________________
तत्साधकमस्तीति चेन्न सुप्तमत्तमूर्जितादिक्रियाजिय॑निचारात् । न च स्ववशेति विशेषणोपादानेऽपि साध्यासिद्धिः पक्षतावदकावविन्नायां सुप्तमत्तमूर्वितादिक्रियायां स्ववशक्रियात्वस्यावृत्त्या हेतो गासिझत्वात् । नन्वेवमनुमानमात्रोजेदापत्तिः पवतोऽयमग्निमान् धूमवत्त्वात् महानसवदित्यत्र धूमवत्त्वस्यापि हेतोः परतावच्छेदकावचिन्नवृत्तित्वालावेन जागा सिशत्वापत्तः । तत्र घूमवत्पर्वतत्वं पक्षतावच्छेदकमिति चेदत्रापि स्ववशक्रियात्वमेव परतावदकभास्तामिति चेत्तथापि कवलिगतस्थितिनिषद्यादिनियनिचारः । अत्र कश्चिजाढकर्मा मूढमतिः काशकुशावलंबनेन शंकते-ननु गत्यादयः केव-| लिनां न नवंति मोहसहकृतत्वात् । किं तर्हि यस्योपविष्टस्योर्ध्वदमस्य वा यदा केवलज्ञानमुत्पन्नं ततः प्रति स केवली/ नपविष्टः सन्नृवंदमो वा स्वायुःपरिसमाप्तिं यावधियति तूलवशाम्यन्नेवावतिष्ठते न चैवं तस्य काचिदना संभवति मोहाजावन वेदनीयोदयस्य निःसत्ताकत्वादिति स तावत्प्रत्यक्ष्मृषावादी सर्व विसंवादी संवादयितुमप्यनईः तीर्थप्रवृत्तेरप्युन्जेदापातात् विहायोगतिनामकर्मोदयादिवैयर्थ्यापाताच्च । यत्तु तेन वेदनीयोदयस्यनिःसत्ताकत्वमुक्तं तदपि मन्दम् अनागमिकत्वात् आगमे हि अत्यन्तोदयः सातस्य केवलिन्यनिधीयते । तथा चोक्तम्-“जं च कामसुहं लोए जं च दिवं महामुहं । वीयरागसुहस्सेयं शंतनागपि एग्घई" ॥१॥ इत्यादि । सातासातयोश्चान्तर्मुहूर्तमानतया यथा सातोदयः एवमसातोद योऽपि । न चैवं यथानंतसुखं तथानंतकुःखमपि केवलिनामापतितं सातोदयस्य प्रशमरसपारंपरतंत्रत्वात् सातोदयः पुनः दुदादि कवलाहारादिचिकित्सा) रोगादिवेद्यस्तु कादाचित्कः । यत्तु केवलिना वेदनीयं कर्म जरस्त्रप्रायमिति | प्रावाहिकं वचः तदपि सातवेदनीयबन्धमात्रपरमिति सूत्रकृतांगवृत्तिकृतोनिप्रायमनुसृत्य व्याकुर्मः । वितीये तु सिद्धं नःNT
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org