SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. ॥२८॥ Jain Educatio 1 वहिंति कंठ्यम् । श्राहारमशनादिकमाहारयन्नभ्यवहरन्नातिक्रामत्याज्ञां पुष्टातं नत्वात् श्रन्यथा त्वतिक्रामत्येव रागादिजावात् । तद्यथा - " वे ” गाहा कुछेदना १ वैयावृत्त्यमाचार्यादिकृत्यकरणं २ वेदनवैयावृत्त्यं मुंजीत वेदनोपशमनार्थ? वैयावृत्त्यकरणार्थ २ वेति भावः । ईर्या गमनं तस्या विशुद्धिर्युगमात्र निहितदृष्टित्वमीर्या विशुद्धिस्तस्यै ईयविशुद्ध्यर्थम् ।। इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम् । वुजुक्षितो हीर्याशुयावशक्तः स्यादिति तदर्थमिति । चः समुच्चये । संयमः | प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थं । तथेति कारणान्तरसमुच्चये । प्राणा उब्वासादयो बलं वा तेषां तस्य वा वृत्तिः पाखनं तदर्थं प्राणधारणार्थमित्यर्थः । षष्ठं पुनः कारणं धर्मचिंतायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति । तस्मात् कारणिकमपि चेदाहारग्रहणं युक्तं तर्हि पात्रादिरक्षणमपि संयतानां कथमयुक्तमिति मुधा शिवभूतिना विप्रता रितोऽसि ।। नापि चतुर्थः मूर्द्धाविषयस्य संयमोपघातिन एव वस्तुतः परिग्रहरूपत्वात् अन्यस्य तु शरीरस्येवातथारूपत्वात् । तथा | चागमः - " न सो परिग्गहो वृत्तो नायपुत्तेण ताइणा । मुना परिग्गहो वृत्तो य वृत्तं महेसिया ॥ १ ॥ इति" श्रीदशवैकाखिके तथा - " तम्हा किमत्थि वत्थु गंथो गंथोव सबहा लोए। गंथो वम गंथो मुहममुलाइ निलय ॥ १ ॥ वत्थाई तेरा जं जं संजमसाद्मरागदोसस्स । तं तमपरिग्गहोच्चि परिग्गहो जं तडुवयारी ॥ २ ॥” तस्मात् किं नाम तपस्त्वस्ति खोके यदात्मस्वरूपेण सर्वथा ग्रंथोऽग्रंथो वा । नास्त्येवैतदित्यर्थः । ततश्च यत्र वस्त्रपात्रदेहाहारकनकादौ मूर्छा समुत्पद्यते। | तनिश्चयतः परमार्थतो ग्रंथः । यत्र तु सा नोपजायते तदग्रंथ इति । एतदेव व्यक्ती करोति “वत्थाइ तेणेति" शेषं सुगम sonal For Personal & Private Use Only you Sur परीक्षा. ॥२३॥ Telibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy