणे तेणेव पहारेत्यगमणाए । ततेणं तं सूरियानं देवं चत्तारि सामाणियसाहस्सी जाव सोलस आयरस्कदेवसाहस्सी अन्ने य बहवे सूरियाज जाव देवी य श्रप्पेगतिया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया सूरियानं देवं पिच्तो समणुगचंति । ततणं तं सूरियानं देवं बहवे श्राजिगिया देवा य देवी य श्रप्पेगश्या कलसहत्यगया जाव अप्पेगश्या धूवकमुच्छयहत्थगता हन्तुछ जाव सूरियानं देवं पिस्तो २ समणुगचंति ततेणं चूरियाले जाव देवेहि य देवीहि य सझिं संपरिवुझ सविड्डीए जाव णातियरवेणं जेणेव सिहायतणे तेणेव उवागबति सिचायतणं पुरितिमिद्धेणं दारेणं अणुपविसति ५ जेणेव देववंद जेणेव जिणपमिमाङ तेणेव उवागवति जिणपमिमाणं आलोए पणामं करेति लोमहत्वगं गिएहति २ जिणपमिमातो सुरजिणा गंधोदएणं एहाएति एहाश्त्ता सरसेणं गोसीसचंदणेणं गाया अणुलिंपित्ता जिएपमिमाएं अहयाई देवदूसजु
Jain Educ
a
tional
For Personal & Private Use Only
H
ilelibrary.org
Page #49
--------------------------------------------------------------------------
________________
महारुहण हयकरयल लायामरहिं
हमा कागदगहियकरयलप्पनामापहि अञ्चरसाहिं तंऽनश्चित कालागुरुपवरकुंपुरुक्क
परीक्षा.
चामणिय
दाज धरणितानमा
श्रलाई नियंसे ५ पुप्फारुहणं मझारुहणं चुनारुहर्षवत्यारुहणं श्राजरणारुहणं करेति करित्ताथासत्तोसत्तविउखवट्टवग्या- रियमझदामकलावं करेइ करित्ता कयग्गहगहियकरयलप्पनाविप्पमुक्केएं दसघवन्नेणं कुसुमेणं मुक्कपुप्फपत्तोवयारकलियं करति करित्ता जिएपमिमाणं पुरतो अञ्जेहिं सएहहिं रययामएहिं अन्चरसाहिं तंबुलेहिं अमंगलए श्रालिहर तंजहा सस्थिय जाव दप्पणं । तयणंतरचणं चंदप्पनरयणवश्वेरुलियविमलदंगकंचएमणिरयणनत्तिचित्तं कालागुरुपवरकुंकुरुक्कधूविमघमघतगंधुत्तमाणुविधं धूववदि विणिम्मुयंतं वेरुलियमयंकाबुयं पग्गहिय पत्तेयं २ धूवं दाऊण जिणवराणं असयविमुझगंथजुत्तेहिं महावित्तहिं संथुण । सत्तच्पयाई पच्चीसक्क २ वामं जाणुं अंचे दाहिणं जाणुं धरणितसंसि निहट्ट तिरकुत्तो मुझाएं धरणिततसि निवेसेसिं पञ्चुन्नमश्करयलपरिग्गहियं सिरसावत्तंमत्यए अंजलिं कट्ट एवं वयासी नमोत्युणं जाव संपत्ताणं वंद मंस ॥ १५॥ अयमेव पावः प्रायो विजयदेववक्तव्यतायां जीवानिगमेऽपि ॥ १६॥ अमून्यक्षराणि जंबूधीपप्रज्ञप्त्यादावप्यूह्यानि । ननु जिनप्रतिमानामिव घारशाखाशालभंजिकादीनामप्यर्चनश्रवणं "धम्मियं ववसायं ववसत्ति धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति कर्तुमन्निलषतीति नावः इति सामान्यत एव वृत्तौ व्याख्यानाच्च कुलधर्मानुगत एवायं व्यवसायो नविष्यति "दसविह धम्मे पन्नत्ते गामधम्मे, नगरधम्मे, रऊधम्मे, पासंगधम्मे, कुलधम्मे, गण, संघ, सुश्र, चरित्तधम्मे, अस्थिकायधम्मत्ति” सूत्रे दशधा धर्मपदार्थस्य विजक्तत्वादिति चेन्न धारशाखाद्यचनाजिनप्रतिमार्चने श्राखोकप्रणामशक्रस्तवाष्टोत्तरशतवृत्तस्तोत्रादीनां स्फुटतरस्य विशेषस्य सूत्र एवोपखन्यमानत्वात् ।। धर्मव्यवसायस्य तत्र सम्यक्त्वानुगतस्यैव संजवात् । अत एवाजिनवोत्पन्नस्य सूर्याजस्य "किं मे पूर्व श्रेयः किं मे पश्चा
Jain Educli
For Personal & Private Use Only
Page #50
--------------------------------------------------------------------------
________________
च्छ्रेय" इति प्रश्ने सामानिकदेवैर्जिनप्रतिमार्चनं जिनसंबंध्यर्चनं चेति यमेव तथोत्तरितमित्युजयत्र वैधीय प्रवृत्तिरन्यत्र तु रागप्राप्ता यथा जरतेशस्य लगवज्ञानोत्पत्तौ चक्रोत्सत्तौ चेति न कश्चिद्दोषः । अयं चात्र पाव:-"तएणं तस्स सूपियाजस्स देवस्स पंचविहाए पक्रत्तिए पात्तनावं गयस्स समाएस्स इमे एतारूवे अनस्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पकित्था "किं मे पुर्वि करणि किं मे पछा करणि किं मे पुदि सेयं किं मे पन्ना सेयं किं मे पुविं पञ्चावि हियाए सुहाए खमाए निस्सेयसाए श्राणुगामियत्ताए नविस्सइ तएणं तस्स सूरियाजस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरियाजस्स श्ममेतारूवमनस्थियं जाव समुप्पन्नं समनिजाणित्ता जेणेव सू० ते० सूरियानं देवं करयखपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वघाति २ एवं वयासी एवं खलु देवाणुप्पियाणं सूरियाने विमाणे सिहायतणंसि जिणपमिमाएं जिणुस्सेहप्पमाणमित्ताणं अच्सयं सन्निखित्तं चिति सजाएणं सुहम्माए माणवए चए खंने वरामएमु गोलवट्टसमुग्गएसु बहु जिसकहा सन्निरिकत्ता चिति ताठणं देवाणुप्पियाणं अन्नेसिं बहूएं वमाणियाणं देवाण च देवीण य अच्चणिजा जाव पखुवासणिजा तंजहा एयणं देवाणुप्पियाणं पुर्वि करणिकं एयणं देवाणुप्पियाणं पछाकरणिकं तं एयणं देवाणुप्पियाणं पुचि सेयं तं एयणं देवाणुप्पियाणं पछा सेयं तं एयणं देवाणुप्पियाणं पुचि पन्नावि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए नविस्सई" इति ॥१७॥ नन्वत्र पूर्वपश्चानुब्दान्यां तनवीयकालत्रयव्यापिश्रेयोहेतुताया एव प्रतिपादनात्सूर्याजादीनां जिनप्रतिमार्चनमपि नामुष्मिकफलहेतुरिति मोक्षार्थिना विरतिमता नैतदाखंबनं विधेयमिति चेन्न पश्चातब्देन तनवीयानागतकालस्यैवाक्षेप इत्यत्र मानाजावात्-"अम्मताय मए|
For Personal & Private Use Only
Page #51
--------------------------------------------------------------------------
________________
देवधर्म -
॥ ६॥
Jain Educati
भोगा जुत्ता विसफलोवमा । पञ्चा करुयविवागा अणुबंध हावा ॥ १ ॥” इति मृगापुत्री याध्ययने पश्चाश्वब्देनामुष्मिकानागतकालस्य स्पष्टमेवाभिधानात् । किं च “किं मे पुबिं करणिकां किं मे पञ्चा करणिक" इत्यने नतनवे कालत्रये तस्यावश्यकर्तव्यत्वमेव जिज्ञासितं सूर्याजादिनिः । तच्च निश्चित्य प्रयमनिहितं निश्चिताप्ताः सामानिकैरिति कथं न तस्यामुष्मिकफलता प्रदेशिने केसाप्तपूर्वपश्चात्रमणीयताया श्वेति विचारणीयम् । जवांतरार्जितशुभकर्मजोगरूपो चितप्रवृ| तिमात्रेण तच्चरितार्थमात्रोक्तावन्यतीर्थिकमतप्रवेशः । एवं हि तपःसंयमादिकष्टमपि जवांतरार्जितकर्मजोगसाधनमात्रमिति वदन् बौझडुर्कुरूढ एव । विजयेनामुष्मिकशुनावहादृष्टार्जनेन समाधानं तूजयत्र तुल्यम् । ऐहिक विध्वंसहेतुमंगलमात्र तया | मोक्षहेतुतानिराकरणं चोद्यमप्युजयत्र सुवचं समसमाधानं च “धम्मो मंगलमुक्कि " मित्यादिना तपः संयमादौ मंगलरूप- तायाः स्पष्टमेवोक्तत्वात् ॥ १० ॥ एतेन स्थितिरूपमेव जिनप्रतिमाद्यर्चनं देवानां न तु धर्मरूपमिति धर्मशृगालादिप्रलपितमपास्तम् । स्थितेरपि धर्माधर्मरूपतया विवेचने धर्मस्थितावेव तस्यान्तर्भावस्य वाच्यत्वात् । धर्मे स्थितिपदं नास्तीति तु मुग्धजनध्यांध्यकरणमात्रम् बृहत्कटपषष्ठोदेशके साधुधर्मेऽपि स्थितिपदस्य स्पष्टमभिधानात् । “बिहा कप्पछिई पन्नत्ता तंजा सामाश्यसंजयकप्पछि १ बेवधावणियकप्पा २ बसमा कप्पछि ३ शिविकाइयकप्प हि ४ जिएकप्पछिए बेरकप्पत्ति ६ ॥ १९ ॥ एतेन लोकसंग्रहार्थतास्थितावपि प्रत्युक्तम् ज्ञानिनामपि खोकसंग्रहस्य कर्मक्षपणाश्रतयैवाजियुक्तैर्व्याख्यातत्वात् । तथा च प्राकृतकर्मफलजोगपक्ष एवमुपतिष्ठते स च प्रागेव प्रतिबंधा निरस्त इति ॥ २० ॥ एतेनैव यत्र प्रत्यक्ष निर्देशे पश्चात्पूर्वशब्दाभ्यां फलोपदेशस्तत्रैवैहिकमात्रफखकत्वम् । यत्र च परलोकवाचिशब्देन निर्देश
For Personal & Private Use Only
परीक्षा
॥ ६॥
elibrary.org
Page #52
--------------------------------------------------------------------------
________________
स्तबमकफसकत्वं खन्यते । यथा स्कंदकोद्देशके-"आखित्तेषं नंते खोए आखित्तपखित्तेणं जंते खोए जराए मरणेष य से जहा बामए केइ गाहावतीभगारंसि नियायमाएंसि जेसे तत्व जमेजवति अप्पनारमोक्षगुरुए तं गहाय आताए एगतं । श्रवक्कमति एस मे विद्यारिए समाणे पुरोहियाए सुहाए खमाए णिस्सेसाए श्राणुगमियत्ताए जविस्सति एवामेव देवाणुप्पिया एगेलमेश्छे कंते पिए मणुले मणामे थिळे वेसासिए संमते अणुमते बहुमते जमकरंमगसमाणे माणं सीयं माणं उएहं माणं खुहा माणं पिवासा माणं चोरा माणं वाला माणं दंसा माएं मसयामाणं वातियपेत्तियसशिवातिय विविहा रोगातंका परिस्सहोवसग्गा फुसंतुत्तिकट्ट एस मे णित्यारिए समाणे परखोगस्स हिताए खमाए णिस्सेसाए आणुगामियत्ताए जविस्सती"त्यत्र
गृहपतेनी गृहीत्वापक्रमणस्यैहिकमात्रफलकत्वम् स्कंदकस्य च स्वात्मनिस्तारणस्यामुष्मिकफलकत्वं प्रसिधम् । एवं च काजिनप्रतिमार्चनादि सूर्याजादीनामैहिकमात्रफलकमेवेत्यपि निरस्तम् अन्यत्र दृष्टजन्ममात्रवेदनीयकर्मणोऽदृष्टजनकस्य प्रेत्या
फखजनकत्वस्यार्थसिञ्चत्वात् । अन्यथा जगवदनादिकमपि देवानां प्रेत्य हितावहं न स्यात्तस्य च तथात्वं कंठत एवोक्तं सूत्रे । तथा च राजप्रश्नीये सूर्यानोक्तिः-"तं महाफलं खलु तहारूबाणं अरिहंताणं जगवंताणं पामगोयस्सवि सवण्याए किमंग पुण अनिगमणवंदणनमंसणपमिपुतणपखुवासण्याए एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ताकिमंग पुण विच्खस्स बस्स गहणयाए तं गहामिणं समएं जगवं महावीरं वदामि मंसामि सकारेमि सम्माणेमि क-12
खाणं मंगखं देवयं चेश्यं पश्वासामि एयं मे पेच्चा हिताए सुहाए खमाए निस्सेसाए श्राणुगामियत्ताए जविस्सत्ति" ॥२१॥ ननु वंदनपूजनादिफखस्थखे देवानां पाठवैसदृश्यदर्शनादेवास्माकं नम इति चेन्न वंदनाधिकारे पर्युपासनावंदन
JainEducation
For Personal & Private Lise Only
N
ilibrary.org
Page #53
--------------------------------------------------------------------------
________________
देवधर्म
परीक्षा.
सार्वत्रिकः पाठो नगवत्सीमानामव पमितास्त्वर्थतात्मकंदवाना वंदनादिप्रतिकार मागसम्मा
पूजाया अपि ग्रहणात् को ह्यकाधिकारिकृतस्य विहितकर्मणः फले विशेषः। अधर्मिणां हि देवानामधर्मित्वेऽज्युपगम्यमाने घ्यमपि तेषां विपरीतफलं वाच्यं धार्मिकमूर्धन्यैस्तेषां धर्मित्वमन्युपगढनिश्च तुझ्यजातीयशुजफसमिति । न च वंदनाधिकारे "पेचाहियाए" इत्येव सार्वत्रिकः पागे जगवत्यौपपातिकादौ-“एयझे इह नवे वा परनवे वा आणुगामियत्ताए जविस्मशत्ति" पाठस्यापि दर्शनात् । तस्माचब्दबखनं जाह्मानामेव पंमितास्त्वर्थतात्पर्यैकरसिका इति प्रत्येयम् ॥२॥ श्रथ स्वरूपतो निरवचं लगवदनं देवानां परलोकहितम् । अत एव मर्यानानियोगिकदेवानां वंदनादिप्रतिक्षा जगवतानुमता । तथा च सूत्रम्-अम्हेणं ते सूरियानस्स देवस्स प्रालियोगिया देवाणुप्पियं वंदामो एमसामो सकारेमो सम्माएमो कहाणं मंगलं देवयं चेश्यं पकुवासामो देवाति समाणे लगवं महावीरे देवे एवं वयासी पोराणमेयं देवा जीयमेयं देवा किञ्चमेयं देवा करणिजमेयं देवा आइनमेयं देवाजणं जवणवश्वाणमंतरजोऽसियवेमाणिया देवा अरिहंते जगवते वंदति एमसंतिवंदित्ता नमंसित्ता साइं साइंणामगोयाई साधिति तं पोराणमेयं देवा जाव अप्राणुनायं देवाएं" इति सूर्याजवंदनादिप्रतिज्ञायामप्ययमेव पाठः। प्रजादिकं तु स्वरूपतः सावधमिति न तद्देवानां परलोकहितविध्यागतम् किं तु रागप्राप्तमेव । तथा च सूर्यालेण स्वस्य जवसिभिकत्वादिप्रने कृते तऽत्तरे वाचावते जातहर्षेण त्रिःकृत्वोऽपि नाटकानुशाया वचने जगवता तूष्णीमेव स्थितम् । तथा च सूत्रम्-"अहन्नं जंते सूरियाने जवसिधिए अजवसिजिए सम्मदिनी मिडादिनी परित्तसंसारे । अणंतसंसारे सुखजबोहिए मुखलबोहिए आराहए विराहए चरिमे श्रचरिमे सूरियाजाति समणं जगवं महावीरे सूरि यानं देवं एवं वयासी सूरियाना तुमचं जवसिधिए नो अजनसिधिए जाव चरिमे को अचरिमे तएणं सूरियाने देवे
॥
॥
Jain Educ
a
tional
For Personal & Private Use Only
nelibrary.org
Page #54
--------------------------------------------------------------------------
________________
| समणेणं जगवया महावीरेणं एवं वुत्ते समाणे हतुचित्तमादिए परमसोमणसे समणं जगवं महावीरं वंदति नम॑सति | २ एवं वयासी तुप्रक्षं अंते जाव सवं जाणह सबं पासह सर्व्वं कालं जाणह सबै जावे पासह जाणंतिणं देवाणुप्पियाः मम पुत्रिं वा पला वा ममेयारूवं दिवं देविडिं दिवं देवजुई दिवं देवानागं लयं पत्तं असिमसागयं तं इलामिणं देवाणुप्पियाणं जत्तिपुवगं गोयमादियाणं समणाएं निम्गंधाएं दिवं देविद्धिं दिवं देवजुई दिवं देवानागं, दिवं बत्तीसतिबद्धं नट्टविहं नवदंसित्तए तएवं समये जगवं महावी रे सूरियानेणं देवेणं एवं वुत्ते समाणे सूरियाजस्स देवस्स एयमहं नो आढाति यो परियाणाति तुसिणीए संचिछति तएां से सूरियाने देवे समणं जगवं महावीरं दोचंपि तच्चपि एवं वयासीतुझे जंते सबं जाएह जाव उवदंसित्तएत्ति कट्टु समयं जगवं महावीरं तिखुत्तो श्रयाहीणं पयाहीणं बंदइ" इत्यादि इति|चन्मैवम् नवसिद्धिकत्वादिना निश्चितयोग्यजावे सूर्याने नाटकरूपऽव्यपूजानुज्ञां याचमाने जगवतोऽनिषेधस्यैवानुमतिरुपत्वात् " अनिषिद्धमनुमतमिति” न्यायात् । कथमन्यथा धर्महेतुमुपस्थिते प्रथमं सर्वविरतिमनुपदिश्य देशविरत्युपदेशे“गाहावश्चोरगाहणविमोरक एघ्याए” इत्यादिसिद्धांत सिद्धन्यायेन क्रमोलंघनकारिणः स्थावरहिंसानुमतिरप्रतिषेधानुमतिरंव हिंसा । एवमत्रापि योग्ये प्रष्टरि अप्रतिषेधानुमतिरवारितैव । तदिदमभिप्रेत्योक्तं श्रीहरिजसू रिजि:- “जिणजव एकारणाइवि नरहेण न शिवारियं ? तेणं । जह तेसिंचिय कामा सलस रिसाइणाते ॥ १ ॥ ता एस अणुमर्ज चिय अप्प किसेहा तंतजुत्तीए । इय सेसावि इत्यं श्रणुमोमाइ अविरुद्धं ॥ २ ॥ श्रायं चात्र प्रयोगः नाटकादि ६व्यार्चनं जगवतोऽनुमतं योग्यं प्रत्यनिषिद्धत्वात् यद्भगवदनुमतं न भवति तद्योग्यं प्रति प्रतिषिद्धं भवति यथा कामजो
For Personal & Private Use Only
Page #55
--------------------------------------------------------------------------
________________
स्वधम
गादिकमिति व्यतिरेकी यद्येन यं प्रति न निषिध्यते तत्तं प्रति तदनुमतं यथाऽक्रमशस्य प्रथमदेशविरत्युपदेशे स्थावरहिंसादिकमिति सामान्यतो व्याप्तावन्वयी वा ॥ १३ ॥ ननु न वयमनुमानरसिका मौनकारणाजावात् सूत्रे साक्षात्फलादर्शनाच्च
व्यस्तवे विप्रतिपद्यामह इति चेच्छृणु मौनकारणं तावन्नाटकोपक्रमस्य वारणे सूर्याने जगवन्नक्तिध्वंसः प्रवर्तने च गौतमादीनां स्वाध्यायोपघात इति तुल्यायव्ययत्वमेवेति वृत्तिकृदजिप्रायः। वस्तुतस्तु स्वरूपतः सावद्येऽनुबंधतश्च निरवद्य जगवतो नापास्वन्नाव एवायं पर्यनुयोगस्य विषयेऽन्यत्रापि स्वतंत्रेबाया अपर्यनुयोज्यत्वोक्तेः। अत एव चारित्रग्रहणविधावपि शिष्यं प्रति जगवतः क्वचिदिन्छानुलोमा जाषा क्वचिच्चाज्ञापनीति वैचित्र्यं दृश्यते । श्वानुलोमानेदप्रायं चैतन्मौनमिति विचारणीयमजिनिवेशं विहाय चेतसि । यच्चोक्तम्-“फलं व्यस्तवस्य न दृश्यते सूत्र" इति तत्र न ह्ययं स्थाणोरपराधो यदेनमन्धा न पश्यंतीति न्यायः "देवाणुप्पियाणं जत्तिपुवर्ग" इत्यादिना जगवंतं प्रति क्तिरूपत्वेन गौतमादीन प्रति च गौरवात् प्रीतिहेतुक्रिया थाराधनेति खदणादाराधनाख्यशुश्रूषारूपत्वेन सिधस्य सूर्याजनाटकस्योत्तराध्ययनेषु सम्यक्त्वपराक्रमाध्ययने चतुर्थजपोत्तर एव साक्षात्फखदर्शनात् । तथा च सूत्रम्-“गुरुसाहम्मियसुस्सूसण्याएणं जंते जीव किं जप गोयमा गुरुसाहम्मियसुस्सूसणयाए विणयपमिवत्तिं जण विषयपमिवत्तिएणं जीवे अपञ्चासायणसीखे नरश्यतिरिस्कजोणियमणुस्सदेवकुग्गई निरंज वन्नसंजखपत्तिबहुमाषयाए मणुस्सदेवसुगई निबंध सिधिसुगइं च विसोहे पसत्याइंच एं विषयमूखाइं सबकजाइं सादे अन्ने य बहवे जीवे विषश्त्ता जवति । अत्र मनुष्यदेवसकती
an नाति इत्यनेन सम्यम्हष्टेरिवापुनबंधकस्य मिथ्यादृष्टेरपि जगवज्ञक्ति सफखेति दर्शितम् । नहि सम्यग्दृष्टिमनुष्यो वैमा
Join Educa
t ional
For Personal & Private Use Only
Mrmelorary.org
Page #56
--------------------------------------------------------------------------
________________
Jain Educa
निकगतिं विनान्यां गतिं बध्नाति देवकृतनक्तिविषयो वायं निर्देशः देवस्य सम्यग्दृशोऽपि जगवद्भक्त्या मनुष्यगतेरेव | बंधादिति ध्येयम् ॥ २४ ॥ एतेन “दापच्याइ जे पाणा इम्मंति तसथावरा । तेसिं साररकणाए तम्हा अत्थित्ति नो वए ॥ १ ॥ जेसिं तं जवकप्पंति अन्नं पाणं तहाविद्धं । तेसिं खानंतरायंति तम्हा त्यित्ति यो वए ॥ २ ॥ जे छ दाएं पसंसंति व मिष्ठंति पाषिणं । जेठाणं परिसेति वित्तिछेयं करंति ते ॥ ३ ॥" इत्यादिसूत्रकृतांगैकादशाध्ययनोक्तदानाद्युपदेश इव जिनपूजाद्युपदेशोऽपि साधोः पुण्यपापान्यतरदर्शनदोष नियानुचित इति निरस्तम् । उक्तदानोपदेशस्यायोग्यान्य| तीर्थिकप्रतिबोधितसामान्यधर्मिविषयतया निषिद्धत्वेऽपि योग्ये प्रष्टरि विभागनिर्धारणस्यावश्यकत्वात् अन्यथा प्रष्टुः संदेहसमुन्मखानप्रसंगात् । प्रकृते च योग्यप्रश्ने जगवतो मौनमनुमतिमेव व्यंजयति । न ह्ययोग्यस्य जमालेविहारप्रश्ने मौन| तुझ्यमेतदिति । दानानुपदेशोऽप्यवस्था विशेष विषयो विशिष्टगुणस्थानावाप्तियोग्यताकारणेन घोरापवादिकदानस्यापि शास्त्रार्यत्वादित्यप्युक्तमाचार्यैरष्टकादौ । किं च दानादौ पापपुण्यान्यतरानुपदेशः साधोः किं तथाजाषास्वजावात् उत तदन्यतरफखाभावात् आहोश्वित् संकीर्णफलभावात् उताहोऽन्यतरोपदेशे कस्यचिच्छेतु विपर्यस्तबुद्धयुत्पादनयात् । नाद्यो निर्बीजस्य स्वभावस्यानाश्रयणीयत्वात् । न द्वितीयः पापपुण्यान्यतरफलाजनकस्य ब्रद्मस्थकर्मणोऽप्रसिद्धेः । न तृतीयो द्रव्यजावरूपाणां योगानामध्यवसायानां च शुभाशुभव्यतिरिक्ततृतीयराश्यारूढानामभावात् संकीर्णकर्मबंधरूपफला सिद्धंः ।। योऽपि व्यवहारतोऽ विधिना दानादिरूपः शुद्धाशुद्धयोग इष्यते सोऽपि परिणामप्राधान्यान्निश्चयत उत्कटैककोटिशेषतयैव | पर्यवस्यन्न संकीर्णकर्मबंधायाम् । अव्यकोटेर्नैर्बह्यस्य जानकोटेः प्रानस्यस्य च सर्वत्र संभवात् । अन्यथा नद्युत्तारादी
ational
For Personal & Private Use Only
belibrary.org
Page #57
--------------------------------------------------------------------------
________________
देवधर्म
यतमानस्य यतेरपि व्यहिंसाजावचारित्रनिमित्तकमिश्रकर्मबंधप्रसंगात् । तस्माईधत एकरूपमेव कर्म । संक्रमतस्तु मिश्रमोहनीयरूपं संकीर्ण संभवत्यपीति प्रसिहं महानाष्यादाविति न संकीर्णबंधपक्षो ज्यायान् । चतुर्थे तु पो विशेषधर्मविवकानजिज्ञस्य सामान्यधर्मप्रियस्य विप्रत्ययोत्पादनमेव विविच्यानुपदेशे कारणमागतमिति योग्ये मार्गविज्ञेच विविच्य फलोपदेश आवश्यकोऽन्यथा कर्मकरादीनां निषेधोऽपि सूत्रेऽनुपपन्नः स्यात् । तत्रापि वारणावारणयोवृत्तिविच्छेदप्राणवधानुमोदनप्रसंगरूपाया उजयतःपाशारजोनिवारत्वात् । तस्माद्योग्यतयाऽनिषेधानुमतं जिनपूजादि जगवतेति व्यवस्थितम् ॥ २५॥ अत एवार्थदमक्रियायां नागनूतयक्षार्थनूतविधिवक्किनपूजाधारंजः सूत्रे प्रतिपदोक्त्या न परिगणितः। इदमप्यंजनं दत्त्वा मिथ्यात्वमलिना दृष्टिः सचेतसा नैर्मट्यगनेया । नयोक्तं द्वितीयांग दितीयश्रुतस्कंधे वितीयाध्ययने-“पढमे दंगसमादाणे अचादमवत्तिए त्ति आहिजइसे जहाणामा केई परिसे श्रायदेउवा पाश्हेचं वा मित्तहेचं वा पागहेडंवा नूतहेलं वा जरकहेछ वा तं दम तसथावरेहिं पाणेहिं रामेन पिस्सिर अमेहिं वा पिस्सिरावे अन्नंगि निस्सरंतं सम णुजाण एवं खलु तस्स तप्पत्तियं सावक्रांति श्राहिङ पढमे समगदाणे अकादंमत्ति श्राहिए" अत्र यदि जिनपूजाथेऽपि कोऽपि वधः परिगणनीयः स्यात्तदा “नागहेट" इत्यादिवत् “जिणपमिमाहे" इत्यप्यवक्ष्यत । तस्मादर्थदंमक्रियायां प्रतिपदोक्तिप्रसंगेऽप्यनुक्तत्वान्न तस्य तादृशक्रियारूपत्वमिति न निषियोऽयम् ॥१६॥ एतेन जिनपूजादौ यावानारंजस्तावानधर्मः यावती च नक्तिस्तावान् धर्म ति मिश्रजापापि परास्ता । मिश्रजाषायाः साधूनामसत्यनाषाया श्व वक्तुमयोग्यत्वात् । अन्यथा “कविता इत्थंपि श्हयंपिचि" मरीचेर्मिश्रवचनमुत्सूत्रं न स्यादत एव श्रुतनावजापापि तृती
Jain Educat ional
For Personal & Private Use Only
l
elibrary.org
Page #58
--------------------------------------------------------------------------
________________
यजेदपरित्यागेन त्रिविधैव दशवैकालिकनियुक्ताबुता। इंतवं मिश्रपक्षः सूत्रकृतोक उविद्यत एवेति चेऽविद्यत एव । तत्त्वचिंतायां पक्ष्ष्य एव पदत्रयस्यांतर्जावनात् । तथा च सूत्रम्-"अविरतिं पमुच्च बाले पाहिजा विरतिं पकुच्च पंमिए श्राहिजा विरताविरतिं पमुच्च बाजपंमिए श्राहिबाइ तत्थणं जा सा सबतो अविरती एस गणे श्रारंजाणे अणारिए जाव|| श्रसबरकपहीएमग्गे एगंतमिले असाहू तत्थणं जा सा सवतो विरती एस गणे अपारंजाये श्रायरिए जाव सबपुरकप्पहीणमग्गे साहू तत्थणं जा सा सवतो विरताविरती एस गणे श्रारंजाणारंजाणे श्रारिए जाव सषपुरस्कप्पहीणमग्गे एगंतसम्म साहू एवमेव समणुगम्ममाणा समोगाहिजमाणा श्मेहिं चेव दोहिंगणेहिं समोअरंति तंजहा धम्मे चेव श्रधम्मे चेव उवसंते चेव अणुवसंते चेव तत्थणं जे से पढमस्स गणस्स अधम्मपरकस्स विजंगे एवमाहिति तस्सणं श्माई तिन्नि तेवघाई पावामश्रसयाइं नवंतित्ति अरकायमित्यादि । अत्र ह्यन्यतीर्थिकपद एवाधर्मरूपो जैनपक्षस्तु अपुनर्बन्धकादिवीतरागचारित्रपर्यवसानो धर्मरूप एव कंवतो विरतिरूपधर्मोपादानेऽप्यर्थतः सम्यक्त्वादिधर्मस्याप्यपरित्यागात् अन्यथा चतुर्थगुणस्थानं कस्मिन् पदेंऽतर्जावनीयम् । ये तु देवानांप्रिया देशविरतेर्मिश्रपक्षतयैव कंक्तत्वादेकांतधर्मतां न श्रद्दधते ते सूत्रपशवः क्रियालेशवतां तापसादीनामपि मार्ग मिश्रपक्षतयोक्तं जात्यंतरं किमिति नश्रद्दधीरन् । तथा च सूत्रम्-"श्रहावर तच्चस्स वगणस्स मीसगस्स विनंगे एवमाहिति जे श्मे नवंति श्रारमिया श्रावसहिया गामंतिया का राहस्सिया जाव ततो विप्पमुच्चमाणा नुको एलमूयत्ताए पञ्चायति एस गणे श्रणारिए अकेवखे जाव असबपुरस्कप्पहीसमग्गे एगतमिले असाडू एस खलु तच्चस्स गणगस्स विनंगे एवमाहिएत्ति" तस्मात्परेषामधर्म श्व जिनाशावतां मिश्रपक्षोऽपि धर्म
। Jain Education international
For Personal & Private Use Only
Page #59
--------------------------------------------------------------------------
________________
देव
11201
ए वेति ध्येयम् । अनेकांतांशप्रकारेणैव व्यवछेदनीय इति तत्त्वम् ! ॥ १७॥ आस्तामन्यत् परं जिनपूजादिषव्यस्तवस्य धर्मकर्मत्वेऽन्युपगम्यमाने हिंसाया दूषणत्वं क गतमिति चेत् कया विधया तस्या दूषणत्वं-अविरतिविधया, प्रमादविधया, कषायविधया, योगविधया वा । नाघोऽसंयतानामविरतिं प्रतीत्यात्माघारंजकत्वस्य सदातनत्वेन तत्तधर्मक्रियाकालीनानुगिकहिंसाया अविरतिविधया विशेष्याननुप्रवेशात् । न दितीयो नक्तियतनानुबंधशुधौ प्रवृत्तस्यापि धर्मकर्मणि प्रमादकार्यानुत्पत्तेः। श्रन्यथा प्रमत्तसंयतानां शुजाशुजयोगलेदेन आत्माद्यनारजकत्वतदनारंजकत्वजेदनबनानुपपत्तेः। श्रयमतिदेशो हि संयतासंयतादावपि अष्टव्यः पृथक् तत्र मिश्रयोगकार्यानुपदेशात् । अत एव तेजोखेश्यादिदमकत्रयेऽपि संयतासंयतप्रमत्ताप्रमत्तदनिन्नान्येव सूत्राणि जगवत्यामतिदिष्टानीति दिक् । नापि तृतीयचतुर्थों नक्कियतनान्यामेव कापायिकानामध्यवसायानां योगानां च शुजानामेव जननात् । स्वरूपतो दोषत्वासंजवे "आसवा ते परिस्सवा" इत्यादिसूत्रन्यायेनैवानैकांतिकत्वात् । तस्मादिधिजक्तिशुद्ध धर्मकर्मण्यारंजो न दोषावह इति स्थितम् । यत्तु-"श्रकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दवथए कूवदितो॥१॥" इत्यनेनावश्यकनियुक्तौ महानिशीथेच व्यस्तवे कूपखननं दृष्टांतीकृतम् । तत्कूपखननं यथा स्वपरोपकाराय जवत्येवं स्नानपूजादिकं करणानुमोदनधारेण स्वपरयोः पुण्यकारणं स्यादित्येवंपरतया व्याख्येयम् ।ये तु प्रांचो नैतष्याख्यानमागमानुपाति धर्मार्थप्रवृत्तावपि श्रारंजजनितस्य पापस्येष्टत्वात् । कथमन्यथा जगवत्यामुक्तम्-"तहारूवं समणं वा माहणं वा पमिहयपञ्चस्कायपावकम्मं अफासुएणं अणेसणिणं असमयपमिखाजेमाणे ते किं कमाइ गोयमा अप्पे पावकम्मे कमाइ बहुतरिया से बिकरा कात्ति"तया
2011
Jain Educ!
Allational
For Personal & Private Use Only
Manelibrary.org
Page #60
--------------------------------------------------------------------------
________________
ग्लानप्रतिचरणानंतरं पंचकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् । तस्माद्यथा कूपखननं श्रमतृष्णाकर्दमोपखेपादिदो| षष्टमपि जलोत्पत्तावनंतरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च भवति । एवं स्नानादिकमप्यारंजदोषमपोह्य शुना|ध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबंधकारणं भवत्येवं व्याख्येयमिति वदंति तेषामाशयं त एव जानंति । पूजार्थं स्नानादिकरणकाखेऽपि निर्मलजल कट्टपशुनाध्यवसायस्य विद्यमानत्वेन कर्दमल्लेपादिकरूपपापानावादित्यमुदाहरणवैषम्यापातात् । न चेदेवं कथं क्रियमाणं कृतमिति जगवडुक्तनयोपग्रहः । कथं वा तन्मूलकमाप रिणतस्य गुरुसमीपं प्रतिष्ठा| समानस्यान्तरैव कृतकालस्याराधकत्ववचनं जगवत्यादावुपपद्यते । यच्चाप्रासुकदानेऽस्पतरपापार्जनमुक्तं तनुब्धकदृष्टांतेन |दायकस्याव्युत्पन्नत्वात् द्रव्य क्षेत्रादिकारण विध्यन जिज्ञत्वाघा तदादरस्य व्युत्पन्नानिज्ञादरजनितनिर्जरा वेच्या प्रकृष्टनिर्जरापे| क्या वाऽन्यथा बहुतर निर्जरानांतरी यकपुष्यबंधकल्पेऽपस्यापि पापस्य बंधहेतोर्वक्तुमशक्यत्वात् संक्रमापेक्षया तु यथोक्तं । यदिवाऽप्राकदाने आरंभज नितापत रोपार्जनमावश्यकम् । तदाह - “अहागमाई जुंजंति अन्नमन्ने सकम्मुणा । उवलित्ते वियाणिकाणुवलित्तेत्ति वा पुणो ॥ १ ॥ एतेहिं दोहिं ठाणेहिं ववहारो न विजइ । एतेहिं दोहिं ठाणेहिं श्रणायारं तु जाए ॥ २ ॥” इति सूत्रकृतोत्तोऽप्रासुकदातृनोक्रोरुपलेपानुपनेपानेकांतः कथंकारं संगमनीयः । अत एवात्रापि किंचि | दंगवैगुण्य एव हि स्वस्यानुचितनिर्जरापकर्षो न तु सर्वसागुण्ये अनुबंधच स्वरूपहिंसामात्रेण तस्याः स्वकार्ये उपादानतारतम्यपारतंत्र्याश्च - "जा जयमाणस्स जवे विराहणा सुत्तविहिसमग्गस्स सा होइ पिज्जरफला अत्यविसोदिजुत्तस्से” | त्यत्रापवादपदप्रत्ययाया हिंसाया एव निर्जराहेतुत्वं व्याख्यातं मलयगिरिचरणैः । यदपि ग्खानप्रतिचरणे पंचकल्याणकप्रा
Jain Educational
For Personal & Private Use Only
helibrary.org
Page #61
--------------------------------------------------------------------------
________________
देवधर्म-
परीक्षा.
११॥
यश्चित्तदानमुक्तं तदपि गीतार्थयतनाकृतयोगिकारणान्यतरपदवैकट्यप्रयुक्तं सर्वपदसागुण्येऽपवादप्रतिषेविणोऽपि निर्दोषत्व- स्यवानिधानात् । तदाहुः संघदासगणिक्षमाश्रमणाः कहपजाष्ये-"गीयत्यो जयणाए कमजोगी कारणंमि णिहोसो। एगेसिं| गीयकमो अरत्तो अजयणाएत्ति" ॥१॥तथा “हिच्छाणविवि पावयणी गणिघ्याइ अथिरे उ । कमजोगी जं णिसेवा श्रादिणिदेसंव सो पुजोत्ति ॥२॥" अधःस्थानस्थितत्वं चात्र तादृगपवादप्रतिषेवाधिकारिविशेषणमुक्तम् । न तु तेनाधस्तनस्थानप्राप्त्या हेतुजूतया दृष्टांतानुपपत्तेरित्यवसेयम् । यच्च क्वचित् “बालोश्य पमिकतो सुयो जं णिजारा विचखें"त्युक्तं तदन्यतरवैगुण्यप्रयुक्तमकत्र चरितार्थमालोचनाप्रतिक्रमणमन्यत्र साध्वाचारपरिपालनार्थमात्रेणोपयुज्यते वैयावृत्ये पराज्य थितस्यापि साधोरधिकारे-"तत्यवि सो छ से करे मजायमूलीय"मितिवदित्यजिप्रायेणेति शेयम् । नन्वपवादेऽटपस्यापि पापस्यानादरे वैद्यकविहितदाहदृष्टांतेन तत्रोत्सर्गनिषेधफलावजनानिधानानुपपत्तिरिति चेन्न "न हिंस्यात् सर्वाणि जूतानी" त्यादिलोकिकोत्सर्गनिषेधे स्वरूपहिंसाया विषयत्वेऽपि “सर्व पाणा सबे जूया" इत्यादि खोकोत्तरोत्सर्गनिषेधे प्रमादयोगेन प्राणव्यपरोपणरूपाया हिंसाया एव विषयत्व दापनावात् । अन्यथा लोचानशनादीनामपि स्वरूपतो पुष्टत्वापत्तेः । परहिंसाया श्वात्महिंसाया अपि निषिधत्वादित्युक्तमाचार्यैः पदवाक्यार्थादिविचाराधिकारे उपदेशपदादौ । विवेचितं चास्मानिनिबिंधादाविति तत एवैतत्तत्त्वमवधार्यम् । तस्माद्यथागुणस्थानमनुबंधशुष्या निर्जरासामग्र्यामनुप्रविशन्निरवद्यमेव जिनपूजाद्यनुष्ठानमिति सिधम् । एतेन पुण्यकांतपक्षोऽपि निरस्तः । सरागचारित्र इव जावशुद्ध्या पुण्यजनकस्यापि पापप्रकृतिनिर्जराजनकत्वाविरोधात् । इत्थं च जिनपूजाजिनवंदनसाधुहितकामनाधुचिताचारखक्षणचित्तपुष्टिशुधिशाखिना
प्राणव्यपरोपणरूपाया हिसाजवादित्युक्तमाचार्यैः पदवाक्याबावल्या निर्जरासामग्र्यामनुप्रविशा परहिंसाया श्वात्महिंसाया सता एवंतत्त्वमवधार्थम् । तत्पानिरस्तः । सरागचारित्र
॥२२॥
Jan Educa
For Personal & Private Use Only
VORA
ahelibrary.org
Page #62
--------------------------------------------------------------------------
________________
देवानामधर्मवादं वदंतो देवानांप्रिया पुर्खनबोधिका एवेति अध्यम् । तमुक्तं स्थानांगे पंचमस्थानके-"पंचहिं गणेहिं| जीवा उसनबोहिश्रत्ताए कम्मं पकरिति तंजहा अरिहंताणं अवसं वयमाणे अरिहंतपक्षत्तस्स धम्मस्स श्रवणं वयमाणे श्रायरियनवतायाएं अवसं वयमाणे। चाउबसस्स समणसंघस्स अवमं वयमाणे । विविक्तवबंजचेराणं देवाणं अवन्नं वयमाणेत्ति" अत्र यथोक्तविशेषणेन सम्यग्दृष्टयो देवा उपात्तास्तेन बहुजननेतृवद्देवानामवर्णवादोऽनर्थहेतुत्वानोचित इत्यपास्तम् यथोक्तविशेषणेनाईदादिमध्यपावेन च परमार्थहितदातरि वृथा वैगुण्योजावनरूपावर्णवादस्यैव उर्खजबोधिहेतुतायाः स्पष्टत्वात् । अत एव तर्णवादस्य सुखजबोधिहेतुत्वमुक्तम् । पंचहिं गणेहिं सुखहबोहिश्वत्ताए कम्मं करे अरिहंताएं |वन्नं वयमाणे जाव विविकतवबंजचेराणं देवाणं वर्ष वयमात्ति"॥
॥ ॥प्रकामपिहिताननैबडुकदाग्रहैछुर्जनैर्जगत् किमु न वंचितं कृतकधार्मिकख्यातितः। अनुग्रहविधावतः प्रगुणचेतसां सादरैर्यशोविजयवाचकैरथमकारि तत्त्वश्रमः॥१॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । संयुक्ता पंचविंशत्या श्लोकानां तु चतु:शती ॥२॥
-
-
Jain Education Interational
For Personal & Private Use Only
Page #63
--------------------------------------------------------------------------
________________
REAAAAAAAAAAAAAAAAAAAAAA-44-44812
hesiololoseetaaleelaloosilaoissioolodlaniselaoisotoolooissoolebisolasat * ॥इति न्यायविशारदोपाध्यायश्रीमद्यशोविजयकृतोऽयं
देवधर्मपरीक्षानाम ग्रंथः संपूर्णः ॥ श्रीरस्तु ॥
For Personal & Private Use Only
Page #64
--------------------------------------------------------------------------
________________
॥ श्रीवीतरागेच्यो नमः ॥
॥ न्याय विशारदोपाध्याय श्री मद्यशोविजय प्रणीताध्यात्मोपनिषत् ॥
॥ ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयंभुवम् ॥ अध्यात्मोपनिषन्नामा ग्रंथोऽस्मानिर्विधीयते ॥ १ ॥ आत्मानमधिकृत्य | स्याद्यः पंचाचारचारिमा | शब्दयोगार्थनिपुणास्तदध्यात्मं प्रचक्षते ॥ २ ॥ रूढ्यर्थ निपुणास्त्वादुश्चित्तं मैत्र्यादिवासितम् ॥ अध्यात्मं निर्मलं बाह्यव्यवहारोपबृंहितम् ॥ ३ ॥ एवंभूतनये ज्ञेयः प्रथमोऽर्थोऽत्र कोविदैः ॥ यथायथं द्वितीयोऽर्थो व्यव हारर्जुसूत्रयोः ॥ ४ ॥ गलन्नयकृतत्रांतिर्यः स्याधिश्रांतिसंमुखः ॥ स्याधादविशदालोकः स एवाध्यात्मजाजनम् ॥ ५ ॥ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुचेन तुम्छाग्रहमनः कपिः ॥ ६ ॥ अनर्थायैव नार्थाय जातिप्रायाश्च युक्तयः ॥ हस्ती हन्तीति वचने प्राप्ताप्राप्त विकल्पवत् ॥ ७ ॥ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः ॥ कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ८ ॥ श्रागमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् ॥ अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये || || अंतरा केवलज्ञानं बद्मस्थाः खस्वचक्षुषः ॥ हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ॥ १० ॥ शुद्धोन्नाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् ॥ जौतहंतुर्यथा तस्य पदस्पर्श निषेधनम् ॥ ११ ॥ शासनात्राणशक्तेश्च बुद्धैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य तच्च नान्यस्य कस्यचित् ॥ १२ ॥ वीतरागोऽनृतं नैव ब्रूयात्तवेत्वभावतः ॥ यस्तघाक्येष्वनाश्वासस्तन्म|हामोहजृंजितम् ॥ १३ ॥ शास्त्रे पुरस्कृते तस्माघीतरागः पुरस्कृतः ॥ पुरस्कृते पुनस्तस्मिन्नियमाद् सर्वसिद्धयः ॥ १४ ॥
For Personal & Private Use Only
helibrary.org
Page #65
--------------------------------------------------------------------------
________________
मद्यशो वि.
112310
Jain Educa
| एनं केचित् समापत्तिं वदंत्यन्ये ध्रुवं पदम् ॥ प्रशान्तवाहितामन्ये विसजागरूयं परे ॥ १५ ॥ चर्मचक्षुर्च्छतः सर्वे देवाचाविधिचक्षुषः ॥ सर्वतश्चषः सिया योगिनः शास्त्रचक्षुषः ॥ १६ ॥ परीते कषछेदतापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धिं परीक्षंतां तथा बुधाः ॥ १७ ॥ विधयः प्रतिषेधाश्च नूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते कषशुद्धिं | वदन्ति ताम् ॥ १८ ॥ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः ॥ हिंसादीनां निषेधाश्च नूयांसो मोक्षगोचराः ॥ १५ ॥ अर्थकामविमिश्रं यद्यच्च कृप्तकथा विलम् ॥ श्रनुषंगिकमोक्षार्थं यन्न तत् कषशुद्धिमत् ॥ २० ॥ विधीनां च निषेधानां | योगक्षेमकरी क्रिया ॥ वर्त्यते यत्र सर्वत्र तचास्त्रं बेदशुद्धिमत् ॥ २१ ॥ कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः ॥ कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा ॥ २२ ॥ अन्यार्थ किंचित्सृष्टं यत्रान्यार्थमपोह्यते ॥ दुर्विधिप्रतिषेधं तन्न शास्त्रं बेदशुद्धिमत् ॥ २३ ॥ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिनिः ॥ दाहस्येव न सधैधैर्याति प्रकृतिदुष्टता ॥ २४ ॥ हिंसा जावकृतो दोषो दाहस्तु न तथेति चेत् ॥ नूत्यर्थं तदिधानेऽपि जावदोषः कथं गतः ॥ २५ ॥ वेदोक्तत्वान्मनः शुद्ध्या | कर्मयज्ञोऽपि योगिनः ॥ ब्रह्मयज्ञ इतीवन्तः श्येनयागं त्यजन्ति किम् ॥ २६ ॥ वेदान्तविधिशेषत्वमतः कर्मविधेर्हितम् ॥ | जिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः ॥ २७ ॥ कर्मणां निरवद्यानां चित्तशोधकतां परम् ॥ सांख्याचार्या अपीलन्तीत्यास्तामेषोऽत्र विस्तरः ॥ २० ॥ यत्र सर्वनयासंविविचारप्रबलाग्निना ॥ तात्पर्यश्यामिका न स्यात्तष्ठास्त्रं तापशुद्धिमत् ॥ २॥ यथाह सोमिलप्रश्न जिनः स्याद्वाद सिद्धये ॥ व्यार्थादहमेकोऽस्मि दृग्ज्ञानार्था जावपि ॥ ३० ॥ श्रयश्चाव्ययश्चास्मि
१ तापरं.
For Personal & Private Use Only
अधिकार.
१
112311
linelibrary.org
Page #66
--------------------------------------------------------------------------
________________
Jain Educatio
प्रदेशार्थविचारतः ॥ अनेकभूतभावात्मा पर्यायार्थपरिग्रहात् ॥ ३१ ॥ प्योरेकत्वबुद्ध्यापि यथा दित्वं न गति ॥ नयैकान्तधियाप्येवमनेकांतो न गछति ॥ ३२ ॥ सामथ्र्येण न मानं स्याद्वयोरेकत्वधीर्यया ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३३ ॥ एकदेशेन चैकत्वधीर्षयोः स्याद्यथा प्रमा ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३४ ॥ इत्थं च संशयत्वं यन्नयानां जानते परः ॥ तदपास्तं विलंबानां प्रत्येकं न नयेषु यत् ॥ ३५ ॥ सामर्येण घ्यासंबेऽप्यवि| रोधे समुच्चयः ॥ विरोधे पुर्नयत्राताः स्वशस्त्रेण स्वयं हताः ॥ ३६ ॥ कथं विप्रतिषिद्धानां न विरोधः समुच्चये ॥ अपेक्षानंदतो हन्त कैव विप्रतिषिद्धता ॥ ३७ ॥ निन्नापेक्षा यथैकत्र पिट्पुत्रादिकल्पना ॥ नित्यानित्याद्यनेकान्तस्तथैव न विरो त्स्यते ॥ ३८ ॥ व्यापके सत्यनेकान्ते स्वरूपपररूपयोः ॥ श्रनेकांत्यान्न कुत्रापि निपतिरिति चेन्मतिः ॥ ३५ ॥ श्रव्या| प्यवृत्तिधर्माणां यथावच्छेदकाश्रया ॥ नापि ततः परावृत्तिस्तत् किं नात्र तयेदयते ॥ ४० ॥ नैगमांत्यनेदं तत्परावृत्तावपि स्फुटम् ॥ अप्रेिताश्रयेणैव निर्णयो व्यवहारकः ॥ ४१ ॥ अनेकान्तेऽप्यनेकान्तादनिष्टैर्वमपाकृता ॥ नयसूको किकाप्रान्ते विश्रान्तेः उलजत्वतः ॥ ४२ ॥ श्रात्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् ॥ ते हि प्रभाण सिद्रार्थात् प्रकृत्यैव पराङ्मुखाः ॥ ४३ ॥ उत्पन्नं दधिजावेन नष्टं दुग्धतया पयः ॥ गोरसत्वात् स्थिरं जानन् स्याघादविड् जनोऽपि कः ॥४४॥ इन् प्रधानं सत्वाद्यैर्विरुद्धैर्गुफितं गुणैः ॥ सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ ४५ ॥ विज्ञानस्यैकमाकारं | नानाकारकरंबितम् ॥ इहंस्ताचागतः प्राज्ञो नानेकांतं प्रतिक्षिपेत् ॥ ४६ ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् ॥ योगो १ ठेव.
ional
For Personal & Private Use Only
Phelibrary.org
Page #67
--------------------------------------------------------------------------
________________
पद्यशोवि.
अधिकार.
॥१४॥
वैशेषिको वापि नानेकांतं प्रतिक्षिपेत् ॥ ७ ॥ प्रत्यक्षमितिमात्रंशे मेयांशे तमिलक्षणम् ॥ गुरुझानं वदन्ने नानेकांत प्रतिक्षिपेत् ॥ ४० ॥ जातिव्यक्त्यात्मकं वस्तु वदन्ननुलवोचितम् ॥ जट्टो वापि मुरारिवा नानेकांतं प्रतिक्षिपेत् ॥ ए॥ अव परमार्थेन बद्धं च व्यवहारतः॥ ब्रुवाणो ब्रह्मवेदान्ती नानेकांतं प्रतिदिंपत् ॥ ५० ॥ ब्रुवाणा जिन्नजिन्नाथान्नयनेदव्यपेक्ष्या ॥ प्रतिक्षिपेयु! वेदाः स्याहादं सार्वतांत्रिकम् ॥५१॥ विमतिः संमतिवापि चावाकस्य न मृग्यते ॥ परखोकात्ममोदेपु यस्य मुह्यति शेमुषी ॥ ॥ तेनानेकान्तसूत्रं यद्यघा सूत्रं नयात्मकम् ॥ तदेव तापशु स्यान्न तु ऽनयसंझितम् ॥ ५३॥ नित्यैकान्ते न हिंसादि तत्पर्यायापरिक्षयात् ॥ मनःसंयोगनाशादौ व्यापारानुपलंजतः॥ ५४॥ बुद्धिक्षपोsपि को नित्यनिःपात्मव्यवस्थितौ ॥ सामानाधिकरण्येन बंधमोदी हि संगतौ ॥ ५५ ॥ अनित्यैकान्तपढेऽपि हिंसादिकमसंगतम् ॥ स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः॥ ५६॥ आनन्तर्य क्षणानां तु न हिंसादिनियामकम् ॥ विशेषादर्शनात्तस्य बुलुब्धकयोर्मियः ॥ २७ ॥ संक्वेशेन विशेषश्चेदानन्तर्यमपार्थकम् ॥ न हि तेनापि संक्लिष्टमध्ये लेदो विधीयते ॥ ५० ॥ मनोवाक्काययोगानां दादेवं क्रियाजिदा ॥ समग्रैव विशीर्येतत्येतदन्यत्र चर्चितम् ॥ एए ॥ नित्यानित्याद्यनेकान्तशास्त्रं तस्मादिशिष्यते ॥ तदृष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ॥ ६० ॥ यस्य सर्वत्र समता नयेषु तनयेविव ॥ तस्यानेकान्तवादस्य व न्यूनाधिकशेमुषी ॥६१ ॥ स्वतंत्रास्तु नयास्तस्य नांशाः किं तु प्रकटिपताः ॥ रागषो कथं तस्य दूषणेऽपि च भूषणे ॥ ६॥ अर्थे महेन्बजालस्य दूषितेऽपि च नूषिते ॥ यथा जनानां माध्यस्थ्यं नयार्थे तथा मुनेः।। ६३ ॥ दूषयेदज्ञ एवोच्चैः स्याफादं न तु पंमितः॥ अज्ञप्रखापे सुझानां न पेषः करुणैव तु ॥६५॥ त्रिविधं
१ प्रत्यक्षं मितमात्रंशे इति प्रत्यंतरे ।
11981
JainEducard
For Personal & Private Use Only
Mulainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
ज्ञानमाख्यातं श्रुतं चिन्ता च जावना ॥ श्रयं कोष्ठगबीजानं वाक्यार्थविषयं मतम् ॥ ६५ ॥ महावाक्यार्थजं यत्तु सूझयुक्तिशतान्वितम् ॥ तद्वितीयं जले तैलबिंदुरी त्या प्रसृत्वरम् ॥ ६६ ॥ ऐदंपर्यगतं यच्च विध्यादौ यलवच्च यत् ॥ तृतीयं तदशुद्धोच्चजात्यरत्न विजा निजम् ॥ ६७ ॥ आद्ये ज्ञाने मनाक् पुंसस्तप्रागाद्दर्शनग्रहः ॥ द्वितीये न जवत्येष चिन्तायोगात्कदाचन ॥ ६० ॥ चारिसंजी विनी चारकारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाजी र्यात्तत्वदर्शिनः ॥ ६९ ॥ तेन स्या| दादमालंब्य सर्वदर्शनतुस्यताम् ॥ मोदीद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥ 30 ॥ माध्यस्थ्यमेव शास्त्रार्थो येन तच्चारु सिध्यति ॥ स एव धर्मवादः स्यादन्यद्वा लिशवङगनम् ॥ ७१ ॥ पुत्रदारादि संसारो धनिनां मूढचेतसाम् ॥ पंमि| तानां तु संसारः शास्त्रमध्यात्मवर्जितम् ॥ ७२ ॥ माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा । शास्त्रको टिवृत्रैवान्या तथा । | चोक्तं महात्मना ॥ ७३ ॥ वादांश्च प्रतिवादांश्च वदतोऽनिश्चितांस्तथा ॥ तत्त्वांतं नैव गति तिलपीलकवतौ ॥ १४ ॥ इति यतिवदनात्पदानि बुध्ध्वा प्रशमविवेचनसंवरानिधानि ॥ प्रदक्षितरितः दणाच्चिलातितनय इह त्रिदशालयं जगाम | ॥ ७५ ॥ नचानेकान्तार्थावगमरहितस्यास्य फलितं कथं माध्यस्थ्येन स्फुटमितिविधेयं चमपदम् ॥ समाधरव्यक्ताद्यदनिदधति व्यक्तसदृशं फलं योगाचाया ध्रुवमनिनिवंशे विगलिते ॥ ७६ ॥ विशेषादोघाघा सपदि तदनेकान्तसमयं समुन्मीख । शक्तिर्भवति य इहाध्यात्मविशदः ॥ नृशं धीरोदात्तप्रियतमगुणो कागररुचिर्यशः श्री स्तस्यांकं त्यजति न कदापि प्रणयिनी 99 ॥ इति श्रीपंडितनयविजयगणिशिष्यपंडित पद्मविजयग णिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे शास्त्रयोगशुद्धिनामा प्रथमोऽधिकारः ॥ १ ॥
-E
१ मोक्षोदेशाद्विशेषेण ।
Jain Education Intemational
For Personal & Private Use Only
www.anelibrary.org
Page #69
--------------------------------------------------------------------------
________________
धशोवि.
॥ अथ द्वितीयोऽधिकारः॥
अधिकार. ॥दिशा दर्शितया शास्त्रैर्गठनलमतिः पथि ॥ ज्ञानयोगं प्रयुञ्जीत तविशेषोपखब्धये ॥१॥ योगजादृष्टजनितः स तु प्रातिनसंझितः ॥ संध्येव दिनरात्रिच्यां केवलश्रुतयोः पृथक् ॥२॥ पदमानं हि नान्वेति शास्त्रं दिग्दर्शनोत्तरम् ॥ ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुंचति ॥ ३ ॥ तत्त्वतो ब्रह्मणः शास्त्रं लक्ष्कं न तु दर्शकम् ॥ न चादृष्टात्मतत्त्वस्य दृष्टनांना तिनिवर्तते ॥४॥ तेनात्मदर्शनाकांक्षी ज्ञानेनान्तर्मुखो नवेत् ॥ अष्टुर्सगात्मता मुक्तिदृश्यैकात्म्यं जवनमः॥ ५॥श्रात्मझाने मुनिमग्नः सर्व पुजसविन्तमम् ॥ महेन्द्रजालवक्षेत्ति नैव तत्रानुरज्यते ॥ ६ ॥ आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा ॥ न लगत्येव तच्चतो विषयेषु विषेष्विव ॥७॥ सत्तत्त्वचिंतया यस्यान्जिसमन्वागता श्मे ॥ आत्मवान् ज्ञानवान् विदधर्मवान् ब्रह्मवांश्च सः॥ ॥ विषयान् साधकः पूर्वमनिष्टत्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात् सियो विद्यात् स तत्त्वतः ॥ ए॥ योगारंजदशास्थस्य दुःखमन्तर्बहिः सुखम् ।। सुखमन्तर्बहिर्छःखं सिध्योगस्य तु ध्रुवम् ॥१०॥ प्रकाशशक्त्या यद्रूपमात्मनो ज्ञानमुच्यते ॥ सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव तु ॥ ११॥ सर्व परवशं कुःखं सर्वमात्मवशं सुखम् ॥ एतक्तं समासेन सदणं सुखफुःखयोः ॥१५॥ ज्ञानमग्नस्य यजुर्म तवक्तुं नैव पार्यते ॥ नोपमेयं प्रियाश्लेषैर्नापि तचन्दनज्वैः॥ १३ ॥ तेजोलेश्याविवृाि पर्यायक्रमवृद्धितः॥ जाषिता जगवत्यादौ सेत्थंजूतस्य युज्यते ॥ १४॥ चि-IN न्मात्रखक्षणेनान्यव्यतिरिक्तत्वमात्मनः ॥ प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् ॥ १५॥ शुजोपयोगरूपोऽयं समाधिः
Jain Edurilalimational
For Personal & Private Use Only
Tallainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
सविकल्पकः ॥ शुग्योपयोगरूपस्तु निर्विकटपस्तदेकदृक् ॥ १६॥श्राद्यः साखंबनो नाम योगोऽनाखंबनः परः॥ गायाया दर्पणालावे मुखविश्रांतिसंनिनः॥१७॥ यदृश्यं यच्च निर्वाच्यं मननीयं च यत्रुवि ॥ तद्रूपं परसंश्लिष्टं न शुधनव्यलक्षणम् ॥ १८ ॥ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः॥ उपाधिमात्रव्यावृत्त्या प्रोक्तं शुधात्मलदणम् ॥१५॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ इति श्रुतिरपि व्यक्तमेतदर्थानुजाषिणी ॥ २० ॥ अतीन्धियं परं ब्रह्म विशुधानुजवं विना ॥ शास्त्रयुक्तिशतेनापि नैव गम्यं कदाचन ॥१॥ केषां न कहपना दर्वी शास्त्रदीरानगाहिनी ॥ विरखास्तषसास्वादविदोऽनुजवजिह्वया ॥२२॥ पश्यतु ब्रह्मनिक निघानुजवं विना ॥ कथं लिपिमयी दृष्टिः वाङमयी वा मनोमयी ॥ २३ ॥ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ ॥ कट्पनाशिल्पविश्रांतेस्तुर्यैवानुनवो दशा ॥ २५॥ अधिगत्याखिवं शब्दब्रह्म शास्त्रदृशा मुनिः ॥ स्वसंवेद्यपरं ब्रह्मानुजवैरधिगच्छति ॥ २५॥ ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः ॥श्रात्मस्वजावनिष्ठानां ध्रुवा स्वसमयस्थितिः ॥२६॥ आवापोशापविश्रान्तिर्यत्राशुधनयस्य तत् ॥ शुशानुनवसंवेद्यं स्वरूप परमात्मनः ॥ २७ ॥ गुणस्थानानि यावंति यावत्यश्चापि मार्गणाः॥ तदन्यतरसंश्लेषो नैवातः परमात्मनः॥9॥ कर्मोपाधिकृतान् जावान् य श्रात्मन्यध्यवस्यति ॥ तेन स्वानाविक रूपं न बुझ परमात्मनः॥श्ए॥ यथा नृत्यैः कृतं युद्ध स्वामिन्यवोपचयते ॥ शुधात्मन्यविवेकेन कमस्कंधोर्जितं तथा ॥ ३० ॥ मुषितत्वं यथा पांथगतं पथ्युपचर्यते ॥ तथा.. व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् ॥ ३१ ॥ स्वत एव समायांति कर्माल्यारन्धशक्तितः ॥ एकक्षेत्रावगाहेन ज्ञानी तत्र न
१ आवच्छंदोनुलोम्बात् ।
For Personal & Private Use Only
Page #71
--------------------------------------------------------------------------
________________
मद्यशोवि. 1१५॥
दोषनाक् ॥ ३२ ॥ दारुयंत्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः ॥ योगिनो नैव बाधायै ज्ञानिनो खोकवर्तिनः ॥ ३३ ॥ प्रारअधिकार. ब्धादृष्टजनितात् सामायिकविवेकतः॥ क्रियापि ज्ञानिनो व्यक्तामौचिती नातिवर्तते ॥ ३४ ॥ संसारे निवसन् स्वासकः कज़ाखवेश्मनि ॥ लिप्यते निखिलो लोको ज्ञानसिको न लिप्यते ॥ ३५ ॥ नाहं पुजलजावानां कता कारयिता च न ॥ नानुमंतापि नेत्यात्मज्ञानवान् लिप्यते कथम् ॥ ३६॥ लिप्यते पुजखस्कंधो न लिप्ये पुजलरहम् ॥ चित्रव्योमाञ्जननवाई ध्यायन्निति न लिप्यते ॥ ३७॥ खिप्तता ज्ञानसंपातप्रतिघाताय केवलम् ॥ निर्लेपानमग्नस्य क्रिया सर्वोपयुज्यते ॥ ३८ ॥ तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते ॥ नावनाशासंपन्नो निष्क्रियोऽपि न लिप्यते ॥ ३ए ॥ समलं निमलं चंदमिति तं यदागतम् ॥श्रतं निर्मलं ब्रह्म तदैकमवशिष्यते ॥ ४० ॥ महासामान्यरूपेऽस्मिन्मङति नयजा लिदाः ॥ समुजश्व कलोलाः पवनोन्मायनिर्मिताः॥४१॥ षड्जव्यकात्म्यसंस्पर्शि सत्सामान्यं हि यद्यपि ॥ परस्यानुपयोगित्वात् स्वविश्रांतं तथापि तत् ॥४२॥ नयेन संग्रहेणैवमृजुसूत्रोपजीविना ॥ सच्चिदानंदरूपत्वं ब्रह्मणो व्यवतिष्ठते ॥४३॥ सत्त्वचित्त्वादिधर्माणां जेदानेदविचारणे ॥ न चार्थोऽयं विशीर्येत निर्विकल्पप्रसिद्धितः ॥४४॥ योगजानुलवारूढे सन्मात्र निर्विकपके ॥ विकटपौधासहिष्णुत्वं भूषणं न तु दूषणम् ॥ ४५ ॥ यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शक्यतं ॥ प्राशैन दूषणीयोऽर्थः स माधुर्यविशेषवत् ॥ ४६॥ कुमारी न यथा वेत्ति सुखं दयितनोगजम् ॥ न जानाति तथा लोको
॥१६॥ योगिनां ज्ञानजं सुखम् ॥ ४५ ॥ अत्यंतपक्कबोधाय समाधिनिर्विकहपकः ॥ वाच्योऽयं नार्थविज्ञस्य तथा चोक्तं परैरपि ॥ ४० ॥ श्रादौ शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत् ॥ पश्चात् सर्वमिदं ब्रह्म शुधस्त्वमिति बोधयेत् ॥ ४ए ॥ अज्ञस्याधप्रबु
Jain Educe ll
llational
For Personal & Private Use Only
1
0Ahinelibrary.org
Page #72
--------------------------------------------------------------------------
________________
घस्य सर्व ब्रह्मेति यो वदेत् ॥ महानरकजालेषु स तेन विनियोजितः॥ ५० ॥ तेनादौ शोधयेञ्चित्तं सधिकटपैव्रतादिजिः। यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥ १ ॥ विकट्परूपा मायेयं विकटपेनैव नाश्यते ॥ अवस्थान्तरनेदेन तथा चोक्तं पररपि ॥ ५५ ॥ अविद्ययवोत्तमया स्वात्मनाशोद्यमोत्यया ॥ विद्या संप्राप्यते राम सर्वदोषापहारिणी ।। ५३ ॥ शाम्यति शस्त्रमत्रेण मलेन वाध्यते मखः ॥ शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ ५५ ॥ ईदृशी नूतमायेयं या स्वनाशेन हर्षद ॥न सक्ष्यते स्वजावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ ५५ ॥ व्रतादिः शुजसंकटपो निनाश्याशुलवासनाम् ॥ दाह्यं विनव दहनः स्वयमेव विनश्यति ॥ ५६ ॥ श्यं नैश्चेयिकी शक्ति प्रवृत्तिन वा क्रिया ॥ शुजसंकटपनाशार्थ योगिनामुपयुज्यते ।। ५७ ॥ वितीयापूर्वकरणे दायोपशमिका गुणाः॥क्षमाद्या अपि यास्यति स्थास्यति हायिकाः परम् ॥५॥ इत्यं यथावलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे ॥ चिन्मात्रनिरनिवेशितपक्षपातः प्रातद्यरत्नमित्र दीप्तिमुपैति योगी ॥ एए । अन्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सरुवाक्यनिष्ठः ॥ चिद्दपणप्रतिफल त्रिजगदिवर्ते वर्तेत किं पुनरसी सहजात्मरूपे ॥ ६० ॥जवतु किमपि तत्त्वं बाह्यमान्यंतरं वा हृदि वितरति साम्यं निमलश्चिकिचारः॥ तदिह निचितपंचाचारसंचारचारुस्फुरितपरमजावे पक्षपातोऽधिको नः ॥६१ ॥ स्फुटमपरमजावे नंगमस्तारतम्यम् प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी॥ कलितपरमजावं चिच्चमत्कारसारम् सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥६॥ हरिरपरनयानां गर्जितैः कुञ्जराणाम् सहजविपिनसुप्तो निश्चयो नो बित्नेति ॥ अपि तु जवति लीलोबुंनिज़ुलोन्मुखेऽस्मिन् गखितमदजरास्ते नोवसंत्येव जीताः ॥ ६३ ॥ कलितविविधबाह्यव्यापकोखाहलौघव्युपरमपरमार्थे जावनापावनानाम् ॥
Jain Educ
a
tional
For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________
यशोवि.
अधिकार.
वचन किमपि शोच्यं नास्ति नवास्ति मोच्यं न च किमपि विधेयं नैव गेयं न देयम् ॥ ६॥ इति सुपरिणतात्मख्याति- चातयक खिजवति यतिपतियश्चिन्नरोनासिवीर्यः। हरहिमकरहारस्फारमंदारगंगारजतकलशशुञा स्यात्तदीया यशःश्रीः ॥६॥ इति श्रीपंडितनयविजयगणिशिप्यपंडितश्रीपद्मविजयगणिसहोदरोगाध्यायश्रीयशोविजयगणिकृतेऽध्यात्मोपनिषत्प्रकरणे ज्ञानयोगशुद्धिनामा ॥२॥
॥अथ तृतीयोऽधिकारः॥ | ॥यान्येव साधनान्यादौ गृह्णीयाज्ञानसाधकः ॥ सिझयोगस्य तान्येव सणानि स्वजावतः॥१॥ अत एव जगौ यात्रां सत्तपोनियमादिषु ॥ यतनां सामिलप्रश्ने जगवान् स्वस्य निश्चिताम् ॥ २ ॥श्रतश्चैव स्थितप्रज्ञलावसाधनलक्षणे ॥ अन्यूनान्यधिक प्रोक्त योगदृष्ट्या परैरपि ॥ ३ ॥ नाशानिनो विशेष्येत यथेचाचरणे पुनः ॥ ज्ञानी स्वलक्षणानावात्तथा चोक्तं पररपि ॥४॥ बुद्धाऽबैतसतत्त्वस्य यथेचाचरणं यदि ॥ शुनां तत्त्वदृशां चैव को लेदोऽशुचिजदाणे ॥ ५॥ अबुझिपूर्विका वृत्तिन पुष्टा तत्र यद्यपि ॥ तथापि योगजादृष्टमहिम्ना सा न संनवेत् ॥ ६॥ निवृत्तमशुजाचाराबुलाचारप्रवृत्तिमत् ॥ स्याफा चित्तमुदासीनं सामायिकवतो मुनेः॥ ७ ॥ विधयश्च निषेधाश्च नत्वज्ञाननियंत्रिताः ॥ बालस्यैवागमे प्रोक्तो नोद्देशः पश्यकस्य यत् ॥०॥ न च सामर्थ्ययोगस्य युक्तं शास्त्रं नियामकम् ॥ कटपातीतस्य मर्यादाप्यस्ति न झानिनः क्वचित् ॥ ए॥ जावस्य सिद्यसिद्धिन्यां यच्चाकिंचित्करी क्रिया ॥ज्ञानमेव क्रियामुक्तं राजयोगस्तदिष्यताम् ॥१०॥ मैवं नाकवली पश्यो नापूर्वकरणं विना ॥ धर्मसंन्यासयोगी चेत्यन्यस्य नियता क्रिया ॥११॥ स्थैर्याधानाय सिधस्यासि
Jain Edu
For Personal & Private Use Only
alelibrary.org
Page #74
--------------------------------------------------------------------------
________________
जस्यानयनाय च ॥ जावस्येव क्रिया शान्तचित्तानामुपयुज्यते ॥ १२॥ क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम् ॥ गति विना पयज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ १३ ॥ स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते ॥ प्रदीपः स्वप्रकाशोऽपि तैलपूादिकं यथा ॥ १४ ॥ बाह्यनावं पुरस्कृत्य ये क्रिया व्यवहारतः॥ वदने कवलदेपं विना ते तृप्तिकांक्षिणः॥१५॥ia गुणवद्बहुमानादेर्नित्यस्मृत्या च सक्रिया ॥ जातं न पातयेनावमजातं जनयेदपि ॥ १६॥ दायोपशमिके लावे या क्रिया | क्रियते तया ॥ पतितस्यापि तनावप्रवृद्धिर्जायते पुनः॥१७॥ गुणवृध्यै ततः कुर्यात् क्रियामस्खलनाय वा ॥ एकं तु संयमस्थानं जिनानामवतिष्ठते ॥ १०॥ अज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते ॥ न हि रजावहिन्त्रांतिर्गमने न निवर्तते॥रा सत्यं क्रियागमप्रोक्ता शानिनोऽप्युपयुज्यते ॥ संचितादृष्टनाशार्थ नासूरोऽपि यदन्यधात् ॥२०॥ तंमुखस्य यथा वर्म यथा ताम्रस्य कालिका ॥ नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ॥१॥ जीवस्य तंमुखस्येव मलं सहजमप्यखम् ॥ नश्य। त्येव न संदेहस्तस्माद्यमवान् लव ॥२२॥ अविद्या च दिदृक्षा च नवबीजं च वासना ॥ सहजं च मखं चेति पायाः कमणः स्मृताः ॥ १३ ॥ ज्ञानिनो नास्त्यदृष्टं चेस्मसात्कृतकर्मणः ॥ शरीरपातः किं न स्याजीवनादृष्टनाशतः॥२४॥ शरीरमीश्वरस्येव विषोऽप्यवतिष्ठते ॥ श्रन्यादृष्टवशेनेति कश्चिदाह तदक्षमम् ॥ २५ ॥ शरीर विषः शिप्याद्यदृष्टाद्यदि |तिष्ठति ॥ तदाऽसुहृददृष्टेन न नश्येदिति का प्रमा ॥ २६॥ न चोपादाननाशेऽपिणं कार्य यथेप्यते ॥ तार्किकः स्थितिमत्तचिरं वित्तनुस्थितिः॥ २७॥ निरुपादानकार्यस्य क्षणं यत्तार्किकः स्थितिः॥ नाशत्वन्तराजावादिष्टा न च स! उर्वचः ॥ २० ॥ अन्यादृष्टस्य तसातप्रतिबंधकतां नयेत् ॥ मियमाणोऽपि जीव्येत शिष्यादृष्टवशाद्गुरुः ॥ २५॥ स्वना
For Personal & Private Use Only
Jain Education international
library.org
Page #75
--------------------------------------------------------------------------
________________
यशोवि
।। १८ ।।
वान्निरुपादानं यदि विषत्तनुस्थितिः ॥ तंत्रापि कालनियमे तत्र युक्तिर्न विद्यते ॥ ३० ॥ उखलस्य तचित्यं मतं वेदान्तिनो ह्यदः ॥ प्रारब्धादृष्टतः किं तु ज्ञेया विषत्तनुस्थितिः ॥ ३१ ॥ तत्मारब्धेतरादृष्टं ज्ञाननाश्यं यदीष्यते ॥ लाघवेन विजातीयं तन्नाश्यं तत्प्रप्यताम् ॥ ३२ ॥ इत्थं च ज्ञानिनो ज्ञाननाश्यकर्मक्षये सति ॥ क्रियैकनाश्यकमघश्यार्थ मापि । युज्यते ॥ ३३ ॥ सर्वकर्मकये ज्ञानकर्मणोस्तत्समुच्चयः ॥ श्रन्योऽन्यप्रतिबंधन तथा चोक्तं परैरपि ॥ ३४ ॥ न यावत्नममन्यस्तौ ज्ञानसत्पुरुषक्रमी । एकोऽपि नैतयोस्तावत्पुरुषस्येह सिध्यति ॥ ३५ ॥ यथा बास्थिकं ज्ञानकर्मणी सहकृत्वरे ॥ कायिके श्रपि विशेये तथैव मतिशालिभिः ॥ ३६ ॥ संप्राप्तकेवलज्ञाना अपि यनिपुंगवाः ॥ क्रियां योगनिरोधाख्यां कृत्वा सिध्यंति नान्यथा ॥ ३७ ॥ तेन ये क्रियया मुक्ता ज्ञानमात्रानिमानिनः ॥ ते चष्टा ज्ञानकर्मन्यां नास्तिका नात्र | संशयः ॥ ३८ ॥ ज्ञानोत्पत्तिं समुद्भाव्य कामादीनन्यदृष्टितः । अपहुवानैर्लोकेभ्यो नास्तिकैर्वचितं जगत् ॥ ३५ ॥ ज्ञानस्य । परिपाकाद्धि क्रियाऽसंगत्वमंगति ॥ न तु प्रयाति पार्थक्यं चंदनादिव सौरजम् ॥ ४० ॥ प्रीतिजक्तिवचोऽसंगैरनुष्ठानं चतुविधम् ॥ यत्परयोगिनिगतं तदित्थं युज्यतेऽखिलम् ॥ ४१ ॥ ज्ञाने चैव क्रियायां च युगपद्विहितादरः ॥ व्यजाववि शुद्धः सन् प्रयात्येव परं पदम् ॥ ४२ ॥ क्रियाज्ञानसंयोगविश्रांतचित्ताः समुद्भूतनिर्बाधचारित्रवृत्ताः ॥ नयोन्मेष निर्णीतनिःशेषजावास्तपःशक्तिलब्धप्रसिद्ध प्रजावाः ॥ ४३ ॥ जयत्रोधमायामदाज्ञाननित्राप्रमादोज्जिताः शुद्धमुद्रा मुनीन्द्राः ॥ यशः श्री समालिंगिता वादिदंतिस्मयोच्छेदतुल्या जयंति ॥ ४४ ॥
11
||
॥
॥
इति पंडित श्रीनयविजयगणिशिष्य पंडित श्रीपद्मविजयगणिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे क्रियायोगशुद्धिनामा ३ १ सद्गत्वरे |
For Personal & Private Use Only
अधिकार. ३
11 22 11
14ibrary.org
Page #76
--------------------------------------------------------------------------
________________
९
Jain Educatio
॥ श्रथ चतुर्थोऽधिकारः ॥
॥ ज्ञानक्रियाश्वघययुक्तसाम्यरथाधिरूढः शिवमार्गगामी ॥ न ग्रामपूःकंटकजारतीनां जनोऽनुपानत्क इवार्तिमेति ॥ १ ॥ | श्रात्मप्रवृत्तावतिजागरूकः परप्रवृत्तौ बधिरांधमूकः ॥ सदा चिदानंदपदोपयोगी लोकोत्तरं साम्यमुपैति योगी ॥ २ ॥ परीषदैश्च प्रबलोपसर्गयोगाञ्चलत्येव न साम्ययुक्तः ॥ स्थैर्यादिपर्यासमुपैति जातु क्षमा न शैलैर्न च सिंधुनाथैः ॥ ३ ॥ | इतस्ततो नारतिवह्नियोगाडड्डीय गच्छेद्यदि चित्तसूतः ॥ साम्यैक सिद्धौषधमूर्जितः सन् कल्याण सिद्धेर्न तदा विलंबः ॥ ४ ॥ अंतर्निमग्नः समतासुखाब्धौ बाह्ये सुखे नो रतिमेति योगी ।। टत्यटव्यां क श्वार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षं ॥ ५ ॥ | यस्मिन्न विद्यार्पितबाह्यवस्तु विस्तारजज्रांतिरुपैति शांतिम् ॥ तस्मिंश्चिदेकार्णव निस्तरंगस्वभावसाम्ये रमते सुबुद्धिः ॥ ६ ॥ शुद्धात्मतत्त्वप्रगुणा विमर्शाः स्पर्शाख्यसंवेदनमादधानाः ॥ यदान्यबुद्धिं विनिवर्तयंति तदा समत्वं प्रथतेऽवशिष्टम् ॥ ७ ॥ विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये ॥ श्रये समानां सति सद्गुणानां शुद्धं हि तनया विदंति ॥ ८ ॥ निशाननोमंदिररत्नदीप्रज्योतिर्भिरुद्योतितपूर्वमंतः ॥ विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशं ॥ ए ॥ एकां | विवेकांकुरितां श्रिता यां निर्वाणमापुर्भरतादिनूपाः ॥ सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिलः प्रपंचः ॥ १० ॥
स्पेऽपि साधुर्न कषायवह्नावह्नाय विश्वासमुपैति जीतः ॥ प्रवर्धमानः स दहेद्गुणौघं साम्यांबुपूरैर्यदि नापनीतः ।। ११ ।। । प्रारब्धजा ज्ञानवतां कषाया श्रासिका इत्यभिमानमात्रम् ॥ नाशो हि नावः प्रतिसंख्यया यो नाबोधवत्साम्यरत स | तिष्ठेत् ॥ १२ ॥ साम्यं विना यस्य तपः क्रियादेर्निष्ठा प्रतिष्ठार्जनमात्र एव ॥ स्वर्धेनुचिंतामणिकामकुंजान् करोत्यस काण
Inational
For Personal & Private Use Only
Relibrary.org
Page #77
--------------------------------------------------------------------------
________________
नद्यशोवि.
अधिकार.
।
कपर्दमूख्यान् ॥ १३ ॥ ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानीच मौनी स्थिरदर्शनश्च ॥ साधुर्गुणं तं खजते न जातु प्रामोति यं साम्यसमाधिनिष्ठः ॥ १४॥ र्योधनेनानिहतश्चुकोप न पांमवैर्यो न नुतो जहर्ष ॥ स्तुमो जदंतं दमदंतमंतः समत्ववंतं मुनिसत्तमं तम् ॥ १५॥ यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् ॥ न मेऽत्र किंचिज्ज्वलतीति मेने साम्येन तेनोरुयशो वितेने ॥ १६॥ साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाःस्वं ध्रुवमेव मत्वा ॥न सेहिरेऽत्ति किमु तीव्रयंत्रनिष्पीमिताः स्कंधकसूरिशिष्याः॥१७॥ लोकोत्तरं चारुचरित्रमेतन्मतार्यसाधोः समतासमाधेः॥ हृदाप्यकुप्यन्न यदाचर्मबशेऽपि मूर्धन्ययमाप तापम् ॥ १७ ॥ जज्वाल नांतश्च सुराधमेन प्रोज्वासितेऽपि ज्ज्वलनेन मौखौ ॥ मौलिमुनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समतामृताब्धिः ॥ १५॥ गंगाजले यो न जहौ सुरेण विशोऽपि शूले समतानुवंधम् ॥ प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽनिकायाः॥ २० ॥ स्त्रीचूणगोब्राह्मणघातजातपापादधःपातकृतानिमुख्याः॥ दृढप्रहारिप्रमुखाः क्षणेन साम्यावलंबात्पदमुच्चमापुः ॥१॥अप्राप्तधर्माऽपि पुरादिमाईन्माता शिवं यनगवत्यवाप ॥ नामोति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विनितं तत् ॥ २२ ॥ इति शुजमतिर्मत्वा साम्यप्रजावमनुत्तरं य इह निरतो नित्यानंदः कदापि न खिद्यते ॥ विगखदखिखाविद्यः पूर्णस्वज्ञावसमृद्धिमान् स खलु खजते जावारीणां जयेन यशःश्रियम् ॥ ३॥
॥ ॥ ॥ ॥ ॥ ॥ इति श्रीयशोविजयोपाध्यायगणिकृते यशःश्यंकेऽध्यात्मोपनिषत्प्रकरणे साम्ययोगशुद्धिनामा चतुर्थोऽधिकारः समाधः ॥४॥
॥ समाप्तमिदमध्यात्मोपनिषत्प्रकरणम् ॥ tional
Jain Educ
a
For Personal & Private Use Only
Allnelibrary.org
Page #78
--------------------------------------------------------------------------
________________
॥ अथाध्यात्मिकमतपरीक्षा
। अथवा।
॥ आध्यात्मिकमतखंडनम् ॥ ॐ स्वस्तिश्रीपूर्णघूर्णन्नतसुरसुरसोझासिमूर्धार्पितम्रग्-राजीराजीवगुञ्जयूमरपरिकरैः सेव्यपादारविन्दः । स्पर्धाबंधात्स्वनासा|मिव कनकगिरि कंपयन् स्वर्णवर्णः शोलानिर्वर्धमानः स जिनपरिवृढः पातु वो वर्धमानः॥१॥नत्वा गुरुपदकमखं स्मृत्वा वाचं परोपकारकृते । स्वोपज्ञाध्यात्मिकमतखंमनटीकां करोमि मुदा ॥२॥
इह तावद्रंथादौ ग्रंथकर्ता प्रारिप्सितनिर्विघ्नसमाप्तिकामनया शिष्टाचारपरिपाखनाय च स्वाचिमतदेवतानमस्कारादिलक्षणं मंगलमाचरणीयमिति मनसिकृत्य वर्तमानशासनस्वामितयान्यर्हितं श्रीवर्धमानस्वामिनं नमस्कुर्वन्नाह
श्रीवर्धमानं जिनवर्धमानं नमामि तं कामितकामकुंजम् ।।
श्राकारनेदेऽपि कुबुछिनेदे शस्त्रस्य तुल्यं यमुपज्ञशास्त्रम् ॥१॥ टीका-तं जिनवर्धमानमहं नमामीति क्रियाकारकसंटंकः । जिनश्चासौ वर्धमानश्चेति कर्मधारयः । जयति रागादिशत्रनिति जिनः । कथंनूतं श्रीवर्धमानं श्रिया सकसकर्मत्याविर्जूतानन्तचतुष्कसंपदूपयाऽष्टमहाप्रातिहार्यरूपया वा वर्धमान
For Personal & Private Use Only
Page #79
--------------------------------------------------------------------------
________________
परीक्षा.
