SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्राप्ता इति । नग्नः सन्नटतीति नग्नाटः क्षपणकस्तस्य नाटकमिव नाटकं प्रतिज्ञातत्यागादप्रतिज्ञातोपादानाच्च चापल्याकुखं पूर्वपदवचनं लग्नं निरस्तमिति श्लोकघयसमासार्थः व्यासार्थस्त्वयम्-यत्तावदिगंबराः सार्वइयेन सह पात्रादिविरोधं प्रोनावयन्ति तत् किं स्वरूपमात्रेण वा १ ममकारकारणत्वाधा २ उद्मस्थसंयतत्वेनापि विरोधित्वाघा ३ जुगुप्साहेतुत्वाधा। आचलक्याा ५ तत्सनावे केवलानुत्पत्तेर्वा ६ आत्मना सहासंबछत्वाघा ७ अन्यस्माघा इति । तत्राष्टौ विकटपा उपतिष्ठते । तत्र नाद्यः पक्षः सुन्दरः जगवतामहतां पाणिपात्रत्वेन केवलज्ञानोत्पत्त्यनंतरमपि तत्सनावस्यानयवादिन्यविवादास्पदत्वात् । १ । नापिहितीयः शरीरसन्नावेऽपि तनावप्रसंगात् । श्रथ क्षीणमोहस्य जगवतो न शरीरे ममत्वसंजव इति चत्तदितरत्रापि तुट्यम् अस्मदादिषूनयसन्नावेऽपि तनावदर्शनात् तस्मात्सात्रत्वावचिन्नस्य ममकारकारणत्वे मानाजावान्मबासकृतस्यैव तस्य ममकारकारणत्वम् ।। नापि तृतीयः यतस्तेनापि किं स्वरूपमात्रेणैव विरोधः १ ममकारकारणत्वाघा २ जिनानुपदिष्टत्वाघा ३ परिग्रहरूपत्वाघा ४ नाद्यस्तवानिमतस्य करपात्रित्वस्याप्यनुपपत्तेः। न तिीयः तस्य समनन्तरपक्षप्रहारणेवोपदीणत्वात् । अथ पात्रस्यादानमोचनादौ मोहस्तर्हि उत्थानोपविशनादावपि स कुत्र गतः। नापि तृतीयः तस्य सिद्धान्तेऽनुज्ञातत्वादेव । तथा चागमः-"ज पिवयं च पायं वा कंबलं पायपुंजणं । तं पि संजमलऊचा धारंति परिहरंति य ॥१॥" श्रीदशवकालिके न च कारणिकमिदमसमसाहसवतास्मदादीनां धर्ममनुचितमिति वाच्यम् आहारस्यापि कारणिकत्वेन तद्हणस्याप्यनुचितत्वापत्तेः तथा चार्षम्-उहिं गणेहिं समणे निग्गंथे श्राहारमाहारमाणे नाश्क्कम तंजहा-वेयणवेयावत्वे इरियाए अ संजमाए । तह पाणवत्तियाए उठं पुण धम्मचिंताए त्ति ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy