________________
मित्यादि । किं च पात्रादिकं विना यतीनामादाननिक्षेपणासमितिपारिष्ठापनिकासमिती कथं जवतः यतो वस्त्रपात्रादिधर्मोपकरणमुपदधत एव ते जवतः। यत उक्तम्-"उहोवहोवग्गहिश्शं मग सुविहं मुणी। गिन्हंतो निरिकवंतो वा पलंजिला इमं विहिं ॥१॥ चरकुसा पमिलेहित्ता पमजिक जयं जई । श्राश्क निरिकविता वा हा वि समिए सिया ॥२॥इति" तथा-"उच्चारं पासवणं खेलं सिंघाजविरं । आहारं उवहिं देहं असं वा वितहाविहं ॥१॥ विविन्न दूरमोगाढे नासन्ने बिलवजिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे ॥२॥” इति श्रीउत्तराध्ययने २४ । तथा च समि त्याधुपयुक्तपात्रादिधर्मोपकरणधरणं संयतानामुचितमेव । ननु तर्हि तीर्थकृतामपि पात्राद्यजावन समितिपंचकाद्यन्नाव आपद्यत इति चेन्न अलिपाणित्वप्रतिलब्धिनाजां तेषां पात्राद्यनावेऽप्यसमितीनामजावेन तत्प्रतिपक्षनूतानां समितीनामव सनावात् अन्येषां तु पात्रानावेन लोजने क्रियमाणे स्निग्धमुग्धादिबिंदूनामधःपातात् तगंधाकृष्टानां समुदितानां पिपीखिकादीनां कस्यचित्पादादिन्यासेन कृतान्तसदनप्राप्ती कथं न तुन्यं कृतान्तः कुप्यतीत्यसमतिप्रसंगेन । ३ । नापि चतुर्थः। अनन्तशोऽशुचिनावापन्नमपि पात्रं यतो न जुगुप्साहेतुः वर्तमानपर्यायात्मकस्यैव प्रामाणिकत्वानगवतो जुगुप्मामोहनीयकर्मणः क्षीणत्वाच्च । ।नापि पंचमः पात्रविषयकलब्धिरहितानां वस्त्रजन्यकार्यविषयलब्धिनाजां च जिनकपिकानां सत्यप्याचेलक्ये पात्रधारित्वस्यास्माकमन्तिमतत्वात् । किं च वस्त्रमपि चेत् सार्वइयेन विरोधमधिरोहत्तर्हि कस्यचिदाक
१ आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृहीयान्निक्षिपेद्वा यत्सादानसमितिर्मता ॥ १ ॥ कफविषुण्मलप्राय निर्जतुजगतीतले । यत्वाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्मता ॥ २॥ इतियोगशाले । २ न बुचारप्रसवणादीनां पात्रं विना परिठापनं मवतीत्येतेनापि पात्रग्रहणमाक्षिप्यत एव
Jain Educati
o
nal
For Personal & Private Use Only
Library.org