अध्यात्मि. श्रीवर्धमानं । पुनः कनूतं कामितकामकुंनं कामितानि वांजितानि तेषु कामकुंचमिवेत्युपमानं । के यउपशास्त्रं वाद- ।॥२०॥
दशांगीरूपम् श्राकारजेदेऽपि तथाविधावयवरचनाविशेषजेदेऽपि कुबुधिरज्ञानं तस्य जेदे शस्त्रतुझ्यं वर्तते । अयं जावः ।।
यथा शस्त्रं प्रतिनियतं सक्ष्यं जिनत्त्येवं यत्प्रवचनमपि सदसहिवेचकत्वेन मिथ्यात्वानिनिवेशं जिनत्ति निवर्तयति । न चैवं जमालिप्रवृतीनां मिथ्यात्वानिनिवेशनिवर्तकत्वाजावन जगवचनस्यासामर्थ्य शंकनीयं, योग्यानुद्दिश्यैवैतदनिधानात् । न खलु जानवीया जानवः कौशिकस्य खोचनमनुन्मीखयन्त उपखंजसंजावनास्पदं जवेयुरिति । पद श्राकारणव शस्त्रशास्त्रयोर्जेदोऽन्तरं, न तु वर्णमात्रान्तरेणेति ॥१॥
बन्धोदयोदीरणसत्पदाख्यमुवोष कर्मेन्धनमिद्धतेजाः।
ध्यानानलेन प्रबलेन यो वः समपवित्पातु स वीरदेवः ॥२॥ टीका-स वीरदेवः श्रीवर्धमानस्वामी वो युष्मान् पातु। कथंभूतः। समग्रवित् समग्रं सर्वव्यपर्यायात्मकं वस्तु वेत्ति पश्यति । जानाति वेति । दर्शनज्ञानयोश्चायं नेदः जीवस्वाजाव्यात्सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति । स को यो ध्यानानखेन कर्मेन्धनमुवोषावाखयत् ध्यानमेव निमलत्वा-y दनखोऽग्निः कमैव दाह्यत्वसाधादिन्धनमिति रूपकम् । कर्मेन्धनमित्यत्र जात्यन्तिप्रायमेकवचनम् । कर्थनूतं कर्मेन्धनं । बंधोदयोदीरणसत्पदाख्यम्तत्र मिथ्यात्वादिजिबन्धहेतुचिरञ्जनचूर्णपूर्णसमुशकवन्निरन्तरं पुजवनिचिते खोके कर्मयोग्यवगणापुज
Jain Educat
i onal
For Personal & Private Use Only
Panelibrary.org
Page #80
--------------------------------------------------------------------------
________________
रात्मनादीरनीरवहन्ययःपिंवघान्योन्यानुगमानेदात्मकःसंबंधो बंधः(१)तेषां च यथास्वस्थितिबझानां कर्मपुजखानामपवतनादिकरणविशेषे कृते स्वाजाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः (२) तेषामेव कर्मपुशखानामकासप्राप्तानां जीवसामर्थ्य विशेषाऽदयावसिकायां प्रक्षेपणमुदीरणा (३) तेषामेव कमपुजलानां बंधसंक्रमान्यां लब्धात्मखानानां निर्जरणसंक्रमणकृतस्वरूपप्रच्युत्यनावे सनावः सत्ता (४) सदिति जावप्रधानो निर्देशस्ततश्च बंधोदयोदीरणसघाचकानि पदानि बंधादीनि तैराख्यायते व्यपदिश्यते यत्तद्वंधोदयोदीरणसत्पदाख्यम् । अयं जावः कर्मणामष्टो मलप्रकृतयः। तद्यथा-शानावरणं १ दर्शनावरणं २ वेदनीयं ३ मोहनीयं ४ आयुष्कर्म ५ नामकर्म ६ गोत्रकर्म । अन्तरायं चेति । उत्तरप्रकृतीनां चाष्टपंचाशदधिकशतं दास्तद्यथा-मतिज्ञानावरणं १ श्रुतज्ञानावरणं २ अवधिज्ञानावरणं ३ मनःपर्यायज्ञानावरणं ४ केवलज्ञानावरणं ५ चेति शानावरणस्य पंच नेदाः । चकुर्दर्शनावरणं १ अचकुर्दशनावरणं | श्रवधिदर्शनावरणं ३ केवखदर्शनावरणं । निषा ५ निजानि ६ प्रचला ७ प्रचखाप्रचखा ० स्त्यानर्धी ए. चेति दर्शनावरणस्य नवैव नेदाः। वेदनीयकर्मणो घौ नेदो सातावेदनीयमसातावेदनीयं चेति । सम्यक्त्वमोहनीयं । मिश्रमोहनीयं २ मिथ्यात्वमोहनीयं ३ अनन्तानुबंधिक्रोध ४ मान ५ माया ६ लोनाः अप्रत्याख्यानक्रोध मान ए माया १० खोजाः ११ प्रत्याख्यानावरणक्रोध १५ मान १३ माया १४ खोजाः १५ संज्वखनक्रोध १६ मान १७ माया २० खोजाः १ए स्त्रीवेदः२० पुरुषवेदः १ नपुंसकवेदः ३२ हास्य २३ रतिः २४ अरतिः २५ जयं १६ शोकः २७
१बंधोदयोदीरणसत्पदानि । २ प्रकृतिपार्थक्याय नात्र सन्धिः कचित् ।
JainEducardiaH
For Personal & Private Use Only
elibrary.org
Page #81
--------------------------------------------------------------------------
________________
अशा
___
जुगुप्सा २८ चेति मोहनीयकर्मणोऽष्टाविंशतिर्नेदाः। नरकायुः १ तिर्यगायुः२ मनुष्यायुः ३ देवायुः चेति श्रायुष्कमणश्चत्वारो जेदाः। देवगतिः १ मनुष्यगतिः तिर्यग्गतिः ३ नरकगतिः । एकेन्धियजातिः ५वीन्जियजातिः ६ त्रीत्रिय
जातिः । चतुरिन्जियजातिः पंचेन्जियजातिः ए औदारिकशरीर १० वैक्रियशरीर ११ श्राहारकशरीरं १२ तैजसश*रीर १३ कामणशरीरं १४ औदारिकोपांग १५ वैक्रियोपांग १६ आहारकोपांगं १७ औदारिकौदारिकबंधनं १० वैक्रिय*क्रियबंधनं १ए आहारकाहारकबंधनं २० तैजसतैजसबं० २१ कार्मणकार्मणबं० २२ औदारिकतैजसबं० २३ वैक्रियतैॐ जसबं० २४ श्राहारकतैजसबं० २५ कार्मणतैजसबं० २६ औदारिककार्मणबं० २७ वैक्रियकार्मणबं० २० आहारककार्मण-1
०२ए श्रोदारिकतैजसकामणबं० ३० वैक्रियतैजसकार्मणवं० ३१ आहारकतैजसकार्मणबं० ३५ औदारिकसंघातनं ३३ वैक्रियसंघातनं ३४ श्राहारकसंघातनं ३५ तैजससंघातनं ३६ कार्मणसंघातनं ३७ वज्रर्षजनाराचं ३० षजनाराचं ३ए नाराचं ४० अर्धनागचं १ कीलिका सेवार्तसंहननं ४३ समचतुरस्र न्यग्रोधं ४ए सादि ४६ वामनं ४७ कुलं
हुंमसंस्थान पए कृष्णवर्णः ५० नीलवर्णः ५१ रक्तवर्णः ५२ पीतवर्णः ५३ धवखवर्णः ५४ सुरजिगंध: ५५ असुरनिगंधः ५६ तिकरसः ५७ कटुरसः ५८ कषायरसः एए आम्बरसः ६० मधुररसः ६१ गुरु ६५ बघु ६३ मृड ६४ खर ६५ शीत ६६ उष्ण ६७ स्निग्ध ६८ रुक्षस्पर्शाः ६ए देव ७० मनुष्य ७१ तिर्यग् ७३ नरकानुपूर्व्यः ७३ शुलखगतिः । अशुलखगतिः ७५ पराघात ७६ उबास पु श्रातप ७७ उद्योत पए अगुरुखघु ७० जिननाम ७१ निर्माण ७२ उपघाताः ३ त्रस ४ बादर नए पर्याप्त ७६ प्रत्येक ७ स्थिर 00 शुल नए सुजग एक सुस्वर ए१ श्रादेय ए५ यशो
प
Jain Educ
a
tional
For Personal & Private Use Only
helibrary.org
Page #82
--------------------------------------------------------------------------
________________
-
नामानि ए३ स्थावर एव सूक्ष्म एए अपर्याप्त ए६ साधारण ए७ अस्थिर एन अशुन एए उर्जग १०० मुस्वर १०१ श्रनादय १०५ अयशांसि १०३ चेति नामकर्मणरुयुत्तरं शतं जेदाः। गोत्रकर्मण उच्चैर्गोत्रं १ नीचैर्गोत्रं ३ चेति को दी। दानान्तरायं १ खानान्तरायं १ नोगान्तरायं ३ उपत्नोगान्तरायं । वीर्यान्तरायं ५ चति अंतरायकर्मणः पंच जेदाः तदेवमष्टपंचाशदधिकशतप्रकृतीनां मध्याधनसंघातनयोविंशतिर्नेदास्तनुष्वेवान्तावादपनीयन्ते । ततो वर्णगंधरसस्पगानां यथासंख्यं पंचमिपंचाष्टनेदेर्निष्पन्नां विंशतिमपनीय तेषामेव सामान्यवर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते । ततश्च वर्णादि षोमशकबंधनपंचदशकसंघातनपंचकलक्षणानां पत्रिंशत्प्रकृतीनामपसारणेन घाविंशत्यधिकशतमवशिष्यते तत्रापि सम्यक्त्व मिश्रक बंधे नाधिक्रियते । यतो मिथ्यात्वपुजलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषांचित्यंतविधिमासादयति अपरेषां त्वीषधिशुझिं केचित्पुनर्मिथ्यात्वरूपा एवावतिष्ठते तत्र येऽत्यन्तविशुशास्त्रे सम्यक्त्वव्यपदेशलाजःषनिशुधा मिश्रव्यपदेशनाजः शेषा मिथ्यात्वव्यपदेशजाज इति । उदयोदीरणासत्तासु पुनस्तयोरप्यधिकारः। ततश्च बंधप्रायोग्या विंशत्यधिकशतप्रकृतयः उदयोदीरणाप्रायोग्याश्च दाविंशत्यधिकशतप्रकृतयः सत्ताप्रायोग्याश्च पूर्वापनीतानामपि प्रकृतीनां संग्रहणादष्टपंचाशदधिकशतप्रकृतयः । तथा चोक्तम्-"बंधणसंयगहो तणूसु साममघावण चऊ। ज्य सत्तही बंधोदए थ नय सम्ममीसया बंधे ॥ बंधुदए सत्ताए वीस वीसवन्नसयंति ॥" तासु च बंधोदीरणप्रायोग्याः
प्रकृतीः सयोगिकेवलिगुणस्थानावसाना एव च योगी जावात् पयित्वा शेषाश्चायोगिकेवखिचरमसमये पयित्वा यो भगवान्निमसाविकखकेवखपखावलोकितनिखिलखोकाखोकः सिधिवधूवोजयोर्विततपत्रसतिकामखिखत् । पुनः कथंचूत
For Personal & Private Use Only
wwwsainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
श्रध्यात्मि.
परीशा.
||
श्यतेजा इथं वीर्यान्तरायकर्मसमूखकार्षकषणात् प्रकटितस्वरूपं तेजो वीर्य यस्य स तथा । अत्र च श्लोकष्ये जगवतः/ श्रीवर्धमानस्वामिनश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि-समग्रविदित्यनेन खोकालोकालोकनप्रवणविमखकेवलालोकसंपत्प्रतिपादनाज्ज्ञानातिशयः, तथा जिनवर्धमानमित्यत्र 'जिन' इति विशेषणेन रागादिशत्रूणां जयप्रतिपादनादपायापगमातिशयः, तथा आकारभेदेऽपीत्यादिना प्रथमपद्योत्तरार्धेन मिथ्यात्ववासनानिमूखनक्षमजाह्नवीजलनिर्मलपरस्परविरोधलेशवर्जितसप्तनय विशुधादशांगीप्रणयनजणनाचनातिशयः तथा श्रीवर्धमानमित्यनेनाकृत्रिमन्नक्तिप्राग्लारीद्भूतप्रनूतरोमांचदन्तुरशरीरसकलसुरनिकायनायकविरचिताष्टमहाप्रातिहार्याहार्यसंपत्प्रतिपादनात्पूजातिशय इति ॥२॥
अथ प्रेक्षावत्प्रवृत्तिप्रयोजकं स्वानिधेयं प्रतिजानीतेनत्वा श्रीवीरतीर्थेशं कुतीर्थकमदापहम् । स्थाप्यते कवलाहारस्तत्प्रसादाजिनेशितुः॥३॥ टीका-इह तावत्कराखकलिकासप्रबखकरवालविदलितमतयः कियच्चिद्दिगंबरशास्त्रान्युपमात् कियच्चिच्च श्वेतांबरशास्वान्युपगमाच्च संमूर्बिमकट्पा उत्जयतो भ्रष्टा जागीरथीसखिलनिर्मलेऽपि पीयूषयूषातिशायिमाधुर्ये जगवचसि कालुष्यं दधानाः केचन निकाचितपापकर्मकलुषितात्मानः केवलिनां कवलाहारं प्रति विप्रतिपद्यंत इति तत्स्थापनमत्रानिधयम् ।। श्लोकोऽयं स्पष्टार्थः । नवरं जिनेशितुरिति अन्येषामपि सामान्यकेवलिनामुपलक्षणम् । यहा जयंति रागादिशत्रूनिति
जिना उपशान्तमोगुणस्थानवर्तिनस्तेषामीशितोपशमापेक्ष्या यस्य प्राधान्यात्केवली तस्य जिनेशितुरिति जात्यभिप्रायं पाचात्रैकवचनमिति ॥ ३॥ तत्र तावत्परपक्षमुत्यापयिष्यन् स्वसिशांतं घढयति
11२२॥
Jain Educati
onal
For Personal & Private Use Only
Mailibrary.org
Page #84
--------------------------------------------------------------------------
________________
थईतां यद्यतिशयाश्चतुस्त्रिंशत्ततो न किम् । विशेषसिद्धिः सामान्यसिडिमादिपति स्फुटम् ॥४॥
टीका-अर्हतां तीर्थकृतां चेद्यदि चतुस्त्रिंशदतिशया अन्युपगम्यन्त इति शेषस्तर्हि केवलिविशेषस्य तीर्थकृतः कवलाहारसिद्धिः सामान्यसिधिं सामान्यकेवलिनामपि कवखाहारसिद्धिं कथं न गमयतीत्यदार्थः । जावार्थस्त्वयम्-अहन्तस्तावच्चतुस्त्रिंशदतिशयविराजमाना जवन्तीत्युजयवादिसिधं तत्र सहजाश्चत्वारोऽतिशया एकादश कर्मक्ष्योत्था एकोनविं
शतिश्च देवकृताः । तथा चाहुः-"तेषां च देहोऽनुतरूपगन्धो निरामयः स्वेदमखोज्जितश्च । श्वासोऽजगन्धो रुधिरामिषं तु भगोक्षीरधाराधवलं ह्यविनम् ॥१॥आहारनीहारविधिस्त्वदृश्य श्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्र
केऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥॥ वाणी नृतिर्यक्सुरलोकनाषा-संवादिनी योजनगामिनी च । जाममखं चारु च मौखिपृष्ठे विझविताहर्पतिमंझलश्रि॥३॥ साग्रे च गन्यूतिशतघ्ये रुजा वैरेतयो मार्यतिवृष्ट्यवृष्टयः । मुर्लिक्षमन्यस्वकच
तो जयं स्यान्नत एकादश कर्मघातजाः॥४॥ खे धर्मचक्र चमराः सपाद-पीठ मृगेन्डासनमुज्ज्वलं च । छत्रत्रयं रत्न|मयो ध्वजोऽद्धि-न्यासे च चामीकरपंकजानि ॥५॥ वप्रत्रयं चारुचतुर्मुखांगता चैत्यगुमोऽधोवदनाश्च कंटकाः। दुमानति
ऽन्मुनिनाद उच्चकै_तोऽनुकूलः शकुनाः प्रदक्षिणाः॥६॥ गन्धांबुवर्षे बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाप्रवृधिः । चतुविधा मर्त्य निकायकोटिर्जघन्यजावादपि पाश्वदेशे ॥७॥ ऋतूनामिन्धियार्थाना-मनुकूलत्वमित्यमी । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच मीखिताः॥ ७॥ इति" तत्र च चतुस्त्रिंशदतिशयाः केवलज्ञानोत्पत्तिसमनन्तरमेव प्राप्यंते नान्यदा कारणान्तरवैफट्यात् । तथा चाहारनीहारविधेरदृश्यत्वं केवखिनां कवलाहारान्युपगममन्तरा कथं जाघटीति आहारशब्दस्य सामा
। ५॥ वनगन्यांबुवर्ष बहुवा मनुकूलत्वमित्यमप्यते नान्यदा क
JainEducationindian
For Personal & Private Lise Only
Fibrary.org
Page #85
--------------------------------------------------------------------------
________________
अध्यात्मि.
परीक्षा.
न्यवाचकत्वेऽपि नीहारशब्दसमजिव्याहारस्य तत्र तात्पर्यख्यापकात् ; न च नीहारशब्दस्तैजसशरीरेण पच्यमाने सोमाहार एव रूढः । यतः किमियं रूढिलौकिकी पारिजाषिकी वा नाद्योऽसंजवात् नापि दितीयस्तथा कुत्रचिदपि पूर्वसूरिजिरनाख्यातत्वात् । किं चैतदतिशयस्य सहोत्यत्वेन गार्हस्थ्येऽपि कवलाहारविलोपान्न लजसे सामान्यजनसाधारणत्वाच्च कथम|तिशयत्वमप्यतस्येति पूर्वापरविचारचातुरीशून्यहृदयः संवादयितुमप्यनर्दोऽसि । ननु किं तदतिशयत्वम् न तावत्तीर्थकरनामकर्मोदयजनितो सन्धिविशेषः तीर्थकरनामकर्मोदयस्य त्रयोदशगुणस्थान एवानिहितत्वात्तथा चाहुः-"उदए जस्स सुरासुर नरनिवहेहिं च पूळ होइ । तं तित्ययरनामं तस्स विवागो दु केवलियो ॥१॥इति” । नाप्यर्हत्त्वसमानाधिकरणो विशेषगुण एवातिशयः घातिकर्मक्ष्योन्नवानां केवलज्ञानादीनां सामान्यकेवलिसाधारणत्वात् । न चान्यव्यावृत्तिबुध्ध्युपधायकाहत्त्वसमानाधिकरणो विशेषगुण एवातिशयः लक्षणविशेषस्यापि तथात्वप्रसंगात् । नापि कश्चन शक्तिविशेषोऽनिवचनात् । तस्मादतिशयत्वमेवासिझमिति कश्चित् । अत्रानिदध्महे सहजदेवकृतहायिकत्वोपाधिजेदावचिन्ननेदप्रतियोग्यव्यासज्यवृत्तितीर्थकरत्वसमानाधिकरणो विशेषगुण एवातिशयः । नन्वेषां युगपदनुत्पत्तौ किं नियामकमिति चेच्छृणु सर्वत्र प्रतिबन्धकानावस्तत्कारणमन्यथा तन्तुरूपं पटोत्पत्तिमनपेक्ष्यापि पटरूपं जनयेत्तस्माद्यथा तत्र प्रतिबन्धकानावः कारणमेवमत्रापि प्रतिबन्धको चात्र गर्लानवतारज्ञानानुत्पादौ तौ च कारणीभूतानावप्रतियोगित्वेन कार्यैकोन्नेयाविति प्रतिबन्धकानपगम एव नियामकः । चतुरादीनां च समकालोत्पत्तौ पंचांगुलीनामिव प्रतिबन्धकालाव एव नियामक इति सर्वमवदातम् । न तु सर्वमिलनेनैव चतुस्त्रिंशदतिशयस्वामित्वमेवाईतां मन्यामहे न तु केवलज्ञानोत्पत्तिसमनंतरं चतुस्लिं
॥३३॥
Jain Educati
Lional
For Personal & Private Use Only
Hellorary.org
Page #86
--------------------------------------------------------------------------
________________
-
शदेवातिशयाः प्राप्यन्त इति तस्माच्चतुर्थीतिशयस्वामित्वमहतां उद्मस्थावस्थायामेव म तु सार्वकालिकमिति वाच्यम् । असतः स्वामित्वायोगात् अतिशयानां चतुस्त्रिंशत्संख्याप्रतियोगित्वानुपपत्तेश्च सकलमेलकसमवधाने तदनावात् तत्सत्त्वे च तदलावादिति । श्रसतश्च स्वामित्वे गतदशरजतो विंशतिरजतप्रार्थी दशरजतप्राप्त्यैव चरितार्थः स्यात् । किं च कथ-|| मेवं कदाग्रहग्रहग्रस्तोऽसि यदेनं प्रत्येव दृढः प्रषो जवतः अवबोध्यमानोऽपि किं नावबुध्यसे शृणु जोः-"सरणमवसरित्ता चउतीसं अश्सए निसेवित्ता । धम्मकहं च कहता अरिहंता इंतु मे सरण" मित्यादौ चतुर्विंशदतिशयवत्त्वं त्वया || कथं ख्यापनीयम् । तदत्यन्ताजावाप्रतियोगित्वादिति चेत्तदत्यन्तालाव एवातिप्रसंगः ।जावत्वे सतीति विशेषणादपि न साध्यसिद्धिः गाईस्थ्येऽपि चतुस्त्रिंशदतिशयवत्त्वव्यपदेश्यताप्रसंगात् । न चेष्टापत्तिः तदानीमेव तीर्थकरनामकर्मविपाकविटनप्रसंगात् व्यवहारविरोधित्वाच्च । व्यवहारानुरोधेन हि कल्पना न तु कट्पनानुगुण्येन व्यवहारस्तथा चार्षम्-"ज जिएमयं पवजह ता मा ववहारनिच्छए मुबह । ववहारनन्जेए तित्युच्चे ज जणि ॥१॥" इति । सर्व चैतत्सिशान्तपथाननुयायि पूर्वपदवचनमित्यलमुत्सूत्रप्ररूपण विस्पंदितैः । प्रमाणं चात्र अर्हन्तः कवलाहारिणश्चतुस्त्रिंशदतिशयवत्त्वान्यथानुपपत्तेरिति । तदेवमहतां चतुस्त्रिंशदतिशयान्युपगंत्रा कवलाहारित्वं मन्तव्यमेव । तथा च सामान्यकेवलिनानप्ययमनायाससाध्य एवेति प्रचिकटिषयोत्तरार्ध विब्रियते विशेषेति-सामान्यकेवखिनः कववाहारिणः तविशेषगतनिरुपाधिकतमप्रतियोगित्वात् तधर्मश्च कवलाहारित्वम् न चायं नागासियो हेतुः पक्षहेत्वोरेकावच्छेदकावचिन्नत्वात् एकं चाववेदकं सयोगिकेवखित्वमिति । ननु केवखिनो न कवखाहारिणः संज्ञारहितत्वादित्यनेन सप्रतिपदोऽयं हेतुरिति चेन्न
॥
in Education international
For Personal & Private Use Only
ary.org
Page #87
--------------------------------------------------------------------------
________________
परीक्षा.
अध्यात्मि.गाएतस्य खोमाहाराजावस्यापि साधकत्वेनाप्रयोजकत्वादिति सिझमेतेनानुमानेन केवखिनां कवखाहारित्वमिति ॥४॥अमु॥२४॥ मेवार्थ पूर्वपक्षनिरासेन ढयितुमिछुः पूर्वपक्षमुपन्यस्यति
व्यापकं कारणं कार्य सार्वइयेन विरुध्यते । ननु तत्कवलाहारस्तेषां नान्युपगम्यते ॥५॥ टीका-व्याप्याधिकवृत्तिः व्यापकम् । अन्यथासिधिशून्येतरज्ञानानधीनज्ञानकार्यप्रागलावावच्छिन्नसमयपरिचायितनियतसमवधानप्रतियोगित्वावच्छेदकधर्मवत्कारणम् ३ । अनन्यथासिञ्जनियतपश्चान्नावि कार्यमित्येके ३ । एतउपलक्ष्यः स्वरूपसंबंधविशेष एव व्यापकत्वं १ कारणत्वं ३ कार्यत्वं ३ च तत्प्रतियोगि व्यापकं १ कारणं २ कार्य ३ चेति वस्तुगतिः। तथा च कवताहारस्य न्यापकमाहारसंझादि कारणं च बुनुक्षामोहनीयादि कार्य च निशादि सर्वज्ञत्वेन सह नावतिष्ठते ।। श्रयं जावः-यत्र खलु कवलाहारः संप्रतिपन्नस्तत्र सातावेदनीयोदीरणमपि तथा च केवखिनः सकाशात् सातावदनीयोदीरणालक्षणं व्यापक निवर्तमानं स्वव्याप्यं कवलाहारमपि निवर्तयति व्याप्यनिवृत्तौ व्यापकनिवृत्तेरावश्यकत्वात् । न च वेदनीयोदयवत्केवखिनां वेदनीयोदीरणापि भवत्येवेति वाच्यम् तस्या निषिञ्चत्वात् तथा च कर्मस्तवे देवेन्घसूरयः-"उदउबुदीरणया परमपमत्ताइ सगगुणेसु । एसा पयमि तिगुणा वेयणी श्राहारजुगल थीणतिगं । मणुबाउ पमत्तंता श्रजोगि अणुदीरगो जयवं ॥१॥" सातासातमनुनायुषां हि प्रमादसहितेनैव योगेनोदीरणा लवति नान्येनेत्युत्तरेषु न तऽदीरणेति तट्टीकायाम् । तथा जोक्तुमिला बुजुक्षेति बुजुक्षाया श्वारूपत्वेन सकखमोहध्वंसवत्ययोगात्तत्कार्यमपि कवखाहारखणं न
||॥२६॥
Jain Educati
onal
For Personal & Private Use Only
Pataliorary.org
Page #88
--------------------------------------------------------------------------
________________
संजवति । तथा यत्राहारस्तत्र निजा यत्राहारो न जवति तत्र निनापि न लवतीत्यन्वयव्यतिरेकान्यां निाया आहारकार्यत्वावधारणात्केवखिनि कवखाहारान्युपगमे निघाप्यापद्येत तस्मात्सार्वझ्यस्य कवखाहारव्यापककारणकार्यविरोधित्वाकेवखिनि कवखाहारो नान्युपगम्य इति पूर्वपक्षः॥ इति ॥ ५॥ श्रथैतदेव विवृत्य दूषयति
तदप्यसत्तस्य वेद्योदीरणं व्यापकं न यत् । दर्शनावरणी निझा बुजुक्षा मोह एव च ॥६॥ टीका-यत्तावमुक्तं "सार्वइयेन सह कवलाहारव्यापककारणकार्याणि विरुध्यते ततो न तेषां कवलाहार" इति तत्खस्वनुहरते नपुंसकादपत्यप्रसवमनोरथम् । यतो यत्र कवलाहारस्तत्र सातावेदनीयोदीरणमिति न व्याप्तिः विषमिश्रितमोदकजणेन व्यभिचारात् । श्रथ यदि वेदनीयोदीरणेन व्याप्तिः स्याद्मस्थकवलाहारित्वस्यैवास्तामन्यथा केवलिनस्तन्निवृत्तौ तद्याप्यानां गतिस्थितिनिषद्योपदेशदानादीनामपि निवृत्तिः स्यात् । श्रथ कवलाहारात्केवलिना सातावदनीयोदीरणा कथं न स्यादिति चेत्तजन्यसुखानुत्पत्तेः अथ तदपि कथं नोत्पद्यत इति चेत्तत्सुखस्य मतिज्ञानसाध्यत्वात्केवलिनां च तदनावादिति ब्रूमः । ननु तर्हि कवलाहारेण किं कर्तव्यमिति चेत् कुदनोपशम एवेति न व्यापकविरोधः । नापि कायकारविरोधः यतो निघा दर्शनावरणस्यैव कार्यमिति जगवति तदनावेनैव तदलावः बुनुक्षा चेन्चालक्षणो मोह एवम चन कवखाहारं प्रति कारणं किं त्वनिखाषमात्र प्रति तयोः कवखाहारकार्यकारणत्वं कटपयन्मार्गाष्टोऽसीति समासाथः। व्यासार्यस्त्वयम्-नो नम्राटमतानुयायिन् “कवखाहारः सार्वइयेन विरुध्यते” इति यत्तव संमतं तत् किमाइत्य १ पारं
For Personal & Private Lise Only
helibrary.org
Page #89
--------------------------------------------------------------------------
________________
अध्यात्मि.
परीक्षा.
पर्येण २ वा । प्रथमपोऽपि कि केवली कवलान प्राप्नोति १ उत प्राप्तानप्याहर्तुं न शक्नोति २शकोऽपि वा विमलकेवलालोकपक्षायनशंकया नाहरति ३ । नाद्यक्तिीयौ अन्तरायकर्मणः समूलका कषणात् । न च खाजान्तरायक्षयोपशम एव लालप्रयोजकः लानान्तरायक्ष्यस्य तु शक्तिरूपमेव कार्य न तु व्यक्तिरूपमिति तत्रापि योगदेमसाधारण्यात् तस्माद्यथा दानान्तरायदयेऽपि दानं दातुं शक्यते तघदत्रापीति न कोऽपि दोषावकाशः अन्यथा जवस्थसिध्योरन्तरासंजवात् अन्तरादयस्य तु दानादौ विघ्नानाव एव फलम् । तथा चाहुर्जिननगणिदमाश्रमणाः-"दितस्स खलंतस्स नुजंतस्स व जिणस्स एस गुणो । खीएंतरायगत्ते जं से विग्धं न संनव १ ति" ॥ नापि तृतीयं तत्र हि कवलाहारविरोधि व्यापक १ कारणं २ कार्य ३ सहचरादि । वेति पदचतुष्टयमुपतिष्ठते । तत्र नाद्यः पक्षः सुन्दरः कवलाहारस्य हि व्यापक शक्तिविशेषादरकन्दराकोणे देपः स च सार्वझ्ये सुतरां संनवी वीर्यान्तरायकर्मणः समूलमुन्मूलितत्वात् । न च वेदनीयोदीरणलक्षणं व्यापकं विरुध्यत इति वाच्यम् तस्या गतिस्थितिनिषद्योपदेशदानादीनामपि व्यापकत्वापत्तेऽष्परिहत्वात् तस्माद्मस्थकवलाहारित्वस्यैव वेदनीयोदीरणाया व्यापकत्वं युक्तिमत् । न चाहारसंज्ञया सह विरोधः प्रोतावनीयः खोमाहारस्याप्युञ्जेदापत्तः । यतो यत्र कवलाहारित्वं तत्राहारसंझेति व्याप्तिसनावात्कवलाहारव्यापकत्वमाहारसंझाया मन्यसे तत्र वयं पृचामः किमर्थ कवलपदोपादानं किमेकेन्धियादिषु व्यभिचारादाहोश्विजिनानां लोमाहारस्याप्युच्छेदापत्तेः नाद्यस्तेषामपि सूक्ष्मरूपसंझानिधानात्तथा चार्षम्-"आहारजय परिग्गह मेहुण तह कोहमाणमाया य । खोजो लोगो उहो दस सप्मा सबजीवाणं ? ति" ॥ यत्तु जगवत्यां-"तेसिणं जीवाणं नो एवं तक्काश्वा सप्लाइवा पणाश्वामणेश् वा व वे"|
ते पक्षचतुष्टयम ति” ॥ नामिणाः "दितस्सी
Jain Educ
a
tional
For Personal & Private Use Only
LA.Linelibrary.org
Page #90
--------------------------------------------------------------------------
________________
| त्याद्युक्तं तद्दीर्घकालिकीहेतुवादोपदेशिकी दृष्टिवादोपदेशिक्यन्यतमनिषेधपरम् । तथा च चतुश्चत्वारिंशत्तमघारे प्रवचनसारोझारे हेतुवादोपदेशिकीव्याख्यानावसरे सिघसेनसूरयः-"अत्र च निश्चेष्टा धर्माद्यमितापेऽपि तन्निराकरणप्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंझिनो नवन्तीति" । तथा संग्रहणीवृत्तावपि “अत्र पंचएह मोहसन्निति पंचानां पृथिव्यादीनामोघसंज्ञा वृत्त्यारोहणाद्यनिप्रायरूपौघसंज्ञा पृथिव्यप्तेजोवायुवनस्पतीनामाहारादिसंझोपलक्ष्कमोघसंज्ञामात्र
मेव न दीर्घकालिक्यादिसंझात्रयमित्यर्थ" इति देवनप्रसूरयः प्राहुरिति बहु वक्तव्यमेतविस्तरनयान्नेह तन्यते । शत्र ककश्चिद्वितीयपनोपदंपदीदाददो दिगंवरमिनः प्रत्यवतिष्ठते । स एवं प्रष्टव्यः किं तव शिवजूतेः कवलाहारेणापराचं यदा
हारमंडायास्तुड्यऽप्युत्नयव्यापकत्वे कवलाहारमेव निषेधयामास । तस्मादेतत्सर्व बद्मस्थकवलाहारित्वस्यैव व्यापकम् । अन्यथा साघवात्कवलपदानुपादानेनाहारसंज्ञाया श्राहारित्वस्यैव व्यापकत्वमिचौ केवलिना खोमाहारस्याप्युवेदापत्तिः। नापि कारण विरोधः यतस्तदपि किं बाह्यं विरुध्यत आन्यन्तरं वा बाह्यमपि कवलनीयं वस्तु पात्रादिकं वा । नाद्यः प्रमापानावात् । अथ सावड्यं कवलनीयवस्तुविरुध्मस्मदादिज्ञानातिरिक्तज्ञानत्वादित्यस्त्येव प्रमाणं तन्न त्वज्ञानेनैव व्यनिचारात् सावत्यं न कवलनीयवस्तुविरुकं ज्ञानत्वादस्मदादिज्ञानवदित्यनेन सत्प्रतिपदत्वाच्च । नापि वितीयस्तस्यानुपदमेव निराकरिष्यमाणत्वात् । आन्यन्तरमपि न तावत्तैजसशरीरं विरुध्यते तवाप्यनलिमतत्वात् । नापि कर्म तदपि किं घात्यघाति वा नाद्यो ज्ञानावरणदर्शनावरणान्तरायाणां ज्ञानदर्शनावरणदानाद्यपायमात्रचरितार्थत्वात् । नापि मोहोऽये निराकरिष्यमाणत्वात् । श्रथाघाति कर्म तत्कारणं विरुध्यत इति यदि तिीयपदं कक्षीकुरुषे तदा वन्ध्यातनय गगनकुसु
श्रयाघाति कमान्तरायाणां ज्ञानदर्शविरुष्यते तवाप्यनादित्वाच्च । नाविन त्वज्ञानेनैव व्याना
LATonal
Jain Education int onal
For Personal & Private Use Only
h
ellbrary.org
Page #91
--------------------------------------------------------------------------
________________
अध्यात्मि.
ममाखामारोपय तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदययोस्त्वयापि संप्रतिपन्नत्वात् । नापि कार्य सावइयेन विरोधमधिरोहति यतस्तत् किं निषा वा १ र्यापथो वा विसूचिकादिन्याधिर्वा ३ पुरीषादिजुगुप्सितं वा ५ रिरंसा वा ५ रसनेन्धियोन्नवमतिज्ञानं वा ६ परोपकारणान्तरायो वा अन्या छ । नाद्यस्तस्या दर्शनावरणकार्यत्वात् जगवति तु तद। जावादेव तदनावः कववाहारस्तु घटं प्रति रासन श्वान्यथासिधः । न दितीयो गमनादावपि समानकदत्वात् । न तृतीयो हितमिताहारान्यवहारात् । नापि तुर्यस्तत्किं स्वस्यैव वा परस्य वा न प्रथमो जुगुप्सामोहनीयकर्मणो निमूखितत्वात्। न द्वितीयोऽर्हतां हि श्राहारनीहारौ मांसचक्षुषामगोचराविति सहजातिशयप्रजावेणैव तदलावात् अन्यथा मकलमुरासुरनरपरिवृढसहस्रसंकुखायामासीनस्य जगवतो नान्यमपि कुतो न जुगुप्साहेतुरिति सामान्यकेवलिनिस्तु विविक्तस्थल तत्करणाद्दोपाजावः । नापि पंचमो मोहनीयकर्मणः समूलनिर्मूलनात् । नापि षष्ठो जानुदनाकीर्णविकचविचकिलमन्दारपुंगरीकचंपकप्रतिकुसुमप्रकरप्रवरपरिमलसंबन्धेन घ्राणेन्धियज्ञानवत्तावन्मात्रेण रसनेन्जियज्ञानानुदयादचक्षुदर्शनमेव
तत्र कारणमिति निष्टंकयामः । नापि सप्तमस्तृतीययाममुहूर्तमात्र एव जगवतां जुक्तेः शेषमशेषकाखमुपकारावसरात् । के नाप्यष्टमोऽनिर्वचनात् । नापि सहचरादिविरोधः यतस्तत् किं उद्मस्थत्वमन्या । नाद्योऽस्मदादी तथादर्शनात् तत्साह
चर्यनियमान्युपगमेऽघातिकर्मणामपि तत्सहचरं स्यात् तथा च केवलिषु कवलाहाराजाववत्तदनावोऽप्यन्युपगन्तव्यः स्यात् । अन्यत्तु करवस्त्रचाखनादि जवति तत्सहचरं न तु केवखित्वेन विरुधमिति । सर्वमेतच्छ्रीजैनचिंतामणिरत्नाकरावतारिकायां हुएणधियां सुझेयमिति ॥६॥ पुनरपि तत्कारणविशेषविरोध शंकते
Jain Educatie
For Personal & Private Use Only
Page #92
--------------------------------------------------------------------------
________________
Jain Education
पात्रानावाख्यान विघ्नान्मोदाजावादवृद्धितः। परमौदा रिकांगानां ननु नाहारसंजवः ॥ ७ ॥
टीका - ननु परमौदा रिकांगानामस्मदाद्यपेक्षया विशिष्टशरीराणां केवलिनां " क्वचित्सामान्यशब्दा अपि विशेषतात्पर्य| वशाधिशेषवाचका" इति न्यायादाहारसंभवः कवलाहारोपपत्तिर्न भवति । हेतुगर्न चेदं विशेषणं तेन यत्रोदा रिकशरीरधारिपुरुषत्वं तत्र कवलाहारित्वमिति व्याप्तिसंनवेऽपि केवलिनस्तद्विपरीतत्वसाधको हेतुः सूचितो जवति । तथा कवलाहारकारणास्मदाद्यौदा रिकशरीरस्य सार्वइयेन सह विरोधश्चेति कारणविरोधः । पुनः कस्मात् ? पात्राभावात् पात्रसनावं हि मूर्तयावश्यं जवितव्यमिति ही एमोहेन जगवता कथं तत्रणीयमित्यपि कारणविरोधः । पुनः कस्मात् ? ध्यानविघ्नात्। न हि कवलनीयवस्तूपनोगसमये ध्यानं ध्यातुं पार्यत इति कार्यविरोधः । पुनः कस्मात् ? मोहाजावात् आहारो हि - दापूर्वकः बुभुक्षा चाहारविषयप्रीत्यात्मिका मोहनीयप्रकृतिविशेष एव मोहश्च जगवता समूलका कषित इति कारण - | विरोधः । पुनः कस्मात् ? अवृद्धितः वृद्ध्यभावादित्यर्थः परमैौदारिकं हि शरीरं न चीयते न चोपचीयते कबलाहारान्युपगमे त्ववश्यमेतदुपचयं प्राप्नोतीति कार्यविरोधः । तस्मात्कार्यकारणविरोधात् केवलिनां कवलाहारो न प्रामाणिक इति रूपणकमतानुयायिनामाशय इति ॥ ७ ॥ अथैतलोकघयेन निरस्यति -
ional
अंगवत्पात्रधरणेऽप्यप्रमत्तस्य न क्षतिः । गतिवत् स न मोहोत्थो न च ध्यानं तदेष्यते ॥ ८॥ पुजलोपचयाद्वृद्धिस्त्वौदा रिकशरीरिणाम् । जिनानां हि जवेत्तेन जनं नग्नाटनाटकम् ॥ए५॥ युग्मम् ॥
For Personal & Private Use Only
allibrary.org
Page #93
--------------------------------------------------------------------------
________________
अध्यात्मि.
॥ २७ ॥
Jain Educa
टीका - श्रप्रमत्तस्य मूरहितस्य शरीरवत्यात्रधरणेऽपि न कोऽपि दोषः । यथा पात्रं मूत्रजनकमेवं शरीरमपि मूजनकं सुप्रतीतमेव । ततश्च शरीरे यदि न मोहस्तर्हि पात्रादावपि कौतस्कुत इति न पात्रादिकारविरोधः । श्रथ मोहलक्ष्एकारणविरोधं परिजिहीर्षन्नाह - गतीति स कवलाहारो मोहोत्यो मोहजन्यो न भवति गत्यादिवत् कालाहारो हि अस्मदादिषु मोहपूर्वक एव दृश्यत इति कृत्वा केवलिनि तदभावोऽन्युपगम्यते । तथा च गत्यादीन्यपि श्रस्मदादिषु मोह* महकृतान्येवोपलभ्यन्त इति केवलिनो मोहाजावेन तदभावस्याप्यशक्य परिहारत्वात्कुतस्तीर्थप्रवृत्तिः । तथा यथा गत्यादिकमंत्र गत्यादीनां कारणं न मोहस्तथा तथाविधाहारपर्याप्तिनामकर्मोदयसहकृतो वेदनीयोदय एव कवलाहारस्य कारणं न मोह इत्यपि प्रतिपद्यताम् । तथा च श्रीरत्नाकरावतारिकायां रत्नप्रजाचार्याः - " तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदयप्रवल प्रज्वल दौदर्यज्वलनोपतप्यमानो हि पुमानाहारमाहारयतीति" न मोहलदणकारणविरोधः । अथ ध्यानविघ्नलक्षणं कार्यविरोधं निरस्यति न चेति । तदा शैलेशी करणात्माक ध्यानं सूक्ष्मक्रियानिवृत्तिसंज्ञकं शुक्लध्यानतृतीयपादलक्षणं नेप्यते नान्युपगम्यते सैद्धान्तिकै रिति शेषः इति न ध्यानविघ्नलक्षणकार्यविरोधः । अथ चतुर्थपंचमप दूषयति-पुलेति । | शरीरस्य हि वृद्धिः पुजलोपचयाद्भवति । न चाहाराजावादेव तदद्भावसिद्धिरिति अन्योऽन्याश्रयापातात् तस्माद्वृद्धिलक्षण - कार्यविरोधोऽपि न जवति । तथौदा रिकशरी रिणामित्येतेन तदभिमतं परमौदा रिकत्वं निरस्तं । तन्निरासस्त्वये स्फुटीक रिष्यते । तदेवं पूर्वोक्ता दिगंबर विकट्टपाः श्वेतांबर सिद्धान्तवचनैरत्यंतं कदर्थिताः क्षणमप्युत्त सितुमशक्ताः स्वयमेव पंचत्वं १ पक्षो
La
For Personal & Private Use Only
परीक्षा.
॥ २७ ॥
nelibrary.org
Page #94
--------------------------------------------------------------------------
________________
प्राप्ता इति । नग्नः सन्नटतीति नग्नाटः क्षपणकस्तस्य नाटकमिव नाटकं प्रतिज्ञातत्यागादप्रतिज्ञातोपादानाच्च चापल्याकुखं पूर्वपदवचनं लग्नं निरस्तमिति श्लोकघयसमासार्थः व्यासार्थस्त्वयम्-यत्तावदिगंबराः सार्वइयेन सह पात्रादिविरोधं प्रोनावयन्ति तत् किं स्वरूपमात्रेण वा १ ममकारकारणत्वाधा २ उद्मस्थसंयतत्वेनापि विरोधित्वाघा ३ जुगुप्साहेतुत्वाधा। आचलक्याा ५ तत्सनावे केवलानुत्पत्तेर्वा ६ आत्मना सहासंबछत्वाघा ७ अन्यस्माघा इति । तत्राष्टौ विकटपा उपतिष्ठते । तत्र नाद्यः पक्षः सुन्दरः जगवतामहतां पाणिपात्रत्वेन केवलज्ञानोत्पत्त्यनंतरमपि तत्सनावस्यानयवादिन्यविवादास्पदत्वात् । १ । नापिहितीयः शरीरसन्नावेऽपि तनावप्रसंगात् । श्रथ क्षीणमोहस्य जगवतो न शरीरे ममत्वसंजव इति चत्तदितरत्रापि तुट्यम् अस्मदादिषूनयसन्नावेऽपि तनावदर्शनात् तस्मात्सात्रत्वावचिन्नस्य ममकारकारणत्वे मानाजावान्मबासकृतस्यैव तस्य ममकारकारणत्वम् ।। नापि तृतीयः यतस्तेनापि किं स्वरूपमात्रेणैव विरोधः १ ममकारकारणत्वाघा २ जिनानुपदिष्टत्वाघा ३ परिग्रहरूपत्वाघा ४ नाद्यस्तवानिमतस्य करपात्रित्वस्याप्यनुपपत्तेः। न तिीयः तस्य समनन्तरपक्षप्रहारणेवोपदीणत्वात् । अथ पात्रस्यादानमोचनादौ मोहस्तर्हि उत्थानोपविशनादावपि स कुत्र गतः। नापि तृतीयः तस्य सिद्धान्तेऽनुज्ञातत्वादेव । तथा चागमः-"ज पिवयं च पायं वा कंबलं पायपुंजणं । तं पि संजमलऊचा धारंति परिहरंति य ॥१॥" श्रीदशवकालिके न च कारणिकमिदमसमसाहसवतास्मदादीनां धर्ममनुचितमिति वाच्यम् आहारस्यापि कारणिकत्वेन तद्हणस्याप्यनुचितत्वापत्तेः तथा चार्षम्-उहिं गणेहिं समणे निग्गंथे श्राहारमाहारमाणे नाश्क्कम तंजहा-वेयणवेयावत्वे इरियाए अ संजमाए । तह पाणवत्तियाए उठं पुण धम्मचिंताए त्ति ॥
For Personal & Private Use Only
Page #95
--------------------------------------------------------------------------
________________
अध्यात्म.
॥२८॥
Jain Educatio
1
वहिंति कंठ्यम् । श्राहारमशनादिकमाहारयन्नभ्यवहरन्नातिक्रामत्याज्ञां पुष्टातं नत्वात् श्रन्यथा त्वतिक्रामत्येव रागादिजावात् । तद्यथा - " वे ” गाहा कुछेदना १ वैयावृत्त्यमाचार्यादिकृत्यकरणं २ वेदनवैयावृत्त्यं मुंजीत वेदनोपशमनार्थ? वैयावृत्त्यकरणार्थ २ वेति भावः । ईर्या गमनं तस्या विशुद्धिर्युगमात्र निहितदृष्टित्वमीर्या विशुद्धिस्तस्यै ईयविशुद्ध्यर्थम् ।। इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम् । वुजुक्षितो हीर्याशुयावशक्तः स्यादिति तदर्थमिति । चः समुच्चये । संयमः | प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थं । तथेति कारणान्तरसमुच्चये । प्राणा उब्वासादयो बलं वा तेषां तस्य वा वृत्तिः पाखनं तदर्थं प्राणधारणार्थमित्यर्थः । षष्ठं पुनः कारणं धर्मचिंतायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति । तस्मात् कारणिकमपि चेदाहारग्रहणं युक्तं तर्हि पात्रादिरक्षणमपि संयतानां कथमयुक्तमिति मुधा शिवभूतिना विप्रता रितोऽसि ।। नापि चतुर्थः मूर्द्धाविषयस्य संयमोपघातिन एव वस्तुतः परिग्रहरूपत्वात् अन्यस्य तु शरीरस्येवातथारूपत्वात् । तथा | चागमः - " न सो परिग्गहो वृत्तो नायपुत्तेण ताइणा । मुना परिग्गहो वृत्तो य वृत्तं महेसिया ॥ १ ॥ इति" श्रीदशवैकाखिके तथा - " तम्हा किमत्थि वत्थु गंथो गंथोव सबहा लोए। गंथो वम गंथो मुहममुलाइ निलय ॥ १ ॥ वत्थाई तेरा जं जं संजमसाद्मरागदोसस्स । तं तमपरिग्गहोच्चि परिग्गहो जं तडुवयारी ॥ २ ॥” तस्मात् किं नाम तपस्त्वस्ति खोके यदात्मस्वरूपेण सर्वथा ग्रंथोऽग्रंथो वा । नास्त्येवैतदित्यर्थः । ततश्च यत्र वस्त्रपात्रदेहाहारकनकादौ मूर्छा समुत्पद्यते। | तनिश्चयतः परमार्थतो ग्रंथः । यत्र तु सा नोपजायते तदग्रंथ इति । एतदेव व्यक्ती करोति “वत्थाइ तेणेति" शेषं सुगम
sonal
For Personal & Private Use Only
you Sur
परीक्षा.
॥२३॥
Telibrary.org
Page #96
--------------------------------------------------------------------------
________________
मित्यादि । किं च पात्रादिकं विना यतीनामादाननिक्षेपणासमितिपारिष्ठापनिकासमिती कथं जवतः यतो वस्त्रपात्रादिधर्मोपकरणमुपदधत एव ते जवतः। यत उक्तम्-"उहोवहोवग्गहिश्शं मग सुविहं मुणी। गिन्हंतो निरिकवंतो वा पलंजिला इमं विहिं ॥१॥ चरकुसा पमिलेहित्ता पमजिक जयं जई । श्राश्क निरिकविता वा हा वि समिए सिया ॥२॥इति" तथा-"उच्चारं पासवणं खेलं सिंघाजविरं । आहारं उवहिं देहं असं वा वितहाविहं ॥१॥ विविन्न दूरमोगाढे नासन्ने बिलवजिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे ॥२॥” इति श्रीउत्तराध्ययने २४ । तथा च समि त्याधुपयुक्तपात्रादिधर्मोपकरणधरणं संयतानामुचितमेव । ननु तर्हि तीर्थकृतामपि पात्राद्यजावन समितिपंचकाद्यन्नाव आपद्यत इति चेन्न अलिपाणित्वप्रतिलब्धिनाजां तेषां पात्राद्यनावेऽप्यसमितीनामजावेन तत्प्रतिपक्षनूतानां समितीनामव सनावात् अन्येषां तु पात्रानावेन लोजने क्रियमाणे स्निग्धमुग्धादिबिंदूनामधःपातात् तगंधाकृष्टानां समुदितानां पिपीखिकादीनां कस्यचित्पादादिन्यासेन कृतान्तसदनप्राप्ती कथं न तुन्यं कृतान्तः कुप्यतीत्यसमतिप्रसंगेन । ३ । नापि चतुर्थः। अनन्तशोऽशुचिनावापन्नमपि पात्रं यतो न जुगुप्साहेतुः वर्तमानपर्यायात्मकस्यैव प्रामाणिकत्वानगवतो जुगुप्मामोहनीयकर्मणः क्षीणत्वाच्च । ।नापि पंचमः पात्रविषयकलब्धिरहितानां वस्त्रजन्यकार्यविषयलब्धिनाजां च जिनकपिकानां सत्यप्याचेलक्ये पात्रधारित्वस्यास्माकमन्तिमतत्वात् । किं च वस्त्रमपि चेत् सार्वइयेन विरोधमधिरोहत्तर्हि कस्यचिदाक
१ आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृहीयान्निक्षिपेद्वा यत्सादानसमितिर्मता ॥ १ ॥ कफविषुण्मलप्राय निर्जतुजगतीतले । यत्वाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्मता ॥ २॥ इतियोगशाले । २ न बुचारप्रसवणादीनां पात्रं विना परिठापनं मवतीत्येतेनापि पात्रग्रहणमाक्षिप्यत एव
Jain Educati
o
nal
For Personal & Private Use Only
Library.org
Page #97
--------------------------------------------------------------------------
________________
आध्यात्मि..
स्मिकचीवरसंबंधनोत्पन्नमपि केवलज्ञानं विलीयेत सहानवस्थायित्वस्यैव विरुधत्वलक्षणात् । यथा दूरीकृत्यापि तिमिरनिकुरवं सकलनुवनमंझलं प्रकाशयन् मार्तममंगलप्रकाशो मुर्दिनेनानियत इति । न च बद्मस्थानामपि संयतानां वस्त्रं धतुमनुचितमिति कुतो न केवलिनामपीति वाच्यम् एतस्य पात्रविरोधनिराकरणेनैव निराकृतकट्पत्वात् । न च "जिताचेवपरीषहो मुनि” रिति वचनश्रवणात्तेषां वस्त्रधरणं न युक्तिमत् एवं हि कुत्परीषहविजयस्याप्याहाराजावेनैव साध्यत्वादिगंबराणां व्रतग्रहणानंतरमेव यावजीवमनशनमायातम् । तस्माद्यथानेषणीयजक्तत्याग एषणीयोपत्नोगे च कुत्परीषहविजयः एवम वेलकपरीषहविजयोऽप्येषणीयवस्त्रपरिजोगे न तु सर्वथा तदनुपत्नोगेनेति बहुवक्तव्यमेतविस्तरलयान्नेह तन्यते । ५। षष्ठोऽप्यन्नित्तिचित्रार्पितः तथाहि पात्रस्य केवलज्ञानोत्पत्तिप्रतिबंधकत्वं किं स्वरूपमात्रेण ममकारकारणाघा। तत्र नाद्यपदंण तत्साधनमन्धायालेख्यदर्शनमिव सहृदयहृदयचमत्कारकारणम् अर्हतां पाणिपात्रत्वेन केवलज्ञानानुत्पत्तिप्रसक्तः । नापिहितीयः शरीरसतावेऽपि तदनावप्रसंगादित्यायेमितमपि किं न बुध्यसे । ५। नापि सप्तमः जामंगलादीनामपि सावत्यविरोधित्वप्रसक्तेः अथ तेनापि सह संयोगः संबन्धो वर्तत एवेति चेदत्रापि धार्यधारकन्नावसंबंधं कथं न कक्षीकुरुषे । ७ । नाप्यंत्यस्तदनिर्वचनादिति सुव्यवस्थितं पात्रलक्षणकारणविरोधनिराकरणस्थलम् । अथाहारस्य मोहकार्यत्वं निराक्रियते । तत्र नग्नाटस्यायमाशयः-"कवलाहारस्तावन्मोहजन्यः तथा च वीणसकलघातिकर्मणां केवलिनां विचार्यमाणोऽयं कथमुपपद्यत इति” । अत्र वयं वदामः-मोहः किं बुजुक्षालदणः कारणं सामान्येन वा श्राद्येऽपि किं सर्वत्रापि अस्मदादाववेति वा । नाद्यः प्रमाणाजावात् । श्रथ क्रिया श्वापूर्विका क्रियात्वात् संप्रतिपन्ननुजिक्रियावदित्यनुमानमेव ||.
Jain EducatiMAI..
For Personal & Private Use Only
ww.janelibrary.org
Page #98
--------------------------------------------------------------------------
________________
तत्साधकमस्तीति चेन्न सुप्तमत्तमूर्जितादिक्रियाजिय॑निचारात् । न च स्ववशेति विशेषणोपादानेऽपि साध्यासिद्धिः पक्षतावदकावविन्नायां सुप्तमत्तमूर्वितादिक्रियायां स्ववशक्रियात्वस्यावृत्त्या हेतो गासिझत्वात् । नन्वेवमनुमानमात्रोजेदापत्तिः पवतोऽयमग्निमान् धूमवत्त्वात् महानसवदित्यत्र धूमवत्त्वस्यापि हेतोः परतावच्छेदकावचिन्नवृत्तित्वालावेन जागा सिशत्वापत्तः । तत्र घूमवत्पर्वतत्वं पक्षतावच्छेदकमिति चेदत्रापि स्ववशक्रियात्वमेव परतावदकभास्तामिति चेत्तथापि कवलिगतस्थितिनिषद्यादिनियनिचारः । अत्र कश्चिजाढकर्मा मूढमतिः काशकुशावलंबनेन शंकते-ननु गत्यादयः केव-| लिनां न नवंति मोहसहकृतत्वात् । किं तर्हि यस्योपविष्टस्योर्ध्वदमस्य वा यदा केवलज्ञानमुत्पन्नं ततः प्रति स केवली/ नपविष्टः सन्नृवंदमो वा स्वायुःपरिसमाप्तिं यावधियति तूलवशाम्यन्नेवावतिष्ठते न चैवं तस्य काचिदना संभवति मोहाजावन वेदनीयोदयस्य निःसत्ताकत्वादिति स तावत्प्रत्यक्ष्मृषावादी सर्व विसंवादी संवादयितुमप्यनईः तीर्थप्रवृत्तेरप्युन्जेदापातात् विहायोगतिनामकर्मोदयादिवैयर्थ्यापाताच्च । यत्तु तेन वेदनीयोदयस्यनिःसत्ताकत्वमुक्तं तदपि मन्दम् अनागमिकत्वात् आगमे हि अत्यन्तोदयः सातस्य केवलिन्यनिधीयते । तथा चोक्तम्-“जं च कामसुहं लोए जं च दिवं महामुहं । वीयरागसुहस्सेयं शंतनागपि एग्घई" ॥१॥ इत्यादि । सातासातयोश्चान्तर्मुहूर्तमानतया यथा सातोदयः एवमसातोद योऽपि । न चैवं यथानंतसुखं तथानंतकुःखमपि केवलिनामापतितं सातोदयस्य प्रशमरसपारंपरतंत्रत्वात् सातोदयः पुनः दुदादि कवलाहारादिचिकित्सा) रोगादिवेद्यस्तु कादाचित्कः । यत्तु केवलिना वेदनीयं कर्म जरस्त्रप्रायमिति | प्रावाहिकं वचः तदपि सातवेदनीयबन्धमात्रपरमिति सूत्रकृतांगवृत्तिकृतोनिप्रायमनुसृत्य व्याकुर्मः । वितीये तु सिद्धं नःNT
For Personal & Private Use Only
Page #99
--------------------------------------------------------------------------
________________
॥३०॥
अध्यात्मिसमीहितम् न केवखिनामनपायं वेदनीयादि कारणिकस्य कवलाहारस्य सिद्धत्वात् । न द्वितीयः गत्यादीनामप्युवेदापत्तेः ।।
तया च यथा गत्यादिकर्मजनितं गत्यादिकं केवखिन्यन्युपगन्तव्यं तथा वेदनीयादिकारणिका नुक्तिरपि प्रतिपद्यतामिति कवलाहारस्य मोहकार्यतानिराकरणस्थलम् । अथ ध्यानविघ्नलक्षणकार्यविरोधं निराकरोति-न चेति । शुक्लध्यानं ताबचतुप्पादम् । तथाहि । पृथक्त्ववितर्क सवीचारम् १ अपृथक्त्ववितर्कमवीचारम् २ सूक्ष्म क्रियमनिवृत्ति ३ समुचिन्नक्रियमप्रतिपाति ।। तनदणानि चामूनि-"सवितर्क सवीचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुक्वं सुनिमलम् ॥१॥श्रुतचिंता वितर्कः स्याधीचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं जवत्येतत्रयात्मकम् ॥२॥ स्वशुशात्मानुजूत्यात्मनावश्रुतावलंबनात् । अन्तर्जपो वितर्कः स्याद्यस्मिंस्तत् सवितर्कजम् ॥ ३ ॥ श्रर्थादर्थान्तरे शब्दानब्दान्तरे च संक्रमः। योगाद्योगान्तरे यत्र सवीचारं तजुच्यते ॥ ४ ॥ अन्याद्रव्यान्तरं याति गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं सपृथक्त्वं जवत्यतः॥५॥ अपृथक्त्वमवीचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन शुक्रध्यानं द्वितीयकम् ॥ ६॥ निजात्मजव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिंत्यते यत्र तदेकत्वं विबुधाः॥७॥ यध्यंजनार्थयोगेषु परावर्तविवर्जितम् । चिंतनं तदवीचारं स्मृतं सद्ध्यानकोविदैः ॥॥ श्रात्मस्पन्दात्मिका सूक्ष्मा क्रिया यत्रा|निवृत्तिका । तत्तृतीयं जवेनुक्तं सूदमक्रियानिवृत्तिकम् ॥ ए॥ बादरे काययोगेऽस्मिन् स्थितिं कृत्वा स्वनावतः । सूक्ष्मीकरोति वाचित्तयोगयुग्मं सबादरम् ॥ १०॥ त्यक्त्वा स्थूलं वपुर्योगं सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं काययोगं तु बादरम् ॥ ११॥ सुसूझकाययोगेऽथ स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः सूक्ष्मवाचित्तयोगयोः
Jain Educational
For Personal & Private Use Only
F
orary.org
Page #100
--------------------------------------------------------------------------
________________
॥१॥ ततः सूक्ष्मवपुर्योगे स्थितिं कृत्वा क्षणं हि सः। सूचनक्रियं निजात्मानं चिद्रूपं विंदति स्वयम् ॥ १३॥ समुचिन्ना क्रिया यत्र सूक्ष्मयोगामिकापि हि । समुचिन्नक्रियं प्रोक्तं तद्वारं मुक्तिवेश्मनः ॥ १४॥ इति गुणस्थानक्रमारोहे । तत्र च पूर्वपादध्ये ध्याते सति अग्रेतनपादषयमप्राप्तस्यैव केवलज्ञानमुपद्यते तृतीयपादध्यानं तु शैलेशीकरणारंज एव जवति नार्वाक् । न च कवलाहारमनन्युपगनिरपि तृतीयपादध्यानं तदानीं सुसाधं बादरकाययोगविरोधित्वात्तस्येति ध्यानविघ्न खक्षणकार्यविरोधनिराकरणम् । अथ शरीरवृधिलदणकार्यविरोधं निराकरोति-पुजलेति । तत्र शरीरवृद्धिः सावड्यन विरुध्यत इत्यत्र किं प्रमाणम् औदारिकशरीरमात्रनिष्ठत्वादित्यनुमानमिति चेत्तर्हि "मम माता च वन्ध्या चेति" न्यायः संपन्नः। यतः किं नामौदारिकशरीरमात्रनिष्ठत्वमौदारिकशरीरत्वावचिन्ननिष्ठत्वं तवृत्तिमत्त्वे सति तदितरावृत्तित्वं वा । नाद्यः पदः सुन्दरो यत एतेन सार्वझ्याविरुषत्वमेव साध्यते न तु तविपरीतत्वम् । यत्खट्वौदारिकशरीरत्वावविन्ननिष्ठं । तत्केवलिशरीरनिष्ठमपि कथं न नवतीति तोविरुष्यत्वात् । न द्वितीयस्तस्याप्येतदर्थपर्यवसायित्वात् । न हि गोवृत्तित्वे । सति गवितरावृत्ति गोत्वं गोत्वावचिन्ननिष्ठं न भवतीति वक्तुं पार्यते । अथ परमौदारिकनिन्नौदारिकशरीरमात्रनिष्ठत्वं | विवक्षितमिति चेन्न तत्रापि जिन्नत्वं यदि सामान्यतोऽन्योऽन्यानावप्रतियोगित्वं तर्हि स्वरूपासिद्धिः । अवस्थानंदप्रयोज्यनंदप्रतियोगित्वं चेत्तथापि गत्यादिनिर्दशननखादिनिश्च व्यभिचारः। अथौदारिकशरीरवृद्धिः सावड्यविरुधा आहारसंज्ञासमानाधिकरणत्वादिति चेदौदारिकशरीरेणेव व्यभिचारः। कवलाहारजन्यत्वादित्यपि न साधकम् एकन्ज्यिादिशरीराणां कववाहारजन्यवृद्ध्यदर्शनेन जागासिझे दृष्टान्तीकृतानां निषादीनां तान्यत्वासिझेविपरीतबाधकतकानावनाप्रयो
Jain Educa
For Personal & Private Use Only
waajanelibrary.org
Page #101
--------------------------------------------------------------------------
________________
अध्यात्मि.
1:22 11
Jain Educatio
जकत्वाच्च । विपर्यये त्विदं प्रमाणम् - श्रदारिकशरीरवृद्धिः सार्वश्यसमानाधिकरणा चौदा रिकशरीरविपाकिधर्मत्वात् । न च परमोदारिकत्वमुपाधिः सार्वश्यसमानाधिकरणे गतिस्थिति निषद्यादौ तदजावात् । सार्वइयं चात्र तथाविधसयोगिकेवलित्वात्र| चिन्नं विवक्षितमतो न कश्चिद्दोषः । किंच नववर्षादारभ्य पूर्वकोटिपर्यन्तं यदि केवलिनां शरीरं न वर्धेत तर्हि ते सर्वदा शैशवावस्था एव जवेयुरिति व्यवहारादपि किं न विनेति जवान् । ननु केयं रीतिर्यदलौकिक विचारे वृथैव लौकिकव्यव | हारबाधः करूप्यत इति चंडांतोऽसि "पुलैरेव पुजलोपचय" इति वचनात्तथाविधकवलाहारपुजतैरेव केवलिनां शरीरवृ| धिः संजयतीति सकल सैद्धान्तिकसंमतत्वादेत विचारस्य । यदप्यौदा रिकल कार्यविरोधः प्रोनावितस्तदप्यविचारितकूप| पतनकरूपं यतो यदि परमादारिकं वदप्यौदा रिकशरीरं सार्वइयेन विरोधमधिरोहेत्तर्हि बालकौमाराद्यवस्थाःस्थं तवापि शरीरं तावकज्ञानेन सार्धं विरुध्येतेत्यहोवैदग्ध्यविलसितमायुष्मतः । तस्मादौदा रिकशरीरं न सार्वयविरुद्धम् परमौ | दारिकानन्यत्वात्तथाविधौदा रिकनामकर्मजन्यत्वप्रतियोगिकान्योऽन्यानावानाधारत्वादित्यर्थः । न चैतदसिद्धम् अन्यथा काय सप्तकत्वापत्तिप्रमुखानेकदूषणप्रसंगादिति श्लोकघ्यार्थः ॥ ८-९ ॥ कवलाहाराजावसाधनतया कल्पितं तदभिमतं | परमादारिकत्वं निराकरोति
पर मौदा रिकांगानां सप्तधातुविवर्जितः । जुक्तिं नापेक्षते कायस्तदसंजवबाधितः ॥ १० ॥ टीका - परमौदा रिकशरीरवतां सयोगिकेवलिनां सप्तधातुरहितः कायो जुक्किं कवताहारं नापेक्षते । कवलाहारेण हि धातूपचयः कार्यः स तु केवलिशरीरस्य धातुरहितत्वादेवासिद्धः । ततश्च कथं तेषां कबलाहारान्युपगमः प्रामाणिकः ।
For Personal & Private Use Only
परीक्षा.
#3211
1 Inelibrary.org
Page #102
--------------------------------------------------------------------------
________________
न खलु गगनारविन्दस्य प्रसिधुमरीकातिशायि सौरन्यमनुमिमीति विचारचतुरा इति परेषामाशयस्तन्निरस्यति-तदिति। तत्पूर्वोक्तं पूर्वपदवचनं केवलिनां शरीरस्य सप्तधातुरहितत्वासिझरेवाप्रामाणिकमिति समासार्थः । व्यासार्थस्त्वयम्-औदारिकशरीरं ! औदारिकोपांगं २ अस्थिरनामा ३ शुननाम ४ शुनविहायोगत्य ५ शुनविहायोगती ६ प्रत्येक ७ स्थिर
शुलनामानि ए समचतुरस्रसंस्थानं १० न्यग्रोधसंस्थानं ११ सादिसंस्थानं १२ वामनसंस्थानं १३ कुजसंस्थानं १४ ९मसंस्थानं १५ अगुरुवघुनाम १६ उबासनाम १७ उपघातनाम १८ वर्ण १ए गंध २० रस २१ स्पर्श २२ नामानि ५३ निमा
नाम २४ तैजस २५ कामणे २६प्रथमसंहननं २७ दु:स्वरनाम २७ सुस्वरनाम शए सुजगनाम ३० यशोनाम३१ श्रादेयनाम ३५ त्रस ३३ बादर ३४ पर्याप्तनामानि ३५ पंचेन्धियजातिः३६ मनुजगतिः३७ जिननाम ३० सातावेदनीयं ३ए असातावेदनीयं ४० मनुजायुः ४१ उच्चैगोत्र ४५ मित्येता चित्वारिंशत्प्रकृतयः केवलिनामुदयमाश्रित्य प्राप्यन्ते । तत्र झपनप
कीलिकामकटबंधकृतोऽस्थ्नां दृढरचनाविशेषो वज्रपननाराचसंहननं तत्सनावे च केवलिनां शरीरं कथं धातुवर्जितमिति *वक्तुं पायते । अथ मतं तदलावऽपि केवदिनां तकनकप्रकृतरेवोदयः प्रतिपादित इति तदप्यज्ञानविलसितं तस्यास्तहिपाकवेद्यत्वात् । अन्यथादारिकशरीरमपि किं नापह्नोति नवान् तत्रापि पूर्वोक्तयुक्तेरवतारात् । किं च केपांचिन्मते सप्त धातवः अपरेषां च मते दश धातव इति । तथा चाहुः श्रीहेमसूरयः स्वोपइयोगशास्त्रे-रसासृङमांसमेदोऽस्थिमजाशुक्राणि धातवः । सप्तव दश चैकेषां रोमत्वक्स्नायुजिः सह ॥१॥इति । तत्र चान्यतरनिषेधे विनिगमकाजावाकुनयप्रामाण्यस्वीकारे त्वक्स्नायूनामप्यनाव श्रापद्यत इत्यौदारिकशरीरस्यापि दत्तो जसाञ्जलिः । किं च जगवतां रुधिरामिष
For Personal & Private Use Only
Jain Education Interational
Page #103
--------------------------------------------------------------------------
________________
परीक्षा.
॥३२॥
गोक्षीरधाराधवले इत्ययमतिशयः केवलज्ञानोत्पत्त्यनंतरं जवति न वा । श्राद्ये केवलिनां शरीरं निर्धातुकमिति पदः काकनाशं पलायित इत्यात्मीय एव बाणो जवन्तं प्रहरति । वितीये तु चतुस्त्रिंशदतिशयवत्त्वानुपपत्तिः। किं च यया रसीजूतमाहारं रसासृङ्मांसमेदोऽस्थिमजशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः सा तु तेषामपि विद्यत एवेति सिई तेषां शरीरस्य धातूपष्टब्धत्वम् । न च देवानामपि शरीरस्य तथात्वापत्तिः, शरीरपर्याप्तिवैचित्र्यात् । किं च गझस्थ्येऽपि तेषां शरीरं निर्धातुकं धातूपष्टब्धं वा । श्राद्योऽनन्युपगमःस्थः । द्वितीयेऽपि किं घातिकमणामपगमात्तपामपगमः कारणान्तराधा । नाद्य उछासगत्यादीनामप्युब्वेदापत्तेः । न च गत्युच्छेदोऽस्माकं मत एवेति वाच्यम् । शुजविहायोगत्यशुनविहायोगत्योरुदयसमर्थने वैयव्यापातात्, उर्गतिकूपपातात्तु तवैव शुजगत्युच्छेदः। न द्वितीयस्तदनिवचनात् । कश्चित्तु-"समत्तंतिमसंघयण तिअगले बिसत्तरि अपुबे" इति वचनादन्तिमसंहननत्रिकप्रायोग्यानामस्थ्यादीनामष्टमगुणस्थानेऽपगमः । तथा-"रिसहनाराय ग अंतो" इति वचनावादशमगुणस्थाने वज्रर्षजनाराचवर्जशपसंहननघयप्रायोग्यानामस्थ्यादीनामपगम इति पंचसंहननप्रायोग्यानामस्थ्यादीनामपगमात् केवलिशरीरस्य परमौदारिकत्वं मन्यते, स तावन्मूर्खचक्रचक्रवर्ती, यतो यद्येकस्यैव शरीरे षट् संहननानि नवेयुस्तर्हि तस्य वाचाटस्य वचनमवकाशं खन्नत । यत्तु अष्टमगुणस्थाने त्रयाणां संहननानामनुदय उक्तः, घादशे च गुणस्थाने संहननघयस्य । तेन तु प्रथमसंहननत्रयणैवोपशमणिरारुह्यते । पकश्रेणिस्तु प्रथमसंहननेनैवेति सूचयाञ्चक्रुराचार्याः । तथा चोक्तम्-“पूर्वज्ञः शुधिमान् युक्तो ह्याद्यैः संहननैस्त्रिनिः। संध्यायन्नाद्यशुक्लांशं स्वां श्रेणी शमकः श्रयेत् ॥१॥" तश्रा-"तत्राष्टमे गुणस्थाने शुक्सम्यानमादि
12.
Jain Educat
i
on
For Personal & Private Use Only
h
ainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
मम् । ध्यातुं प्रक्रमते साधुराद्यसंहननान्वितः॥१॥" आपकसाधुस्तत्राष्टमे गुणस्थाने शुक्लनामकं प्रधानध्यानमादिमं प्रथम, पृथक्त्ववितर्कसप्रवीचारलक्षणं वक्ष्यमाणं ध्यातुं प्रक्रमते कथंजूतः साधुराद्यसंहननान्वितो वज्रपंजनाराचनामकप्रथमसंहननयुक्त इति गुणस्थानक्रमारोहे । तस्मादाध्यात्मिकानिमते परमौदारिकत्वे निरस्ते केवलिनां शरीरं कवलाहारमपक्ष्यैव स्थातुं शक्नोति नान्यथा, प्रमाणं चात्र लगवद्देहस्थितिः कवलाहारपूर्विका, जगवद्देहस्थितित्वात् , बद्मस्थावचिन्नजगवद्दहस्थितिवदिति न च उद्मस्थावस्थाकृतकवखाहारेण सिझसाधनं उद्मस्थसंयतत्वावछिन्नदेहस्थितेरपि गृहस्थावस्थाकृतकवलाहारेणैव कवलाहारपूर्वकत्वप्रसंगात् । न च घातिकर्मसहकृतत्वमुपाधिः, देवानां देहस्थितेर्घातिकमसहकृतत्वेऽपि कवलाहारकत्वाजावेन साध्यसमव्याप्तत्वाजावात् । एतेन जगवतो देह स्थितिराहारपूर्विका देहस्थितित्वात् अस्मदादिदेह स्थितिवअदित्यनेनाहारमात्रपूर्वकत्वसाधने कर्मनोकर्माहारान्युपगमात् सिसाधनं कवलाहारपूर्वकत्वसाधने च देवदहस्थित्यादिना|
व्यनिचारः। अथ मनुष्यदेहस्थितित्वादस्मदादिवत् सा तत्पूर्विकेष्यते तर्हि तघदेव सर्वदा निःस्वेदत्वाद्यन्नावः म्यात् । अस्मदादावनुपलब्धस्यापि तदतिशयस्य तत्र संजवे नुक्त्यनावलक्षणोऽप्यतिशयः किं न स्यादित्यादिग्रंथमनिलपन्नुपासकाध्ययनटीकाकृद्दिगंबरमिनः पराकृतः विपरीतबाधकतर्कसहकृतेन प्रकृतानुमानेनैव साध्यसिधौ प्रतिबंदीग्रहणस्याकिंचित्करत्वा-31 तातथा यथा तीर्थकृतां निःस्वेदत्वातिशयःसार्वदिक एवं नुक्त्यजावातिशयस्यापि सार्वदिकत्वापत्तेयूकापरिजवजयात् परिधानं मुञ्चत इव नग्नाटस्य त्रपापि किं न बाधत इति निर्दूषणानुमानसिद्धिः केवलिनां कवलाहारः प्रामाणिक एवेति ॥१०॥ श्रथ कववाहारप्रतिबंधकपतिबंदी निरस्यति
Jain Educatidindeanas
For Personal & Private Use Only
ww.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
अध्यात्मि
1123M
Jain Educati
अप्रमत्तगुणस्थानां न जुक्तिश्चेत् कुतः परः । बंदीव प्रतिबंदीयं सिद्धान्तवचनस्य न ॥ ११ ॥ . टीका - आध्यात्मिकाः किलेत्थमालपंति यत्सप्तमगुणस्थानवर्तिभिः कवलाहारो न क्रियत इति तावत् सकल श्वेतांवरप्रवादः तदिदमस्माकमपि चेतस्सु न्याय्यमिति जाति । यतो निरालंबन ध्यानध्यातुर्यद्यस्य व्यवहाररूपपमावश्यकादिक्रियापि नोपयुक्ता । तथा च गुणस्थानकमारोहे श्री रत्नशेखरसूरयः - " इत्येतस्मिन् गुणस्थाने नो संत्यावश्यकानि षट् । सततध्यानसंद्यो गाद्वृद्धिः स्वाजाविकी यतः ॥ १ ॥” इति । ततश्च धर्मध्यानापायजूते प्रमादहेतुनि कवलाहारादावपि प्रवृत्तिर्न युक्तैवेति उत्तरगुणस्थानेष्वपि सा कथंकार संगत इति पूर्वार्धेन प्रतिपादयति श्रप्रेति । श्रप्रमत्तगुणस्थानां “पदैकदेशे पदसमुदायोपचारा" मुऐति पदं गुणस्थानपरं सप्तमगुणस्थानवर्तिनीत्यर्थः । चेद्यदि मुक्तिः कवलाहारो "नोक्त" इति शेषस्तर्हि पुरोऽग्रिमगुणस्थानेषु कुतो न कथमपि विशेषकारणा निर्वचनादित्यर्थः । अथैतस्य विचारक्षमतां निराकुर्वन्नाह - बंदीति । इयं तव प्रतिबंदी नोऽस्माकं | सिद्धान्तवचनस्य बंदीव दृश्यते । अस्मत्सिद्धांतस्याग्रेऽकिंचित्करमेतदिति समासार्थः । व्यासार्थस्त्वयम् - केवलिनो मुक्तिः समग्रसामग्रीत्वात् पूर्वजुक्तिवदिदमनुमानं सप्तमगुणस्थानवर्तिनानेकांतिकं नवति हि तत्रापि पर्याप्तत्वं वेदनीयोदय - | हारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति श्वेतांबरपरिकल्पिता समग्रसामग्री मुक्तिश्च न जवतीति तैरपि प्रतिपन्नम्। एवं च तुल्येऽपि सामग्री सनावे सप्तमगुणस्थाने कवलाहारो नान्युपगम्यते त्रयोदशगुणस्थाने चाच्युपगम्यत इति तत्र | कया प्रकृत्या पुनरावृत्तम् । अथ यदि स्तोककालत्वात्तत्र कवलाहाराजावेऽपि न काचिदनुपपत्तिः त्रयोदशगुणस्थाने तु
For Personal & Private Use Only
परीक्षा.
11331
ahelibrary.org
Page #106
--------------------------------------------------------------------------
________________
किंचिदूनपूर्वकोटिपर्यंतं कथं तदनावे स्थातुं शक्यत इति विवदंति विवक्षाविचक्षणाः तदपि न नश्चेतसि समायाति । यतो यदि समग्रसामग्रीसनावेऽपि सप्तमगुणस्थाने स्तोककालत्वविवक्ष्या कवलाहारालावः कहप्यते तर्हि समानकदत्वात् पष्ठेऽपि गुणस्थाने तदलाव आपतितः। न च तत्र प्रमत्तत्वादाहारः सुसाधः घटकुटीन्यायेनास्मत्सिझान्तस्यैव श्रयणीयत्वापत्तेरिति पूर्वपदः । एवं प्राप्तेऽनिधीयते । यत्तावत्केवलिनां कवलाहारसाधकस्यानुमानस्यानकातिकत्वमुन्नावितं तन्मन्दं प्रधानध्यानविरहसहकृतत्वस्य हेतोर्विशेषणात् । न चाहारसंज्ञारूपकारणानावादेव सप्तमगुणस्थाने कवलाहाराजाव इति सयोगिकेवखिगुणस्थानेऽपि तदनावोऽन्युपगम्यतामन्यथाहारसंज्ञापि प्रतिपद्यतामिति वाच्यम् । एतस्य मनोरथमात्रत्वात् तथाहि-श्राहारसंशा किमाहारमात्रं प्रति कारणं कवलाहारमात्रं प्रति वा । नाद्यः केवलिनां लोमाहारस्याप्यनावापत्तः । द्वितीयेऽपि कवलाहारमानं प्रति आहारसंज्ञायाः कारणता किमन्वयव्यतिरेकगम्या विधिगम्या वा । नाद्यः यत्राहारसंझा तत्र कवलाहार इत्यन्वयव्याप्त्यसिद्धेः । “दस सन्ना सबजीवाणं" तिवचनादेकेन्धियादिष्वाहारसंज्ञायाः सत्वेऽपि कवताहाराजावात् । नापि द्वितीयः तथाविधविधेरजावात् तस्मादाहारसंझाया आहारानिलापमानं प्रत्येव कारणत्वम् । न चाभिलाषः खलु प्रार्थना सा च यदीदमहं प्रामोमि तदा जव्यमित्याद्यदरानुविधा । तथा चैकेन्झ्यिादिषु अक्षरज्ञानाजावन व्याप्त्यसिद्धिः । तेषामप्यव्यक्तादरवाजस्यानुशातत्वात् । तथा चागमः-“सबजीवाणंपियणं अरकरस्स अणंतमो जागो निच्चुग्यामि चिसो विश्र जश् श्रावरेजा तेणं जीवो अजीवत्तणं पावेजा" इति नंदीसूत्र ।
१ संज्ञायतेऽभिलष्यत आहारादिकमनया सा संशा.
For Personal & Private Use Only
Jnww.jairiibrary.org
Page #107
--------------------------------------------------------------------------
________________
अध्यात्मि.
परीक्षा.
॥३३॥
कानामत्यस्फुटमित्यादि कपलना मैथुन
तथा "श्रबत्तमस्करं पुण पंचएहवि थीणगिनिसहिएण । नाणावरणुदएणं बंदियमाई कमविसोही ॥१॥ व्याख्या-पंचा- नामपि पृथ्व्यादीनां स्त्यानसहितेन ज्ञानावरणोदयेनाव्यक्तं सुप्तमत्तमूर्बितादेरिवास्फुटं ज्ञानं वर्तते न सर्वथावृतम् ।। तत्रापि पृथ्वीकायिकानामत्यस्फुटं ततोऽप्यप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां यथोत्तरं क्रमेण विशुधतरम् इदं चूर्णिकारवचनालिखितमित्यादि कट्पवृत्तौ पीछिकायाम् । तस्मादाहारसंज्ञायाः कवलाहारं प्रति न कारणत्वमिति । नन्वाहारसंज्ञाया अजावे कवलाहारवत् केवलिनां मैथुनसंज्ञानावेऽपि कमनीयकामिनीसेवादिकमपि प्रसज्यतति चेन्न, तत्कारणस्य मोहनीयकर्मणो निर्मूलकाषंकषणात्, आहारकारणस्य तु वेदनीयोदयस्य प्रतिषेधुमशक्यत्वात् । न चाप्रमत्तस्य जगवतः कवलाहारः प्रमादहेतुत्वादेव न कर्तुमुचितः शरीरसजावेऽपि प्रमादप्रसंगात् यत्पालनार्थ खलु प्रमादहेतुः कवलाहारो ग्राह्यस्तत्तु सुतरां प्रमादकारणमित्यायेमितमेतत् । तस्मादियमाध्यात्मिकपरिकटिपता प्रतिबंदी अकिंचित्करैवेति ॥ ११॥ अथ कवलाहाराजावसाधकमनुमानमुपन्यस्य दूषयति___ व्यभिचाराकुलं शुक्ललेश्यावत्त्वं प्रमत्तकैः । तहिशिष्टमवेश्यत्वमसिहं चाप्रयोजकम् ॥ १५ ॥ | टीका-केवलिनो न कवलाहारिणः शुक्ललेश्यावत्त्वादिदमाध्यात्मिकपरिकल्पितमनुमानं प्रमत्तैः प्रमत्तकैः प्रमत्तगुणस्थानवर्तितिः "स्वार्थे कप्रत्ययः' व्यभिचाराकुखमनैकांतिकं यतस्तेषामपि “पन्नरस पमत्तंमी” तिवचनान्मिथ्यात्वाझानासंयमदेवनारकतिर्यग्गतिरूपषड्जावापगमे खेश्याषट्कवेदत्रिककषायचतुष्कासिछत्वमनुजगतिलक्षणानां पंचदशोदयिक
Jan Education
For Personal & Private Use Only
Page #108
--------------------------------------------------------------------------
________________
नावानां सन्नावे च शुक्लखेश्यावत्त्वं संप्रतिपन्नं कवखाहारित्वं चापीति । तदेतदेवानुमानं विशिष्टं खेश्यांतरासहचरितत्वेनेति शेषः असिद्धमित्यर्थः । यतो येषां मते योगपरिणामो खेश्या तन्मते विधिकोटिः येषां च मते कषायनिष्पंदो खेश्या तन्मत। निषेधकोटिरिति । अलेश्यत्वं च केवलिनो न कवताहारिणः अलेश्यत्वादित्यनुमानं त्वप्रयोजकं लोमाहाराजावस्यापि साधकत्वादिति । संदिग्धासिञ्चत्वं च दूषणं पदषयेऽप्यवतरतीति बोध्यमित्यवयवार्थः । व्यासार्थस्त्वयम्-औदयिकलावस्य तावदेकविंशतिर्नेदाः "श्रन्नाणमसिद्धत्ता संजम खेसा कसाय गइ वेया । मिचं तुरिएत्ति” वचनात्तत्र त्रयोदशगुणस्थान है। मनुजगतिशुकलेश्या सिम्घत्वरूपास्त्रयो नावाः प्राप्यते । तथा च देवेन्सूरयः-"चनगयाई गवीस मिति साणे य इंति वीसं. च । मित्रेण विणा मीसे गुणिसमन्नाणविरहेण ॥१॥ एसेव अविरयंमि, सुरनारगग विउंग देसे । सत्तरस दुति ते चिय तिरिगए संजमानावा ॥२॥ पन्नरस पमत्तंमि अपमत्ते आश्वेसतिगविरहे । ते चित्र बारससुक्केगलेसन दस अपुवंमि ॥३॥ एवं अनियट्टिमि वि सुहुमे संजलण लोजमणू अंति अंतिमलेसअसिझत्तनाव जाण चल जावा ॥४॥ संजर एखोजविरहा नवसंतरकीएकेवलीण तिगं । खेसालावा जाणसु अजोगिणो जावयुगमेवेति" ॥ ५॥ पम-11 शीतिके । तथा शुजलेश्यासनावेऽपि कवलाहारः कथं संगचते । यतो निरालंबनधर्मध्यानसनावऽपि नायमिष्यत इति । अत्र सिधान्तयामः-ध्यानं तावत् परमैकाग्रतारूपं विरुध्यतां नाम कवलाहारेण । खेश्या तु योगपरिणतिरूपा कवलाहारेण कथं विरुध्यते प्रत्युताविरुदैव । अन्यथा प्रमत्तगुणस्थानवर्तिनोऽप्याहारो न स्यात् खेश्यान्तरासहचरितायास्तस्यास्तपिरोधित्वे सप्तमगुणस्थानेऽप्याहारः स्यात् । कथं पुनर्योगपरिणामो लेश्या यस्मात्सयोगिकंवलिशुक्लेश्यापरिणामेन
१ एतेन साध्यासत्त्वं दर्शितम् ।
For Personal & Private Use Only
Inelbrary.org
Page #109
--------------------------------------------------------------------------
________________
प्रध्यात्मि.
॥ ३५ ॥
Jain Educati
यः
विहृत्यान्तर्मुहूर्तशेषे योग निरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति श्रतोऽवगम्यते योगपरिणामो खेश्येति । स पुनयोगः शरीरनामकर्मपरिणतिविशेषः । यस्मात्तम् - "कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणां कारणमिति” । तस्माददारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः तथैौदारिकवै क्रियाहारकशरीरव्यापाराहृतवाद्रव्य| समूह साचिव्याजी व व्यापारो यः स वाग्योगः तथैवौदारिकादिशरीरव्यापाराहृतमनोऽव्यसमूहसाचिव्याजीवव्यापारो स मनोयोग इति । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति प्रज्ञापनावृत्तिकृतः । | एतन्मतमाश्रित्यैव च देवेन्द्रसूरि निरौदयिकजावत्रयं त्रयोदशगुणस्थान उपन्यस्तम् । अन्ये तु कर्मनिष्पंदो लेश्याः कर्म| स्थितिहेतुत्वात् । यथोक्तम् - "ताः कृष्णनीलकापोततैजसी पद्मशुक्लनामानः श्लेष इव वर्णबंधस्य कर्मबंधस्थितिविधात्र्य इति" । योगपरिणामत्वे तु लेश्यानां “जोगा पयम्पिएसं विति श्रणुभागं कसायतो कुणतित्ति” वचनात् प्रकृतिप्रदेशबंधहे| तुत्वमेव स्यात् न तु कर्मस्थितिबंधहेतुत्वम् कर्मनिष्पंदरूपत्वे तु यावत्कपायोदयस्तावन्निष्पदस्यापि सनावात् कर्म स्थितिहेतुत्वम पि युज्यत एव। अत एवोपशांतही एमोहयोः कर्मबंधसङ्गावेऽपि न स्थितिसंजवः। यदुक्तम्- "तं पढमसमए व बीयसमये वैश्यं तममए निक्रिांति" आह यदि कर्म निष्पंदो लेश्यास्तदा समुचिन्न क्रियशुक्लध्यानं ध्यायतः कर्मचतुष्टयसनावेन निष्पंद संजवेन | कथं न लेश्यासनावः । उच्यते- नायं नियमो यत निप्पंदवतो निष्पदेन सदा जाव्यम्। कदाचिन्निष्पंदवत्स्वपि वस्तुषु तथाविधाविस्थायां तदजावदर्शनात्तन्मते च केवलिनां प्रव्यलेश्या चिंतैव । अपरे त्वादुः - कार्मणशरीरवत्पृथगेव कर्माष्टकात् कर्मवर्गणानि ! ष्यन्नानि कर्मखेश्याव्याशी त्याध्यात्मिकैः कवखाहाराजावसाधनार्थमुपन्यस्तान्यनुमानानि संदिग्धासिद्धानि विपरीतबाध
tional
For Personal & Private Use Only
परीक्षा.
॥३५॥
helibrary.org
Page #110
--------------------------------------------------------------------------
________________
कतकाजावाच्चाप्रयोजकानि । यदि च प्रतिबंधकानावसहकृतसकलकारणसमवधानेऽपि नावरूपशुक्लखेश्यावत्त्वेन कवताहाराजावः साध्यः तर्हि संयतत्वेन हेतुना प्रमत्तगुणस्थानवर्तिनामपि तदलावः साध्यतां सलोमा मंडूकश्चतुष्पात्त्वे सत्युप्लुत्य गमनात् मृगवत् । अलोमा वा हरिणः चतुष्पात्त्वे सत्युत्प्लुत्य गमनात् मंडूकवदित्यादिहेतूनां च प्रामाण्यमन्युपगम्यतामिति बलवामाएपरिच्चिन्नः केवलिनां कवलाहारः सुव्यवस्थित इति ॥१३॥ अथ कवखाहारसाधकप्रमाणं प्रमाणांतरेण संवादयति| कुदादयः केवखिनामेकादश परीषहाः । वेदनीयोदयोद्भूताः कवलाहारसाक्षिणः ॥ १३॥
टीका-अक्षरार्थः स्पष्ट एव । जावार्थस्त्वयम्-सयोगिकेवलिगुणस्थानवर्तिनां कुत्पिपासाशीतोष्णदंशचर्यावधमलशय्यारोगतृणस्पर्शलदाणा एकादश परीषहा जवंति । यदागमः-“एगविहबंधगस्स णं ते सजोगिनवत्यकेवखिस्स का परीसहा पणत्ता । गोयमा एक्कारस परीसहा पणत्ता नव पुण वेदंतित्ति । तथा "वेयणिकोणं जंते कम्मे का परीसहा समोअरंति । गोयमा एक्कारस परीसहा समोअरंति पंचेव आणुपुबी चरिया सिङ्गा तहे व रोगे य । तणफास जसमेव य एक्कारसवयणिजमिति" जगवत्याम् । तथा-"बावीसं बादरसंपराय चलदसय सुहुमरायमि । उनमत्यवीयरागे चउदस एकारस जिमि ॥ १॥ “अस्या अर्थः धाविंशतिरपिशब्दस्य खुप्तनिर्दिष्टत्वात् घाविंशतिरपि परीषहा बादरसंपरायनाम्नि गुणस्थानके । कोऽर्थः निवृत्तिबादरसंपरायं नवमगुणस्थानं यावत्सर्वेऽपि परीषदाः संजवतीति । तथा चतुर्दश च शब्दस्यैव
For Personal & Private Use Only
Page #111
--------------------------------------------------------------------------
________________
अध्यात्मि.
॥३६॥
कारावाच्चतुर्दशसंख्या एव च कुत् १ पिपासा २ शीत ३ उष्ण ४ दंशमशक ५ चर्या ६ शय्या ७ वध ० असाल
परीक्षा. ए रोग १० तृणस्पर्श ११ मख १२ प्रज्ञा १३ अज्ञान १४ रूपाः परीषहाः सूक्ष्मरागे सूक्ष्मसंपरायनाम्नि दशमगुणस्थानक उदयमासादयन्ति मोहनीयस्य क्षपितत्वेनोपशमितत्वेन वा सप्तानां चारित्रमोहनीयप्रकृतिप्रतिबझानां दर्शनमोहनीयप्रकृतिप्रतिवचस्य चैकस्यासंजवादिति नावः। तथा उद्म आवरणं तत्र स्थितः बद्मस्थो वीतोऽपगतो रागो यस्य समस्तमोहोपशमात्सकलमोहदयाच्च स तथा ततः कर्मधारये उद्मस्थवीतरागशब्दनोपशांतमोहदीपमोहलक्षणं गुणस्थानकघ्यं परिगृह्यते । तत्राप्युक्तरूपा एव चतुर्दश परीषहाः संजवंति । तथा जिने सयोगिकेवड्ययोगिकेवखिखणे त्रयोदशचतुदशगुणस्थानकषये परीषदकारणनूतस्य वेदनीयस्यैव सनावात्तत्प्रतिबझा एवैकादश परीषहाः संजवंति । उक्तं च-"कुत् पिपासा च शीतोष्णे दंशाश्चर्या वधो मलाः । शय्यारोगतृणस्पर्शा जिने वेद्यस्य संजवात् ॥१॥” इति प्रवचनसारोझारसूत्रवृत्तौ ११ए पत्रे । तत्र कुत्परीषहविजयः किं दुघेदनामुदितामागमविहितेन जक्तेन समयतोऽनेषणीयं परिहरतश्च नवति उत सर्वथाहारपरिहारेणैव जवति । श्राद्ये केवलिनां कवलाहारसिद्धिः। दितीये तु षष्ठगुणस्थानवर्तिनामप्याहाराजाव श्रापद्यते । ननु जवन्त एव जणंतु प्रथमपदांगीकारे किं चतुर्दशेऽपि गुणस्थाने कववाहारो नापद्यत इति | चेन्न खाघवेन ध्यानविरहसहकृत एव गुणस्थाने एतन्नियमस्य बोध्यत्वात् । अन्यथा किंचिदूनपूर्वकोटिपर्यंतं केवलिना शरीरं कथमवतिष्ठते ? न च परमौदारिकशरीरान्युपगमे नायं दोष इति वाच्यम् तत्राप्यौदारिकत्वानपगमानवदनिमतस्य ।।
॥३५॥ |निरस्तत्वाच्च । न च जगवतः कुदनीयोदयो मन्दतम एवति ने कवखाहारचिकित्सामपेक्षते तादृशस्य तस्य परीषहशब्द
Jain Educat
i
onal
For Personal & Private Use Only
Adelibrary.org
Page #112
--------------------------------------------------------------------------
________________
| व्यपदेश्य तानईत्वात् परीषहशब्दव्यपदेशस्य तु तस्य कवसाहारचिकित्सामंतरेण शरीरबलापचायकत्वस्व सुप्रसिद्धत्वात् । न च जगवतामनन्तवीर्यत्वेनेदं दूषणमसंभवीति वाच्यम् बलं शारीरं स्थाम वीर्ये चान्तरः शक्तिविशेष इति तयोर्जिन - त्वात् । तस्माकिनानां कुत्परीषद विजयोऽपि कवलाहारं सिद्धांतयत्येवेति ॥ १३ ॥ श्रचैतस्यार्याघयेन दिगंबर कडिपतवि| कल्पयनिराकरणेनाप्रयोजकत्वशंकां निरस्यति
किं रागद्दान्य तिशयो यथा तथा नैषु मुक्त्यजावस्य । आहारकथामात्रात् कथं च साधोः प्रमत्तत्वम् ॥ १४ ॥ वेद्योदयेऽपि तौल्यास चिकथायाश्च मोहजनकत्वात्। प्रतिषेद्धव्य इति लपन्नुपासकाध्ययनटी काकृत् ॥ १५
॥ युग्मम् ॥
टीका- एषु केवलिषु यथा रागहान्यतिशयो रागाजावस्य परमप्रकर्ष आख्यायते तथा नुक्त्यजावस्य कवसाहाराजावस्यातिशय इति शेषः किं नाख्यायते । यदि केवलिनि रागाजावातिशयोऽन्युपगम्यते तर्हि नुक्त्यजावातिशयोऽप्यन्युपगम्यतां समानकक्षत्वादित्यर्थः । चः पुनरर्थे । साधोरप्रमत्तस्येति समभिव्याहारगम्यम् । श्राहारकथामात्रात् प्रमत्तत्वं कथं भवतीत्यवयवार्थः । जावार्थस्त्वयम् यथा कश्चित् पुरुषस्तीव्ररागस्तदपेक्षया कश्चिन्मन्दरागः कश्चित्पुनर्मन्दतमराग | इति विपक्षभावनावश प्रागादीनां हान्यतिशयदर्शनात् परमप्रकर्षः केवलिनि प्रसिद्धस्तथा जोजनाभावपरमप्रकर्षोऽपि तत्र किं न स्यात् तनावनातो जोजनादावपि हान्यतिशयदर्शनाविशेषात् । तथा हि-एकस्मिन् दिने योऽनेकवारं भुंक्ते विपक्ष
Jain Educatinational
For Personal & Private Use Only
nelibrary.org
Page #113
--------------------------------------------------------------------------
________________
परीक्षा.
