________________
॥३०॥
अध्यात्मिसमीहितम् न केवखिनामनपायं वेदनीयादि कारणिकस्य कवलाहारस्य सिद्धत्वात् । न द्वितीयः गत्यादीनामप्युवेदापत्तेः ।।
तया च यथा गत्यादिकर्मजनितं गत्यादिकं केवखिन्यन्युपगन्तव्यं तथा वेदनीयादिकारणिका नुक्तिरपि प्रतिपद्यतामिति कवलाहारस्य मोहकार्यतानिराकरणस्थलम् । अथ ध्यानविघ्नलक्षणकार्यविरोधं निराकरोति-न चेति । शुक्लध्यानं ताबचतुप्पादम् । तथाहि । पृथक्त्ववितर्क सवीचारम् १ अपृथक्त्ववितर्कमवीचारम् २ सूक्ष्म क्रियमनिवृत्ति ३ समुचिन्नक्रियमप्रतिपाति ।। तनदणानि चामूनि-"सवितर्क सवीचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुक्वं सुनिमलम् ॥१॥श्रुतचिंता वितर्कः स्याधीचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं जवत्येतत्रयात्मकम् ॥२॥ स्वशुशात्मानुजूत्यात्मनावश्रुतावलंबनात् । अन्तर्जपो वितर्कः स्याद्यस्मिंस्तत् सवितर्कजम् ॥ ३ ॥ श्रर्थादर्थान्तरे शब्दानब्दान्तरे च संक्रमः। योगाद्योगान्तरे यत्र सवीचारं तजुच्यते ॥ ४ ॥ अन्याद्रव्यान्तरं याति गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं सपृथक्त्वं जवत्यतः॥५॥ अपृथक्त्वमवीचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन शुक्रध्यानं द्वितीयकम् ॥ ६॥ निजात्मजव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिंत्यते यत्र तदेकत्वं विबुधाः॥७॥ यध्यंजनार्थयोगेषु परावर्तविवर्जितम् । चिंतनं तदवीचारं स्मृतं सद्ध्यानकोविदैः ॥॥ श्रात्मस्पन्दात्मिका सूक्ष्मा क्रिया यत्रा|निवृत्तिका । तत्तृतीयं जवेनुक्तं सूदमक्रियानिवृत्तिकम् ॥ ए॥ बादरे काययोगेऽस्मिन् स्थितिं कृत्वा स्वनावतः । सूक्ष्मीकरोति वाचित्तयोगयुग्मं सबादरम् ॥ १०॥ त्यक्त्वा स्थूलं वपुर्योगं सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं काययोगं तु बादरम् ॥ ११॥ सुसूझकाययोगेऽथ स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः सूक्ष्मवाचित्तयोगयोः
Jain Educational
For Personal & Private Use Only
F
orary.org