________________
प्राप्ता इति । नग्नः सन्नटतीति नग्नाटः क्षपणकस्तस्य नाटकमिव नाटकं प्रतिज्ञातत्यागादप्रतिज्ञातोपादानाच्च चापल्याकुखं पूर्वपदवचनं लग्नं निरस्तमिति श्लोकघयसमासार्थः व्यासार्थस्त्वयम्-यत्तावदिगंबराः सार्वइयेन सह पात्रादिविरोधं प्रोनावयन्ति तत् किं स्वरूपमात्रेण वा १ ममकारकारणत्वाधा २ उद्मस्थसंयतत्वेनापि विरोधित्वाघा ३ जुगुप्साहेतुत्वाधा। आचलक्याा ५ तत्सनावे केवलानुत्पत्तेर्वा ६ आत्मना सहासंबछत्वाघा ७ अन्यस्माघा इति । तत्राष्टौ विकटपा उपतिष्ठते । तत्र नाद्यः पक्षः सुन्दरः जगवतामहतां पाणिपात्रत्वेन केवलज्ञानोत्पत्त्यनंतरमपि तत्सनावस्यानयवादिन्यविवादास्पदत्वात् । १ । नापिहितीयः शरीरसन्नावेऽपि तनावप्रसंगात् । श्रथ क्षीणमोहस्य जगवतो न शरीरे ममत्वसंजव इति चत्तदितरत्रापि तुट्यम् अस्मदादिषूनयसन्नावेऽपि तनावदर्शनात् तस्मात्सात्रत्वावचिन्नस्य ममकारकारणत्वे मानाजावान्मबासकृतस्यैव तस्य ममकारकारणत्वम् ।। नापि तृतीयः यतस्तेनापि किं स्वरूपमात्रेणैव विरोधः १ ममकारकारणत्वाघा २ जिनानुपदिष्टत्वाघा ३ परिग्रहरूपत्वाघा ४ नाद्यस्तवानिमतस्य करपात्रित्वस्याप्यनुपपत्तेः। न तिीयः तस्य समनन्तरपक्षप्रहारणेवोपदीणत्वात् । अथ पात्रस्यादानमोचनादौ मोहस्तर्हि उत्थानोपविशनादावपि स कुत्र गतः। नापि तृतीयः तस्य सिद्धान्तेऽनुज्ञातत्वादेव । तथा चागमः-"ज पिवयं च पायं वा कंबलं पायपुंजणं । तं पि संजमलऊचा धारंति परिहरंति य ॥१॥" श्रीदशवकालिके न च कारणिकमिदमसमसाहसवतास्मदादीनां धर्ममनुचितमिति वाच्यम् आहारस्यापि कारणिकत्वेन तद्हणस्याप्यनुचितत्वापत्तेः तथा चार्षम्-उहिं गणेहिं समणे निग्गंथे श्राहारमाहारमाणे नाश्क्कम तंजहा-वेयणवेयावत्वे इरियाए अ संजमाए । तह पाणवत्तियाए उठं पुण धम्मचिंताए त्ति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org