अध्यात्मि. नावनावशात् स एव पुनरेकवारं सुंक्त कश्चित्पुनरेकदिनाघन्तरितजोजनः श्रन्यः पुनः पक्षमाससंवत्सराचंतरितजोजन ।
इति । तथा अप्रमत्तो हि साधुराहारकथामात्रेणापि प्रमत्तो जवति, तुंजाना श्रपि केवलिनो न तथेति महच्चित्रम्, यत्कश्रामात्रमंव प्रत्यवायकारणं तपनोगे पुनः किं निगाद्यमिति ॥१४॥ अथेतन्निरस्यति-वेद्येति । इति जहपन पूर्वोक्तविकटपध्यमविचारपूर्वकमुपन्यस्यन् समंतजजोपास्योपासकाध्ययनस्य टीकाकारः प्रजाचं संज्ञको दिगंबरः प्रतिषेधव्यस्तिरस्करणीयः तत्परिकट्रिपतस्य विकहपयस्याकिंचित्करत्वादित्यर्थः। तत्र हेतुघयमाह-वेद्येति । श्राद्यविकटपस्य केवलिनि तुक्त्यनावपरमप्रकान्युपगमे वेदनीयोदयानावपरमप्रकर्षस्यापि प्रसंगात् । श्राहारकथायाश्च मोहजनकत्वादेव प्रमादहतुत्वान्युपगमादित्यवयवार्थः । लावार्थस्त्वयम्-यत्तावयुक्तं रागहानिपरमप्रकर्षदर्शनानुत्यनावपरमप्रकर्षोऽपि
कंवलिनां सिध्यतीति तदस्मत्प्रतिबंदीपचंममुजरप्रहारजर्जरितं स्पंदितुमपि न शक्नोति । यत एकस्य वेदनीयोदयस्तीव्रत• रस्तदपेक्ष्या कस्यचिन्मन्दोऽपरस्य पुनर्मन्दतम इति विपक्षनावनावशाघेदनीयोदयाजावातिशयदर्शनात् केवलिनि तदनाव
परमप्रकष सिजेरप्यापत्तेः । न च वाच्यं वेदनीयोदयस्याष्टादशदोषानन्तर्जावात्तदनावपरमप्रकर्षसाधनमयौक्तिकम् । कुत्पिपासयोश्चाष्टादशदोषान्तनूतत्वात् रागहानिवत्तदनावपरमप्रकर्ष सिधौ नुक्त्यजावस्तु संजवत्येव । तथा चानुपदमेव व्याख्यातम् । "कुत्पिपासाजरातंकजन्मान्तकलयस्मयाः। न रागषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥१॥ अस्यार्थः-कुच्च बुनुक्षा, पिपासा च तृष्णा, जरा च वृक्षत्वं, आतंकश्च व्याधिः, जन्म च कर्मवशाच्चतुर्गतिषूपत्तिः, अन्तकश्च मृत्युः, जयंचेहपरलोकादात्रगुप्तिमरणवेदनाकस्मिकलक्षणं, स्मयश्च जातिकुलादिदर्पः, रागषमोहाः प्रसिझाः। चशब्दाच्चिन्तारतिनि
Jain Educat
i onal
For Personal & Private Use Only
S
helibrary.org
Page #114
--------------------------------------------------------------------------
________________
Vाविस्मयविषादखेदस्वेदा गृह्यन्ते । एतेऽष्टादशदोषा यस्य न सन्ति स श्राप्तः प्रकीर्त्यते प्रतिपाद्यत इति । जगवतां - सिपासयोरपहातुमशक्यत्वान्मोहनीयापगमेन तदलावे कल्पनीये औदारिकशरीरादिकमपि किं नापह्रोतुमीहसे । वस्तुतस्तु अष्टादश दोषा अज्ञानादिकाः। तथा चोक्तम्-“अन्नाणकोहमयमाण, माया खोज रईअ अरई शनिद्दासोगविश्रवयण. चोरियामचरनया य ॥१॥ पाणवहपेमकीलापसंगहासाइ जस्स इय दोसा । श्रधारस्स वि पाणठा, नमामि देवादिदेवं |तं ॥२॥" इति तत्र कुत्सिपासयोरनन्तावन केवखिनां तदलावसाधनप्रयासो हरिदंबराणां व्यर्थ एवेति।यच्चोक्तम्-"थाहारकथामात्रेणापि अप्रमत्तो यतिः पतति केवली तं नुंजानोऽपि न तथेति कथं संगछते" तत्रेदमुत्तरम्-श्राहारकथा तावदाहारविषयप्रीतितक्षाममोहजनिति तस्याः प्रमादहेतुत्वं न चनमाहारस्यापि शरीरादेरिव मोहसहकृतस्यैव तस्य तथात्वान्युपगमात् । न च बुजुहालक्षणमोहमन्तरा कवताहारो न लवत्येवेति वाच्यम् एतस्य निरस्ततरत्वात् कुद् बुजुः| तादात्म्यप्रतीतिस्तु शाखाग्रचंजमा इतिवउपचारमात्रनिबन्धनेति । तस्माषचनरचनाचातुरीतरंगिणीप्ताव्यमानो मुर्गतिनता उपासकाध्ययनटीकाकर्ता न्यायकुमुदचंऽवचनशीणकुशानवखंबमानः न कथमपि स्वात्मानं रंक्षितुं प्रनुरित्यार्या-
II ध्यार्थः ॥ १५॥ अथतस्य युक्तिजालस्य फलं प्रकटयतिही परंपरापराघातसंजातमतिविप्लवाः । तदेवं प्रतिषेशव्या युक्तिनिईरिदंबराः ॥ १६ ॥
टीका-हरिदेवांबरं येषां ते हरिदंबरा नन्नाटाः । अथ च "कचिवन्दसामान्य विशेषतात्पर्यसहानां विशेषवाचकत्वमिति" न्यायाचरिदिव सूर्योदयावछिन्ना प्राचीवांबराणि येषां ते हरिदंबरा रक्तपटा इत्यर्थः । एतेन परेन्योऽचेखं चारि
For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________
अध्यात्मि. 13
धर्म प्ररूपयन्तः स्वयं च विडिकाकर्मम्वादीन्यन्यतीथिकचिहानि दधाना रकानि च वासांसि वसाना वृयव महानपरीश. तिबिरुदं विबयंतो मातुः पितुः प्रसवमिवैवंविधादपि स्वधर्मात् सजतिफलमजितपंतस्ते जगचनखंपटाः कदाग्रहग्रहिला एवेत्युक्तं जवति । तत्तस्मात् कारणात् केवखिनां कववाहारं प्रति विप्रतिपद्यमाना इति शेषः । एवं पूर्वोक्तानियुक्तितिः प्रतिषेधब्यास्तिरस्करणीयाः तदर्थमेतत्स्थलमस्मानिः कृतमिति भावः । कथंजूतास्ते परंपरापराघातसंजातमतिविप्लवाः परंपरायाः पराघात चन्दस्तेन संजातो मतेर्बुधेर्विप्लवो नमो येषां ते तथोक्ताः । श्रयं जावः येषां मते सिद्धान्तः प्रमाणं तः परिपाटीप्रामाण्यं प्रथमत एवान्युपगन्तव्यं सिद्धान्तप्रामाण्यस्यापि तत्रामाण्याधीनत्वात् अन्यथात्मागमानन्तरागमयोर्गणधरतहिष्यांतत्वेन मौनशरण एव नग्नाटः स्यात् । तत्र च श्रीसुधर्मस्वामिनः प्रारज्य श्रीविजयदेवसूरिश्रीविजयसिंहसूरिनिः सांप्रतमखंकृतैवेयमचिन्नेत्यंगीकर्तव्यम् । अन्येषां तु शिवजूत्यादेः संमूर्वितत्वेन तत्परिपाट्याचिन्नत्वानावात् । तथा हि-इहैव जरतक्षेत्रे रथवीरपुरं नाम नगरम् । तद्वहिश्च दीपसाराजिधानमुद्यानं तत्रार्यकृष्णनामानः सूरयः समागताः । तस्मिंश्च नगरे सहस्रमझो राजसेवकः । स च राजप्रसादादिलासान् कुर्वन्नगरमध्ये पर्यटति रात्रेश्च प्रहरषयेऽतिक्रांते गृहमागवति । तदेतदीया नार्या तन्मातरं प्रति जणति स्म । “निर्वेदिताहं त्वत्पुत्रेण । न खड्वेष रात्रौ वेवायां कदाचिदप्यागछति तत उजागरकेण बुजुक्ष्या च बाध्यमाना प्रतिदिनं तिष्ठामि ।" ततस्तया प्रोक्तं "वत्स यद्येवं । तर्हि त्वमद्य स्वपिहि । स्वयमेवाहं जागरिष्यामि । ततो वध्वा तथैव कृतम् । तस्यास्तु जाग्रत्वा रात्रिप्रहरपयेऽतिक्रांती
॥३८॥ शिवजूतिना समागत्योक्तं "घारमुद्घाटयेति" ततश्च कोपाकुखया तया चणितं “रे पुशील!श्रस्यां वेलायां यत्र धार
१बन्यथासंगमेतिप्रती।
Jain Educati
o
nal
For Personal & Private Use Only
V
elibrary.org
Page #116
--------------------------------------------------------------------------
________________
मुद्घाटितं जवति तत्र गह।" ततश्च सोऽपि कोपाहंकारप्रेरितो निगतः । पर्यटताच तेनोद्घाटितधारः साधूपाश्रयो । दृष्टः । तत्र च तेन साधवः काखग्रहणं कुर्वन्तो वंदित्वा व्रतग्रहणं याचिताः । तैश्च मात्रादिजिरननुज्ञातोऽयमिति कृत्वा
व्रतं न दत्तं ततः खेलमनकापक्षां गृहीत्वा स्वयमेव सोचमकरोत् । साधवश्च लिंगं समर्पयामासुः सर्वेऽपि च ते साधवोबन्यत्र विहताः। कालांतरेण पुनरपि तत्रागताः । राज्ञा च शिवजूतये कंबलरत्नमर्पितं गुरुनिश्च शिवजूर्ति प्रत्युक्तं “साधू
नामध्वादिष्वनर्थसार्थनिबंधनं किमर्थमेतहीतमिति" । ततस्तेन गुर्वाज्ञामनादृत्यापि मूया प्रचन्नतया तध्धृितम् । प्रत्यहं पाच तदयं संजासयति न च कस्यचिदने प्रदर्शयति । ततश्च “मूर्वितोऽयमिति" गुरुजिरवगत्य तमनापृष्ठाचैव तत्कंबखर
विदार्य साधूनां प्रोजनकानि कृतानि । सोऽप्यवगतव्यतिकरः प्रचन्नकषायकलुषितहृदयस्तिष्ठति । एकदा च सुरयो जिनकहिपकान वर्णयति । तथा हि-"जिणकप्पिश्रा य 5विहा पाणीपाया पमिग्गहधरा य । पाउरणमपाजरणा किक्का ते नवे सुविहा ॥ १॥ युग ति चनक्क पणगं नव दस कारसेव बारसगं । एए अ विगप्पा जिणकप्पे इंति उबहिस्स ॥३॥ इत्यादि । तदेतन्निशम्य शिवजूतिरुवाच-"हन्त यद्येवं तर्हि किमिदानीमतावानुपधिः परिगृह्यते स एव जिनकपः किं नाभियते" । गुरुजिरुक्तं-"जंबूस्वामिनि व्युचिन्नोऽसौ सांप्रतं तथाविधसंहननाद्यनावात्कर्तुं न शक्यते"। ततः शिवजूतिरखपत्-"मयि जाग्रति कयमयं व्युविद्यते नन्वहमेव तं करिष्यामि । परलोकार्थिना हि स एव निष्परिग्रहो जिनकट्पोऽङ्गीकार्यः किमनेन मू दिदोषहेतुना परिग्रहेणेति ।" सूरिनिरुक्तं-"धर्मोपकरणमेवैतन्न तु परिग्रहः । तथा-"जन्तवो बहवः सौन्त उदृश्या मांसचक्षुषाम् । तेन्यः स्मृतं दयार्थ तु रजोहरणधारणम् ॥१॥आसने शयने स्थाने निदेपे ग्रहणे
Jain Educa
t
ional
For Personal & Private Use Only
1.
elibrary.org
Page #117
--------------------------------------------------------------------------
________________
परता.
माप कुतो भवेत् । यः पुनरतिवादणं युक्तं यः स्यानिन स्व प्रजागृह्यते एवं वस्त्रादिधारण
ध्यात्मि. तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥२॥" तथा च-"सन्ति संपातिमाः सत्वाः सूदमाश्च न्यापिनोऽपरे । तेषांक
रक्षानिमित्तं च विज्ञेया मुखवत्रिका ॥१॥किंच-नवन्ति जन्तवो यस्मादपपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ पात्र1 ॥
ग्रहणमिप्यते ॥ १॥ अपरं च-सम्यक्त्वज्ञानशीखानि तपश्चेतीह सिक्ष्ये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥१॥ शीतवातातपैदशेमशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यान न सम्यक संविधास्यति ॥२॥ तथा वस्त्राजावे शीतातपदंशमशकादिपीमाव्याकुखितस्याग्निसेवादिानसंचवे संयमविराधना स्यात् । तथा पात्राजावे बाखरखानादीनां वैयावृत्यमपि कुतो जवेत् । यः पुनरतिसहिष्णुतया एतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा चाह-'य एतान् वर्जयद्दोषान् धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं यः स्याबिन इव प्रनुः॥१॥ स च प्रथमसंहनन एव न चेदानीं तदस्तीति कारणालावात्कार्यस्याप्यन्नावः तस्माद्यथा संयमोपग्रहार्थ जैक्षादिकं गृह्यते एवं वस्त्रादिधारणमप्युचितमेवे" त्यादियुक्त्या प्रज्ञाप्यमानोऽप्यसौ तथाविधकषायमोहनीयकर्मोदयान्न स्वकदाग्रहान्यवर्तत किंतु चीवरादिकं त्यक्त्वा निर्गतः। ततश्च बहिरुद्याने स्थितस्य तस्य वंदनार्थमुत्तरानाम्नी जगिनी समागता । सा च तथाविधं स्वं ज्ञातरमवलोक्य स्वयमपि चीवराणि त्यक्तवती । ततो जिदार्थ नगरमध्ये प्रविष्टा सा गणिकयाऽवलोकिता । तत “एवंविधामपि बीजत्सामिमां
दृष्ट्वा नागरिकलोको मास्मासु विरंसीदिति” विचिंत्य तया परिधापितासौ । तत एष व्यतिकरोऽनया शिवजूतये निवेपदितस्ततोऽनेन “विवस्त्रा योषिनितरां बीजत्सा जवतीति" विचिंत्य तां प्रत्युक्तम्-“इत्यमेव त्वं तिष्ठ एतघस्त्रं त्वया न
त्यक्तव्यं, देवतया हि तवेदं प्रदत्तमिति” । ततः शिवजूतिना कौंमिन्यकौट्टवीरौ दीक्षितौ तान्यामाचार्यशिष्यवणा
JainEducade
For Personal & Private Use Only
helibrary.org
Page #118
--------------------------------------------------------------------------
________________
परंपरा प्रवृत्तेत्यादि । तस्मात्सिधान्तप्रामाण्यमन्युपगचह्निः परंपराप्रामाण्यमेवानुसर्तव्यमिति मिथ्यात्वमोहनीयकर्मोदयवशाधिपरीतप्ररूपणाप्रवणा दिगंबराः तन्मतानुयायिनश्चाध्यात्मिका दूरतः परिहरणीया इत्यस्माकं हितोपदेश इति ॥ १६ ॥ एवं सांप्रतमुम्नवदाध्यात्मिकमतनिर्दसनदक्षमारचितमिदं स्थलममलं विकचयतु सतां हृदयकमसम्१७ समजनि यत्स्थसमेतत्सुकृतं सृजतोऽनुसृत्य वृक्षवचः।मम तेन जव्यसोको बोधिमणेः सुखनतां सजताम् । | टीका-सुगममिदमार्याध्यम् ॥ १७ ॥१०॥ ॥ ॥
विवुधनिकरसेन्यः शोजते प्रौढिमाधिस्तपगणसुरशाखी रिशाखानिरामः । श्रजनि रजनिनायसद्दिकीर्तिप्रतानो मतिजितसुरसूरिहीरसूरिस्तदीशः॥१॥श्रकखयदथ खीखां तस्य पट्टोदयाजी महति विजयसेनः सूरिराजः सजानोः।प्रसपरति घनगारे यस्य कीर्तिप्रताने विधुरजवडूनां खममात्रोपलक्ष्यः॥२॥विजयिविजयदेवः सूरिराट् तस्य पट्टे स जयति।
यतिकोटीमौखिकोटीरकल्पः । कलयति न सपनीवर्वीक्ष्य गौरीकृता यविधुधवखयशोनिः शैलपुत्रीदिशः किम् ॥ ३॥ श्रीविजयसिंहसूरिस्तत्पट्टवियन्ननोमर्जियति । यस्य प्रतापपूषा दितमः शमं नयति ॥४॥ वाचकपरिषत्तिखकश्रीम-4 कल्याणविजयशिष्याणाम् । गंगाजखविमखधियां शिष्या बुधवाजविजयानाम् ॥।॥ श्रीजीतविजयविबुधास्तेषां गळे जयंति । शुधियः । राजति तत्सताः श्रीनयविजयानिषा विबुधाः ॥६॥ तचरणकमखसेवामधुकरकरपेन यशोविजयगणिना। स्वोपकाध्यात्मिकमतसंम्नचिर्विरचितेवम् ॥७॥ . .
For Personal & Private Use Only
ww.italibrary.org
Page #119
--------------------------------------------------------------------------
________________
अध्यात्मि.
परीहा.
1180
इति श्रीसकसपमितचकचक्रवर्तिपमितश्रीजीतविजयगणिसतीर्थ्यपंमितश्रीनयविजयगलिशिष्यगण्यिशो
विजयकृतं संघदत्ताध्यात्मिकमतपरीक्षापरनामकमाध्यात्मिकमतखमनप्रकरणं संपूर्णम् ॥
-
-
1॥४
॥
---
Jain Education Intematonal
For Personal & Private Use Only
Page #120
--------------------------------------------------------------------------
________________
॥अथ यतिखक्षणसमुच्चयप्रकरणम् ॥ सिञ्चत्थरायपुत्तं तित्थयरं पणमिऊण जत्तिए । सुत्तोश्मणीइए सम्म जश्खरकणं वुवम् ॥१॥ उस्सग्गववायाणं जयपाजुत्तो जई सुए जणि । बिति श्र पुवायरिश्रा सत्तविहं वकणं तस्स ॥२॥ मग्गाणुसारिकिरिया पन्नवणिकत्तमुत्तमा सका। किरिबासु अप्पमा श्रारंजो सकणुकाणे ॥ ३ ॥ गरुड गुणाणुरा गुरुत्राणाराहणं तहा परमं । अरक य चरणधणाणं सत्तविहं खरकणं एयं ॥४॥ सुत्तायरणाणुगया सयला मग्गणुसारिणी किरिया । सुझाखंबणपुन्ना जं जणि धम्मरयाणंमि ॥५॥ मग्गो आगमणीई अहवा संविग्गबहुजणान्नं । उन्नयाणुसारिणी जा सा मग्गणुसारिणी किरिया ॥६॥ अन्नद जाणिवे पि सुए किंची कालाइ कारणाविरकं । श्राश्नमनहञ्चिय दीसा संविग्गगीएहिं ॥ ७॥ कप्पाणं. पावरणं श्रगोशरच्चाउँ जोखिानिस्का । नवग्गहिकमाहय तुंबयमुहदाणदोराई ॥ ॥ सिक्किगनिरिकवणा पक्रासवणार तिहिपरावत्तो। जोश्रणविहिअन्नत्तं एमाई विविहमन्नं पि॥ए॥ जं सबहा न सुत्ते पमिसिझं नव जीववहहेज। तं सबंपि पमाणं चारित्तधणाण जणिभं च ॥१०॥ श्रवखंबितण कर्कजं किंचि समायरति गीयत्या । श्रोवावराडबद्दगुणं सबेसिं तं पमाणं तु ॥ ११॥ जं पुष पमायरूवं गुरुवाघवचिंतविरहियं सवहं। सुहसीलसढाइन्नं चरिसिणो तं न सेवंति ॥ १२॥ जह सडेसु ममत्तं राढाइ असुमुवहिजत्ताइ । निद्दिजावसहि तूसी मसूरगाईण परिजोगो ॥१३॥ चाई असमंजसमलेगहा खुद्दचिनिनं खोए । बदुएहिवि आयरिश्रं न पमाणं सुधचरणाणं ॥ १५ ॥ सारसित परिणामो
न पियाणदोराई । संविगगीय
॥१०॥
Jain Educat
For Personal & Private Use Only
lelibrary.org
Page #121
--------------------------------------------------------------------------
________________
यतिल
.
समुच्चय
अहवा उत्तमगुणप्पलपवणो । इंदिनुजंगमनविश्रायामसमायो म मग्गो ॥ १५॥ इत्थं सुहोहनाणा सुत्तायरणा य
नाणविरहे वि । गुरुपरतंतमईणं जुत्तं मग्गाणुसारितं ॥ १६॥ एयारिसस्स जमिह गमणमणालोग वि मग्गंमि । श्रनप्पविचिंतएहिं सदंधणी नव ॥१७॥ खोऽवंचकजोए गखिए थ श्रसग्गहंमि जवमूखे। कुसखाणुबंधजुत्तं एवं
धन्नाण संजव॥ १७ ॥ एयंमि नाणफल: हेमघमसमा मया परेहिंपि । किरिया जं जग्गा वि दु एसा मुंच ण तनावं ।॥ १९॥ नणु जावचरणसिंग कह मग्गणुसारिणी नवे किरिया । जं श्रपुणवंधगाणं दवजईणं पिसा इशा ॥२०॥ जाय श्र नावचरणं वालसह खए कसायाणं । मग्गणुसारित्तं पुण इविक तम्मंदयाए वि॥१॥ सदुअत्ते कम्माणं तीए जणिश्चं तयं च गुणबीअं। ववहारेणं जय नाणाजुरं च णिचय ॥२२॥ नाणाइविसेसजुओं णय तं सिंगं तु नावचरणस्स ।
तयत्नावे तनावा मासतुसाईण जं जणियं ॥२३॥ गुरुपारतंतनाएं सद्दहणं एयसंगयं चेव । इत्तो उ चरित्तीणं मासतुसाईण भणिद्दि ॥ २४ ॥ तेसिं पिदवनाणं णय रुमित्तार्ड दबदसणउँ । गीयचपिस्सिाएं चरणालावप्पसंगार्ड ॥२५॥ विहो
पुणो विहारो जावचरित्तीण लगवया नपि । एगो गीयवाएं बिति तमिस्सिाणं च ॥ २६ ॥ संखेवाविरकाए
रुइव दंसणे य दबत्तं । जन्नइ जेणुवगिजाश् श्रयाएमाणे वि सम्मत्तं ॥२७॥ सववएसा लन्न खिंगे अतरस्स चरणस्स । लाजं दलरूवं दवं कलावन्नं च जं जावो ॥ २८ ॥ण उक्कमरूवसरिसं नावविरहीणं जवानिएंदीणं । अहव कहं पि विसिहं लिंगं सा जावचरणस्स ॥श्ए॥ इस्कुरसगुमाईणं महुरत्ते जह फुर्म विनिमत्तं । तह अपुणबंधचरणाजावर्ड वि सुपसियो॥३०॥ मग्गणुसारिकिरिया जाविश्वचित्तस्स जावसाहुस्स । विहिपमिसेहेसु जवे पन्नवणिबत्तमुजुजावा ॥३१॥
For Personal & Private Use Only
ww.jainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
| विहितमवन्नयजयच स्सगववायतनयगया । सुत्ताई बहुविदाई समए गंजी रजावाई ॥ ३२ ॥ पिंकेसणडुमपत्तयरि डिमियाइनरयमं साई । बतीवेगविहारा वादितिगिन्छा य पायाई ॥ ३३ ॥ तेसिं विसयविभागं मुझड़ कुग्गड् श्रयातो । बोदे तं च पाउं पन्नवणिकं सुसीलगुरू ॥ ३४ ॥ वसिष्ठं गवित्ता बिंतिय श्रायरपरकवायं से । परिणामेइ स | सम्मं जं जणियं कप्पजासंमि ॥ ३५ ॥ संविग्गजाविवाणं : बुद्ध्यदिनंतनाविश्वाणं च । मुत्तूष खित्तकालं जावं च कहेंति सुनं ॥ ३६ ॥ सोविय सम्मं जाएइ गुरुदिन्नं निरवसेसपन्नवणं । पय उत्तापमईए पल्लवमित्ते दवइ इो ॥ ३७ ॥ जद बोमिश्राश्वयणं सोठं वायरम्ममूढनयं । ववदाराइपहाणा तं कोइ सुझा विसेसेइ ॥ ३८ ॥ ए य जाइ इप|रिए अपरिणइनया कयम्मि मूढनए । कालियसुमि पायं उवढंगं तिएह जं जयिं ॥ ३५ ॥ मूढनां सुखं कालिश्चं तु न या समोअरंति इदं । श्रपुहत्ते समोचारो एत्थि पुहत्ते समोयारो ॥ ४० ॥ तथा । एएहिं दिनिवाए परूवणा सुत्तअत्यकरणाय । इह पुण अवगमो श्रहिगारो तीहि सन्नं ॥ ४१ ॥ पायं पसिद्धमग्गो अपरिणई नाइपरिाई वा वि I अपसिद्धे तनावो बुदेहिं ता सुदिट्ठमि ॥ ४२ ॥ वक्कत्याइदिसाए श्रमेसु वि एवमागमत्थेसु । परिवार जावत्थं निखणणं पन्नवितो ॥ ४३ ॥ जो नय पन्नवणिको गुरुवयणं तस्स पगइमदुरंपि । पित्तकरगदिस्स व गुरुखंकककुश्रमाजाइ ॥ ४४ ॥ पन्नव किस्स पुणो उत्तमसद्धा हवे फलं जीसे । विदिसेवा य अन्ना सुदेसा खखिापरिसुद्धी ॥ | ॥ ४५ ॥ सासू सचिजु विहिसारं चैव सेवए किरियं । तप्परकवायद यो ण हवे दवाइदोसे वि ॥ ४६ ॥ जद सम्ममुधिश्राणं समरे कंकाइणानमाश्यं । जावो न परावचइ एमेव महाणुजावस्स ॥ ४७ ॥ माखइगुषसुषोमहुअरस्स तप्प
For Personal & Private Use Only
*
Page #123
--------------------------------------------------------------------------
________________
यतिख
समन्वय.
मारकवायहीणतं । पमिबंधे विन कश्या एमेव मुखिस्स सुहजोगे ॥४०॥ अपयट्टो वि पयहो जावेणं एस जेण तस्सत्ती।
श्रस्क लिया निविमा कम्मकवसमजोगाउँ ॥ए॥ निर जुकरसन्नू किंचि अवत्थंग असुहमन्नं । मुंज तम्मि न रजाइ सुहजोश्रणलाखसो धणिकं ॥५०॥श्य सुधचरणसहित सेवंतो दबर्ड विरुवं पि । सघागुणेण एसो न जावचरणं अश्वमइ ॥ ५१ ॥ श्रवहपन्नाजणिकं जावं पालेटमायरस्काए । तीए चेव ण हाणी सुअकेवक्षिणा जलं जणियं ॥५॥चिस्किलबाखमावयसरेणुकंटगतणे बहुश्रजले श्राखोगो विनिय पहे को णु विसेसो जयंतस्स ॥ ५३॥ जयणाजयणं च गिही सचित्तमीसे परित्तणंते श्र। न विजाएंति यासिं श्रवहपन्ना अह विसेसो॥ ५५ ॥ अविश्व जाणे मरणनया परिस्समजयाल ते विवजे । ते गुणदयापरिणया मुस्कामिसी परिहरंति ॥ ५५॥ अविसिमि वि जोगमि बाहिरे होइ विदुरया इहरा। सिधस्स उ संपत्ती अफ्ला जं देसिश्रा समए ॥५६॥ कमि वि पाणिवहमि देसि सुमहंतरं समए । एमेव णिकरफला परिणामवसा बहुविहीश्रा ॥ ५७॥ जे जत्तिश्रा य हेऊ जवस्स ते चत्र तत्तिा मुरके । गणणाईया खोगा एहवि पुन्ना जवे तुझा ॥ ५० ॥ इरिश्रावहिवाईवा जे चेव हवंति कम्मबंधाय । अजयाणं । ते चेव उ जयाण शिवाणगमणाय ॥ एए॥ एगंतेण णिसेहो जोगे स ए देसि विही वा वि । दखिरं पप्प हिसहो हुब विही वा जहा रोगे ॥६॥ जंमि जिसेविळते अश्वारो दुङ कस्सइ कया वि । तेणेव य तस्स पुणो कया
सोही दविजाहि॥१॥अणुमित्तो वि न कस्सइ बंधो परवत्युपञ्चट नपि । तह वि खलु जयंति जई परिणामविसोपाहिमिचंता ॥ ६॥ जो पुष हिंसाययणाइएसु वह तणुपरीणामो। पुछो य त सिंग होड विसुधस्स जोगस्स ॥ ६३ ।।
Jain Education intonal
For Personal & Private Use Only
Bihelibrary.org
Page #124
--------------------------------------------------------------------------
________________
तम्हा सया विसुद्धं परिणामं श्वया सुविहिएणं । हिंसाययणा सवे परिहरिश्रवा पयत्तएं ॥ ६४॥ एएण पबंधेणं विहिसेवालस्कपाश्सघाए । जावजश्त्तं जणिवं अश्प्पसंगो फुमो इहरा ॥६५॥ पाउण व तित्तिं सझाखू नाणचरणकोसु । वेयावच्चतवाश्सु अपुवगहणे य उजमइ ॥ ६६ ॥ मुग्गययरवररयणलाहतुझं खु धम्मकिच्चं ति । अहिआहिअखाजत्थी अणुवरश्वो हवा तंमि ॥ ६७ ॥ बुहिवस्स जहा खणमवि विनिजाणेव जोश्रणे श्ला । एवं मोस्कत्यीणं निकर श्वा ए कमि ॥६॥ इत्तो चेव असंगं हवअणुषणमो पहाण्यरं । तम्मत्तगुणाई संगो तित्तीच एगत्य ॥६॥ सुपरिचिश्रागमत्थो वढंगयसुयगुरुअणुमा । मज्जत्यो हिअकंखी सुविसुधे देसणं कुण ॥ ७० ॥ण परिचित्रा जण. सुश्रा समयत्या तस्स एस्थि अणुङगो । सो सत्तूपयणिको जंजणि संमई मं ॥ ७१ ॥ जह जह बहुस्सु संमले श्र सीसगणसंपरिवुड्डो । श्रविणिविन श्र समए तह तह सितपरिणी ॥ १२॥ नासा जो विसेसं न जाणए श्यरसत्यकुसलो वि। मिठा तस्सुवएसो महाणिसीहंमि जं नणिरं ॥ १३ ॥ सावक्राणवजाणं वयणाणं जो न जाण विसंसं । वुत्तुं पि तस्स ए खमं किमंग पुण देसणं कालं ॥ ४॥ दाणपसंसणिसेहे जह किर पुह विजासणं विसमं । सक्कड गीयत्येहिं सुश्राणुरूवं तु दोएहं जं ॥ ५॥ पत्तमि जं पदिन्नं अणुकंपासंगयं च जं दाणं । जं च गुणंतरहक पसंसणिकं | तय होइ॥ ॥ श्रमस्स य पमिसेहे सुत्तविरोहो ए खेसवि नवे । जेणं परिणामवसा वित्ति वहित्था व ॥७॥पत्तं | च होतिविहं दरसबजया य अजयसुदिनी। पढमिट्युदं च धम्मिश्र महिगिच्च वयनि लिंगी॥७॥ववहारणएण पुणों पत्तमपत्तं च होइ पविजतं ।णिजय पुण बङ्गं पत्तमपत्तं च णोणिययं ॥७एाजं पुण अपत्तदाणे पावं जणि धुवं जगवईए।
Jain U
bonal
For Personal & Private Use Only
dinelibrary.org
Page #125
--------------------------------------------------------------------------
________________
यतिख
॥ ४३ ॥
17 | तं खलु फुरुं अपत्चे पत्तानिवेिसमहिचा ॥ ८० ॥ इहरा उ दाणधम्मे संकुए होइ पवयणुड्डाहो । मिनुत्तमो जय श्य एना देसणासुद्धा ॥ ८१ ॥ इयरेसु वि विसएस जासा गुणदोसजाए एवं | जासई सवं सम्मं जह जणि खीणदोसेहिं ॥ ८२॥ | गुरुणा य अणुमा गुरुनावं देसउ लडुं जम्दा । सीसस्स हुंति सीसा ए हुति सीसा असीसस्स ॥ ८३ ॥ सत्यघुणा | वि तर मनत्प्रेणेव सासितं सवं । सदं नो जंप जमेस श्रहच्च णिश्रं च ॥ ८४ ॥ जंच ए सुते विहिए य | परिसिद्ध जमि चिररूढं । समविगप्पियदोसा तं पिए दूसंति गीयत्थ ॥ ८५ ॥ संविग्गा गीयतमा विहिरसिया परिणो श्रसी । तददूसि माय रिसई को शिवारे ॥ ८६ ॥ श्रइसाहसमेत्र्यं जं उस्सुत्तपरूवणाकमुविवागं । | जाणंतहि विहिकड़ गिद्दोसा सुत्तबनत्थे ॥ ८७ ॥ यियावासाई गारवर सिया गहित्तु मुझजणं । श्रसंबणं पुढं | पारंति पमायगत्तंमि ॥ ८८ ॥ आलंबणाण नरि लोगो जीवस्स श्रजयकामस्स । जं जं पिछड़ लोए तं तं श्रालंबणं कुण्ड || ८७ ॥ जो जं सेवइ दोसं संणिहिपमुहं तु सो अनिििवद्यो । ठावेश गुणमहेजं श्रववायपयं पुरो काउं ॥ ए० ॥ | परिहर5 जं च दोसं सछंदविहार अनि विद्यो । कप्पियसेवा वि दु लुंपइ तं कोई परिणी ॥ १ ॥ तं पुरा विसु| ऊसळा सुसंवायं विणा ए संसंति । श्रवही रिजण नवरं सुप्राणुरूवं परूविंति ॥ ९२ ॥ वइसइ धम्मगुनं हि श्रकंखी | अप्पणो परंसिं च । पत्तापत्तविवेगो हि कंखित्तं च हि ॥ ९३ ॥ पत्तंमि देसला खलु पियमा कल्लाणसाहणं होई । कुड़ का पत्तपत्ता विणिवायसहस्सकोमी ॥ ए४ ॥ विफला इमा अपत्ते इस्सलप्पा तर्ज जर्ज जाि । पढमे कुठे | | वितिए मूढे दुग्गाहिए तइए ॥ २ ॥ श्रमे घरे हित्तं जहा जखं तं घरं विलासेइ । इय सिद्धंतरहस्सं अप्पाहारं
Jain Education
donal
For Personal & Private Use Only
समुच्चय.
"18 11
Page #126
--------------------------------------------------------------------------
________________
विणास ॥ ए६ ॥ य एवं संकोए जुझाए तब पुण तुसतं । तं मन्नत्यत्तं अविस्कण्ड सपतुबत्तं ॥७॥ के य पु-1 ग्निच्चाऽ वयणच्चिय ववज्यिं एयं । श्य देसणा विसुधा श्यरा मिलत्तगमणाई॥ए ॥ श्राउट्टियाश्जणि कयाश्चरएस्स कहवि अश्यारं । पाऊण विश्रमणाए सोहेंति मुणी विमलसझा ॥ एए॥ श्राउहिया उविच्चा दप्पो पुण हो । वग्गणार्छ । विगहाल पमा कप्पो पुण कारणे करणं ॥ १०॥ सझाखू अपमत्तो हवित्र किरियासु जेण तेणेव । किरियाएं साफझं जनणियं धम्मरयणंमि ॥ १.१॥ पवळ विहां पि व साहंतो होइ जो पमाश्यो । तस्स ण सिन एसा करऽ गरुकं च अवयारं ॥१०॥ पमिलेहणाई चि बक्कायविघाणी पमत्तस्स । जणिया सुअंमि तम्हा अपमाई मुविहिन हुजा ॥ १३ ॥रस्कर वएमु खलियं उवउत्तो होइ समिश्गुत्तीसु । वक्रार अवहेलं पमायचरिथं सुधिरचित्तो॥१४॥ कालंमि अपूणहिश्र किरियंतरविरहिउँ जहा सुत्तं । श्रायर सच्चकिरियं अपमाई जो इह चरिती। ॥ १०५ ॥ जह णिविग्धं सिग्धं गमणं मग्गन्नुणो एगरलाले । हेक तह सिवखाने णिचं अपमायपरिवुड्डी ॥१०६॥
कन्माएं अपमाया अणुबंधावण्यणं च होजाहि । तत्तो अकरणणियमो सुस्करकयकारणं होई॥१७॥पनिबंधाउंवि सअर्ड कंटगजरमोहसंनिजाउँश्र । हवः श्रणुबंधविगमा पयाणनंगो दीहयरो॥१०॥खाउँवसमिगलावे दढजत्तकयं
मुहं अणुचाणं । परिवमिश्र पिय दुका पुणो वि तनावबुट्टिकरं ॥१०॥ श्रनामहागिरिचरिश्रं जावंतो माणसंमि उकम । अणिगृहिय णियथामं अपमायस्सेस कसबट्टो ॥११॥ संजमजोगेसु सया जे पुण संतविरिया विसीअंति। कहते विमुझचरणा बाहिरकरणाखसा इंति ॥ १११॥ अणुबंधजुनं कुसखोणिबो, अप्पणो अपमायं श्रायगुरुलिंगपच्चयमुझं
खिसा ईतिरकसबहोकर ॥१०,
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
यतिल ।। ४४ ।।
Jain Educa
सर्क चिय कुतो ॥ ११२ ॥ सहसा असाचारी परपमायंमि जो परुइ पला । खखमित्तिव छ किरिया सलाह शिका |इवे तस्स ॥ ११३ ॥ दवाइनानिजरां श्रवमनंतो गुरुं असकचारि जो । सिवनूइब कुतो हिंरुइ संसाररन्नंमि ॥११४॥ |दवइ सकारंजो अक्करिसजएएए कम्मेण । निखणेण सापुबंधं एकाइ पुए एसऊिं च ॥ ११५ ॥ संघयणादणुरू सकारंजे व साहए बहुअं । चरणं निवरुइ न पुणो श्रसंजमो तेणिमो गरु ॥ ११६ ॥ संघयणाईावणं तु सिढिला - ए जं चरणघाई । सकारंजा तयं तबुडिकरं जर्ज जयिं ॥ ११७ ॥ संघयणकाल बलदूसमारयालंबणा धिणं । सवं । चिय लियमधुरं शिरुडमाठ पमुच्चति ॥ ११८ ॥ कालस्स य परिहाणी संजमजुग्गाइ एत्थि खित्ताई । जयाइ वट्टिश्रबं प | उ जयणा जंजए अंगं ॥ ११९ ॥ जाय गुणेसु रागो पढमं संपत्तदंसणस्सेव । किं पुण संजमगुण श्रहिए ता तंमि वत्तवं ॥ १२० ॥ गुणवुढि परग्गयगुणरत्तो गुणलवं पि संसेइ । तं चैव पुरो काढं तग्गयदोसं वेहे ॥ १२१ ॥ जह अमुत्तयमुोि पुरो कयं आगमेसिनद्दत्तं । थेरा पुरो न पुणो वयस्खखि वीरणादेणं ॥ १२२ ॥ एतच्चिय कि कम्मे अहिगिञ्चासंबणं सुदयं । गुणलेसो वि अहिग जं जािं कप्पजासंमि ॥ १२३ ॥ दंसणनाणचरितं तवविषयं जत्थ जति पासे । जिपन्नत्तं जत्ति पुचए तं तहिं जावं ॥ १२४ ॥ परगुणसंसा उचिया अनक्षसादारणत्त क्षेत्र तहा। जह विहिया जिएवइया गुण निहिणा गोअमाईणं ॥ १२५ ॥ परगुणगहणावेसो जावचरित्तिस्स जह नवे पवरो ।। दोसलवेण वि निणं जहा गुणे निग्गुणे गुणइ ॥ १२६ ॥ परिबंधस्स न देऊ पियमा एयस्स हो गुणही हो । सयणो वा सीसो वा गणिवर्ड वा जयं जमिश्रं ॥ १२७ ॥ सीसो सनिल वा गणिबर्ड वा न सोग्गई पेइ । जे तत्व नाणदंसणचरणा ते
ational
For Personal & Private Use Only
समुच
J
whelibrary.org
Page #128
--------------------------------------------------------------------------
________________
सुग्गईमग्गो॥ १० ॥ करुणावसेण नवरं गवई मग्गमितं पि गुणहीएं । श्रच्चंताजुग्गं पुण अरत्तो उवेहे ॥१२॥ गुणरागी य पव गुणरयणनिहीण पारतंतंमि । सधेसु वि कक्रेसु सासणमाखिन्नमिहरा उ १३०॥ तेण खमासमणाएं हत्येणंति य जणंति समयविऊ । अविश्रत्तवधिजुत्ता सवत्थ वि पुसमजाया ॥ १३१ ॥ण वह जो गुणरायं दोसलवं कहिलं गुणड्ढे वि । तस्स णियमा चरित्तं नत्यित्ति नएंति समयन्न् ॥ १३ ॥ गुणदोसाण य जणियं मन्नत्यतं विनिचियमविवेए । गुणदोसो पुण खीखा मोहमहारायाणाए ॥ १३३ ॥ सयणप्पमुहेहिं ता जस्स गुणडंमि पाहिलं रागो। तस्स न दंसणसुद्धी कत्तो चरणं च निवाणं ॥ १३॥ ॥ उत्तमगुणाणुराया कालाईदोसन अपत्ता वि । गुणसंपया परत्य वि न नहा होइ लषाणं ॥ १३५ ॥ गुणरत्तस्स य मुणिणो गुरुआणाराहणं हवे णियमा । बहुगुणरयणनिहाणा तण अहिट जउ को वि॥ १३६ ॥ तिहं दुष्पमिश्रारं अम्मापिठणो तहेव नहिस्स । धम्मायरियस्स पुणो नणि गुरुणो विसेसेउं ॥ १३७ ॥ श्रणवत्थाई दोसा गुरुवाणाराहणे जहा इंति । इंति य कयब्रुवाए गुणा गरेक्षा जा जणिया ॥ १३० ॥ नाणस्स होइ जागी थिरयर दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥ १३ ॥ सघगुणमूखजून जणि श्रायारपढमसुत्तमि । गुरुकुखवासो तत्थ य दोसा वि गुणा जर्ज नणिथं ॥१४०॥ एयस्स परिचाया सुद्धंगविणेव हिययाणि । कम्माइ वि परिसुच गुरुत्राणावत्तिणो बिति ॥ ११ ॥ श्रायत्तया महागुण कालो विसमो सपरकया दोसा । श्राइतिगनंगेण वि गहणं जणिशं पकप्पंमि ॥ १४॥ गुरुत्राणाए चाए जिणवराणा न होइलियमेश । साहुंदविहाराषं हरिजद्देणं जळ जमिकं ॥ १४३ ॥ एचम्मि परिचत्ते थाणा खलु जगवर्ड परिहत्ता ।
li
-
JainE
For Personal & Private Use Only
elibrary.org
Page #129
--------------------------------------------------------------------------
________________
यतिख
समुच्चय.
तीए अ परिचाए 5 वि खोगाण चा ति॥ १४ ॥ नणु एवं कह जणि दिघ्तो गामजोश्नरवश्णो । जन्नर अपतविसए गुरुपो लम्गा न जावाणा ॥ १४॥ तित्ययरवयणकरणे आयरिश्राएं पए कयं हो । एत्तोच्चिय नणिअमिणं यरअरलावसंवहा ॥ १४६॥ जिणकप्पाइपवित्ती गुरुवाणाए विरोहिणी न जहा । तह कक्रंतरगमणे विसेसकजास्स पमिबंधो ॥ १४ ॥ जावस्स दुणिरकेवे जिणगुरुआणाण होइ तुबत्तं । सरिसं पासा जणियं महाणिसीमि फुममेयं *॥ १४॥ गुणपुलस्स वि वुत्तो गोश्रमणाएण गुरुकुले वासो। विषयसुदंसणरागा किमंग पुण वच्चमिश्ररस्स ॥ १४॥
य मोत्तबो एसो कुलवहुणाएण समयनपिएणं । बनानावे विश्ह संवेगो देसणाहिं ॥ १५० ॥ खंताश्गुणुक्करिसो सुविहियसंगण बंजगुत्ती य । गुरुवेयावच्चेण य होइ महाणिकरालाहो ॥१५॥मूढो श्मस्स चाए एएहिं गुणेहिं वंचिठे हो। एगागिविहारण यस्सर नणिशं च उहमि ॥१५॥ जह सागरंमि मीणा संखोहं सागरस्स असहंता। निति त सुहकामी निग्गयमित्ता विएस्संति ॥ १५३ ॥ एवं गबसमुद्दे सारणमाईहिं चोथा संता । निति त सुहकामी मीणा व जहा विणस्संति ॥ १५४ ॥ नणिश्रा श्रआयामि विच दोसेण णावरियन्ति । तद्दिनीए इच्चाश्वयण गुरुकुखं गरुकं ॥ १५५ ॥ जं पुण नया खनिजा इच्चाईसुत्तमेगचारित्ते । तं पुण विसेसविसयं सुनिनणबुधिहि दवं ॥ १५६॥पावं विवक्रायंतो कामेसु तहा असत्रामाणो श्र। तत्युत्तो एसो पुण गीयत्यो चेव संजव॥ १५७ ॥ बागी अन्नाणी किं काहिच्चाश्वयण हो । श्रवियत्तस्स विहारो अविय णिसिशो फुलं समए ॥ १५८ ॥ गीयत्यो श्र विहारो बीउँ गीयत्थनीसिट नपि । एत्तो तश्चविहारो नाणुना जिणवरेहिं॥ १५॥ एगागियस्स दोसा इत्यी साणे तहेव पमिणीए।
॥
५॥
Jain Educati
onal
For Personal & Private Use Only
v
ranelibrary.org
Page #130
--------------------------------------------------------------------------
________________
जिस्क विसोहि महवय तम्हा सबिजाए गमणं ॥ १६० ॥ जार्ज अ अजार्ज य मुविहो कप्पो य होइ विने । इक्किको पु विहो सम्मत्तकप्पो समो ॥ १६१ ॥ गीयत्थजायकप्पो अगी पुण जवे अजार्ज । पपगं समत्तकप्पो तदू| एगो दो समत्तो ॥ १६२ ॥ उलबचे वासासु सत्त समत्तो तदूगो इयरो । असमत्ताजायाएं उहे न होइ श्रजर्व | ॥ १६३ ॥ ता गीयंमि इमं खलु वयणं खानंतरायविसयंति । सुत्तं श्रवगंतवं पिडणेहिं तंतणीईए ॥ १६४ ॥ इक्कस्स पुणो तस्स वि विसमे काले तहा वि ए विहारे । जणववायनयार्ज ववर्जि एस तंतंमि ॥ १६५ ॥ काखंमि संकिलिहे कायदयावरो वि संविग्गो । जयजोगीणमलंने पणगन्नयरेण संवसइ ॥ १६६ ॥ इय एगागिविहारे इदंपतात्थ सुपरिसुद्धे । गुरुकुलवासच्चानु॑ लेसे वि जावई एत्थि ॥ १६७ ॥ गुणवं च गुरू सुत्ते जहत्यगुरुसद्दजायणं इहो । इयरो पुरा विवरी गन्हायारंमि जं ज ि॥ १६८ ॥ तित्थयरसमो सूरी सम्मं जो जिएमयं पयासेइ । श्राणं च कंतो सो कापुरिसो ए सप्पु | रिसो ॥ १६७ ॥ जहायारो सूरी जछायाराणुविरकर्ज सूरी। उम्मग्गधि सूरी तिमिवि मग्गं पणासंति ॥ १७० ॥ एए | गुरुणो गुणा पवकारिहगुणेहिं पबका । गुरुकुलवासो का सया अरकयसी लत्तमवि सम्मं ॥ १७१ ॥ खंती समो दमो वि तत्तत्तं च सुत्त अनासो । सत्तहिांमि रयत्तं पवयवलया गरुई ॥ १७२ ॥ जबाणुवत्तयत्तं परमं धीरत्तमविय सोहग्गं । शियगुरुणाणुलाए पर्यमि सम्मं श्रवाणं ॥ १७३ ॥ श्रविसा परलोए थिरहत्थोवगरणोवसमसद्धी । निणं धम्मकहित्तं गंजी रत्तं च इच्चाई ॥ ११४ ॥ उजयचिय किरियापरो इमो पवयणाणुरागी य । ससमयपवर्ड परिणा पोय च ॥ १७५ ॥ जो देउवायपरकं मि हेच आगमे श्र आगमि । सो समयपक्षवर्ड सिद्धंतविरागो श्रो
For Personal & Private Use Only
Phelibrary.org
Page #131
--------------------------------------------------------------------------
________________
यतिख
समु
॥४६
॥१७६ ॥ कसिदोसंमिश्र णिविके एगाइगुणुन्फिर्ड वि होइ गुरू। मूखगुणसंपया जर अरकविश्रा होइ जं जणि ॥ १७ ॥ गुरुगुणरहि विहं दबो मूलगुणविउत्तो जो न गुणमित्तविहूणोत्ति चंझरुद्दो उदाहरणं ॥१०॥ खगुणसंजुअस्स य गुरुणो वि य उवसंपया जुत्ता । दोसखवे वि अ सिरका तस्सुचित्रा णवरि जं जाणिवे ॥ १७ए । मूलगुणसंपत्तो न दोसखवजोग श्मो हेर्छ । महुरोवक्कमळे पुण पवत्तिअबो जहुत्तमि ॥ १० ॥ पत्तो सुसीससद्दो एव । कुणंतेण पंथगेणावि । गाढप्पमाश्णो वि दु सेखगसूरिस्स सीसेण ॥ ११ ॥ नणु सेवगसेवाए जइ खच सेखगत्स सीसत्तं । तं मुत्तूण गयाएं ता पंचसयाण तमखधं ॥ १८॥ तस्स य मूलगुणेसु संतेसु गमणाणा। तेसिं तस्स य जुत्तिस्कमा कह होति वेहम्मा ॥ १३ ॥ मूलगुणसंजुअस्स य दोसे वि अवजणं उवक्कमिडं । धम्मरयणंमि नणिरं पंथगणायंति चिंतमिणं ॥ १४॥ जन्न पंचसयाणं चरणं तुलं च पंथगस्सावि । अहिगिच्च उ गुरुरायं विसेसि पंघर्ड तहवि ॥१०॥ |णियमेण चरणजावा पंचसयाएं पिजवि गुरुरा। तहविश्र परिणामवसा नक्किको पंथगस्सेसो ॥ १०६ ॥ एय एवं उमेयं जं गोसाखोवसग्गिए पाहे । श्रमाविस्काइ सु बाढं रत्तो सुणस्कत्तो ॥ १७ ॥ पडुअणुरत्तेण तहा रुन्नं सीहेण माखुनाकछे। तनावपरिणयप्पा पहुणा सदावि श्र श्मो ॥ १७॥ कस्स वि कत्था पीई धम्मोवायमि दढयरा हो । एयश्रभुक्षावाहा मूखलेशावहा एवं ॥ १७ए ॥ अमेहिं पंथगस्स उ गुरुरागुकरिस व संगारो । गुरुसेवाइ स रत्तो अखे। अनुशायविहारे ॥१०॥ सेखयमापुष्ठित्ता गवित्ता पंथगं च अणगारं । गुरुवेयावश्वकरं विहरताणं पि को दोसो ॥११॥
१ संतेमुचिटुम्हनवणठाणाई।
॥३६॥
Jan Education
For Personal & Private Use Only
brary.org
Page #132
--------------------------------------------------------------------------
________________
गळे वि धम्मविण्यं जत्युत्तरियं खनिज अक्षत्थ । आपुचित्तु विहारो तत्य ज जासिड कप्पे॥ १९ ॥ संविग्गविहारीणं. किं पुण तेसिं महाणुजावाणं । श्रह उवसंपयाणं कप्पिअनबोवयाराणं ॥ १३ ॥ धम्मविष वि तेसिं आपुत्रिय पछिश्राण जह परमो । तह तेहि गाविधस्सवि णायबो पंथगमुणिस्स ॥ १४ ॥ एसो वि अ सिढिलोत्ति य पमिमारिमयं इयं हवा इत्तो। साहूहिण सिढिलो तकने अणुम होइ॥ १५॥ कप्पिसेवाखघावगासदप्पेण सेखगस्सावि । सिढि
खत्तं प उ नंगे मूखपन्ना जंजणिकं ॥ १६॥ सिढिलिश्रसंजमकहावि होळ उजामति जइ पहा । संवेगा तो बसेखव श्राराहया होंति ॥ १७ ॥ पासत्थयाश्दोसा सिजायरपिंजोश्रणाहिं । उववाश्श्रा य इत्तो णायनयणस्स वि
तीए ॥ १८ ॥ श्रनुजा विहारो एत्तोच्चिय मुत्तु तेण पम्बिंधं । पमिवन्नो मूलाई वयनंगो पुण जन जणिनं ॥ १ ॥
अस्स जाव दाणं तावयमेगं पिणो अश्क्कमइ । एगं अश्क्कमंतो अश्क्कमे पंच मूलणं ॥ २०० ॥ लववजा नत्तरगुण-।। विराहणाए अहीसणिकत्तं । जह उ सुकुमालिआए ईसाणुववायजोग्गाए ॥ २०१॥णिक्कारणपमिसंवा चरणगुणं णामत्ति जंजणिकं । श्रनवसायविसेसा पमिबंधो तस्स पठित्ते ॥ २० ॥ इय गुणजुयस्स गुरुणो उच्मवत्थं कयाऽ पत्तत्स ।। सेवा पंथगणाया जिद्दोसा होणायबा ॥२०३ ॥ जे पुण गुणेहि हीणा मित्रुद्दिठी य सवपासस्था। पंथगणाया मुझे मीने बोखंति ते पावा ॥२०४॥ चरणधरणाखमो विश्र सुझ मग्गं परूवए जो सो । तेण गुणेण गुरुच्चिय गवायामि जं नाणियं ॥ २०५॥ सुझं सुसाहुमग्गं कहमाणो जव तश्चपरकंमि । अप्पाणं श्यरे पुण गिहत्यधम्माङ चुकंति ॥ २०६॥ जवि न सकं काउं सम्म जिपजासिकं अणुवाणं । तो सम्मं नासिका जह जाषिकं खीणरागेहिं ॥ २०७॥ उसनो य-10
Jain Educati
o nal
For Personal & Private Use Only
TATibrary.org
Page #133
--------------------------------------------------------------------------
________________
यतिल
समुच्चय.
-विहारो कम्मं सोहेश सुखहबोहीश्र । चरणकरणं विसुई उववूइंतो परूवंतो ॥२०॥ सम्मग्गमग्गसंपठियाण सारण # कृण वचनं । उसहलेसकोण य सयमन्नणं तु कारेई ॥ २०॥ एयारिसो ण पावो असंजळ संजर्ज त्ति जंपंतो। जणि तित्थयरणं जं पावो पावसमणिजे ॥१०॥ किं पुण तित्थपजावणवसेण एसो पसंसणिजागुणो । सशाणुमोषणाए
बाजोगा य जं जणियं ॥ ११ ॥ नाणाहि वरतरो हीणो विदुपवयणं पनावंतो। ए य मुक्करं करंतो सुछ वि अप्पा *गमो पुरिसो ॥१॥ हीएस्स वि सुझपरूवगस्स नाणाहिअस्स कायबा । श्य वयणा तस्स वि सेवा उचिया सुसापाहणं ॥ १३ ॥ तम्हा सुझपरूवगमासजगुरु ण चेव मुंचंति । तस्साणा सुविहिया सविसेसं उऊमति पुणो ॥१४॥ | एअं अवमन्नंतो वुत्तो सुत्तमि पावसमणुत्ति । महमोहबंधगो वि अखिसंतो अपरितप्पंतो ॥१५॥ सविसेसं पि जयंतो| तेसिमवर्क विवाए सम्मं । तो दंसणसोही सुई चरणं लहइ साहू ॥१६॥श्य सत्तखरकणधरा श्राणाजोगेण गखिअपाबमला । पत्ता एंतजीवा सासयसुरकं अणाबाई॥१७॥सिनिस्संति अपंता सितंति अपरिमिश्रा विदेहमि सम्मं पसंसणिजो तम्हा एयारिसो साहू ॥ १८ ॥ एयारिसो श्र साहू महासङ हो। दूसमाए वि । गीयत्थपारतंते मुप्प-- सहंतं जर्ज चरणं ॥ १५ ॥ जो पुण अविरतत्तं दडु साहूण जण वुन्छे । तस्स उ पायचित्तं एवं समयंमि उवई । ॥ १५० ॥ जो जणणस्थि धम्मो य सामअंण चेव य वयाई । सो समणसंघबतो कायबो सबसंघेण ॥११॥ बहुमुंमाश्वयण आणाजुत्तेसु गहिअपमिबंधो।विड़तो विमुणिच्चिय अगहिखगहिखस्स पीईए॥शाअत्यपयजावणाणं अरत्तउठस्स सुद्धचित्तस्स । दोसलवे विविणस्स ए जावचरणं जजणि॥३३॥ बकुसकुसीलेहि तित्वं दोसखवा तेसु णियम-17
॥४०॥
Jain Education int onal
For Personal & Private Use Only
wmamelibrary.org
Page #134
--------------------------------------------------------------------------
________________
संजविणो । जश्तेहिं वाणिजो अवजाणिजो तपस्थि॥श्वाासयसुचिश्त गुरुपरतंतस्स सुखविंगस्स लावजश्त्तं जुचं | अनप्पताणणिरयस्स ॥ २५ ॥श्य सत्तखरकणत्यो संगहि सुबहुतंतवक्कत्यं । फुमविश्रको वि य जणि सपरेसिमणुग्गहछाए ॥२२६॥ तवगणरोहणसुरगिरिसिरिणयविजयानिहाएविबुहाण । सीसेणं पि अरश्चंपगरणमेनं सुहं दे॥२७॥
॥ इति श्रीयतिखक्षपसमुच्चयप्रकरणम् ॥
Jain Education
a
nal
For Personal & Private Use Only
Manorary.org
Page #135
--------------------------------------------------------------------------
________________
यतिख० ॥४८॥
॥ इति श्रीयतिलक्षणसमुच्चयप्रकरणम् ॥
Jain Education in
t onal
For Personal & Private Use Only
wwfainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
Jain Education international
For Persona & Private Use Only