________________
आध्यात्मि..
स्मिकचीवरसंबंधनोत्पन्नमपि केवलज्ञानं विलीयेत सहानवस्थायित्वस्यैव विरुधत्वलक्षणात् । यथा दूरीकृत्यापि तिमिरनिकुरवं सकलनुवनमंझलं प्रकाशयन् मार्तममंगलप्रकाशो मुर्दिनेनानियत इति । न च बद्मस्थानामपि संयतानां वस्त्रं धतुमनुचितमिति कुतो न केवलिनामपीति वाच्यम् एतस्य पात्रविरोधनिराकरणेनैव निराकृतकट्पत्वात् । न च "जिताचेवपरीषहो मुनि” रिति वचनश्रवणात्तेषां वस्त्रधरणं न युक्तिमत् एवं हि कुत्परीषहविजयस्याप्याहाराजावेनैव साध्यत्वादिगंबराणां व्रतग्रहणानंतरमेव यावजीवमनशनमायातम् । तस्माद्यथानेषणीयजक्तत्याग एषणीयोपत्नोगे च कुत्परीषहविजयः एवम वेलकपरीषहविजयोऽप्येषणीयवस्त्रपरिजोगे न तु सर्वथा तदनुपत्नोगेनेति बहुवक्तव्यमेतविस्तरलयान्नेह तन्यते । ५। षष्ठोऽप्यन्नित्तिचित्रार्पितः तथाहि पात्रस्य केवलज्ञानोत्पत्तिप्रतिबंधकत्वं किं स्वरूपमात्रेण ममकारकारणाघा। तत्र नाद्यपदंण तत्साधनमन्धायालेख्यदर्शनमिव सहृदयहृदयचमत्कारकारणम् अर्हतां पाणिपात्रत्वेन केवलज्ञानानुत्पत्तिप्रसक्तः । नापिहितीयः शरीरसतावेऽपि तदनावप्रसंगादित्यायेमितमपि किं न बुध्यसे । ५। नापि सप्तमः जामंगलादीनामपि सावत्यविरोधित्वप्रसक्तेः अथ तेनापि सह संयोगः संबन्धो वर्तत एवेति चेदत्रापि धार्यधारकन्नावसंबंधं कथं न कक्षीकुरुषे । ७ । नाप्यंत्यस्तदनिर्वचनादिति सुव्यवस्थितं पात्रलक्षणकारणविरोधनिराकरणस्थलम् । अथाहारस्य मोहकार्यत्वं निराक्रियते । तत्र नग्नाटस्यायमाशयः-"कवलाहारस्तावन्मोहजन्यः तथा च वीणसकलघातिकर्मणां केवलिनां विचार्यमाणोऽयं कथमुपपद्यत इति” । अत्र वयं वदामः-मोहः किं बुजुक्षालदणः कारणं सामान्येन वा श्राद्येऽपि किं सर्वत्रापि अस्मदादाववेति वा । नाद्यः प्रमाणाजावात् । श्रथ क्रिया श्वापूर्विका क्रियात्वात् संप्रतिपन्ननुजिक्रियावदित्यनुमानमेव ||.
Jain EducatiMAI..
For Personal & Private Use Only
ww.janelibrary.org