SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मित्यादि । किं च पात्रादिकं विना यतीनामादाननिक्षेपणासमितिपारिष्ठापनिकासमिती कथं जवतः यतो वस्त्रपात्रादिधर्मोपकरणमुपदधत एव ते जवतः। यत उक्तम्-"उहोवहोवग्गहिश्शं मग सुविहं मुणी। गिन्हंतो निरिकवंतो वा पलंजिला इमं विहिं ॥१॥ चरकुसा पमिलेहित्ता पमजिक जयं जई । श्राश्क निरिकविता वा हा वि समिए सिया ॥२॥इति" तथा-"उच्चारं पासवणं खेलं सिंघाजविरं । आहारं उवहिं देहं असं वा वितहाविहं ॥१॥ विविन्न दूरमोगाढे नासन्ने बिलवजिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे ॥२॥” इति श्रीउत्तराध्ययने २४ । तथा च समि त्याधुपयुक्तपात्रादिधर्मोपकरणधरणं संयतानामुचितमेव । ननु तर्हि तीर्थकृतामपि पात्राद्यजावन समितिपंचकाद्यन्नाव आपद्यत इति चेन्न अलिपाणित्वप्रतिलब्धिनाजां तेषां पात्राद्यनावेऽप्यसमितीनामजावेन तत्प्रतिपक्षनूतानां समितीनामव सनावात् अन्येषां तु पात्रानावेन लोजने क्रियमाणे स्निग्धमुग्धादिबिंदूनामधःपातात् तगंधाकृष्टानां समुदितानां पिपीखिकादीनां कस्यचित्पादादिन्यासेन कृतान्तसदनप्राप्ती कथं न तुन्यं कृतान्तः कुप्यतीत्यसमतिप्रसंगेन । ३ । नापि चतुर्थः। अनन्तशोऽशुचिनावापन्नमपि पात्रं यतो न जुगुप्साहेतुः वर्तमानपर्यायात्मकस्यैव प्रामाणिकत्वानगवतो जुगुप्मामोहनीयकर्मणः क्षीणत्वाच्च । ।नापि पंचमः पात्रविषयकलब्धिरहितानां वस्त्रजन्यकार्यविषयलब्धिनाजां च जिनकपिकानां सत्यप्याचेलक्ये पात्रधारित्वस्यास्माकमन्तिमतत्वात् । किं च वस्त्रमपि चेत् सार्वइयेन विरोधमधिरोहत्तर्हि कस्यचिदाक १ आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृहीयान्निक्षिपेद्वा यत्सादानसमितिर्मता ॥ १ ॥ कफविषुण्मलप्राय निर्जतुजगतीतले । यत्वाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्मता ॥ २॥ इतियोगशाले । २ न बुचारप्रसवणादीनां पात्रं विना परिठापनं मवतीत्येतेनापि पात्रग्रहणमाक्षिप्यत एव Jain Educati o nal For Personal & Private Use Only Library.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy