________________
अध्यात्म.
॥२८॥
Jain Educatio
1
वहिंति कंठ्यम् । श्राहारमशनादिकमाहारयन्नभ्यवहरन्नातिक्रामत्याज्ञां पुष्टातं नत्वात् श्रन्यथा त्वतिक्रामत्येव रागादिजावात् । तद्यथा - " वे ” गाहा कुछेदना १ वैयावृत्त्यमाचार्यादिकृत्यकरणं २ वेदनवैयावृत्त्यं मुंजीत वेदनोपशमनार्थ? वैयावृत्त्यकरणार्थ २ वेति भावः । ईर्या गमनं तस्या विशुद्धिर्युगमात्र निहितदृष्टित्वमीर्या विशुद्धिस्तस्यै ईयविशुद्ध्यर्थम् ।। इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम् । वुजुक्षितो हीर्याशुयावशक्तः स्यादिति तदर्थमिति । चः समुच्चये । संयमः | प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थं । तथेति कारणान्तरसमुच्चये । प्राणा उब्वासादयो बलं वा तेषां तस्य वा वृत्तिः पाखनं तदर्थं प्राणधारणार्थमित्यर्थः । षष्ठं पुनः कारणं धर्मचिंतायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति । तस्मात् कारणिकमपि चेदाहारग्रहणं युक्तं तर्हि पात्रादिरक्षणमपि संयतानां कथमयुक्तमिति मुधा शिवभूतिना विप्रता रितोऽसि ।। नापि चतुर्थः मूर्द्धाविषयस्य संयमोपघातिन एव वस्तुतः परिग्रहरूपत्वात् अन्यस्य तु शरीरस्येवातथारूपत्वात् । तथा | चागमः - " न सो परिग्गहो वृत्तो नायपुत्तेण ताइणा । मुना परिग्गहो वृत्तो य वृत्तं महेसिया ॥ १ ॥ इति" श्रीदशवैकाखिके तथा - " तम्हा किमत्थि वत्थु गंथो गंथोव सबहा लोए। गंथो वम गंथो मुहममुलाइ निलय ॥ १ ॥ वत्थाई तेरा जं जं संजमसाद्मरागदोसस्स । तं तमपरिग्गहोच्चि परिग्गहो जं तडुवयारी ॥ २ ॥” तस्मात् किं नाम तपस्त्वस्ति खोके यदात्मस्वरूपेण सर्वथा ग्रंथोऽग्रंथो वा । नास्त्येवैतदित्यर्थः । ततश्च यत्र वस्त्रपात्रदेहाहारकनकादौ मूर्छा समुत्पद्यते। | तनिश्चयतः परमार्थतो ग्रंथः । यत्र तु सा नोपजायते तदग्रंथ इति । एतदेव व्यक्ती करोति “वत्थाइ तेणेति" शेषं सुगम
sonal
For Personal & Private Use Only
you Sur
परीक्षा.
॥२३॥
Telibrary.org