________________
॥१॥ ततः सूक्ष्मवपुर्योगे स्थितिं कृत्वा क्षणं हि सः। सूचनक्रियं निजात्मानं चिद्रूपं विंदति स्वयम् ॥ १३॥ समुचिन्ना क्रिया यत्र सूक्ष्मयोगामिकापि हि । समुचिन्नक्रियं प्रोक्तं तद्वारं मुक्तिवेश्मनः ॥ १४॥ इति गुणस्थानक्रमारोहे । तत्र च पूर्वपादध्ये ध्याते सति अग्रेतनपादषयमप्राप्तस्यैव केवलज्ञानमुपद्यते तृतीयपादध्यानं तु शैलेशीकरणारंज एव जवति नार्वाक् । न च कवलाहारमनन्युपगनिरपि तृतीयपादध्यानं तदानीं सुसाधं बादरकाययोगविरोधित्वात्तस्येति ध्यानविघ्न खक्षणकार्यविरोधनिराकरणम् । अथ शरीरवृधिलदणकार्यविरोधं निराकरोति-पुजलेति । तत्र शरीरवृद्धिः सावड्यन विरुध्यत इत्यत्र किं प्रमाणम् औदारिकशरीरमात्रनिष्ठत्वादित्यनुमानमिति चेत्तर्हि "मम माता च वन्ध्या चेति" न्यायः संपन्नः। यतः किं नामौदारिकशरीरमात्रनिष्ठत्वमौदारिकशरीरत्वावचिन्ननिष्ठत्वं तवृत्तिमत्त्वे सति तदितरावृत्तित्वं वा । नाद्यः पदः सुन्दरो यत एतेन सार्वझ्याविरुषत्वमेव साध्यते न तु तविपरीतत्वम् । यत्खट्वौदारिकशरीरत्वावविन्ननिष्ठं । तत्केवलिशरीरनिष्ठमपि कथं न नवतीति तोविरुष्यत्वात् । न द्वितीयस्तस्याप्येतदर्थपर्यवसायित्वात् । न हि गोवृत्तित्वे । सति गवितरावृत्ति गोत्वं गोत्वावचिन्ननिष्ठं न भवतीति वक्तुं पार्यते । अथ परमौदारिकनिन्नौदारिकशरीरमात्रनिष्ठत्वं | विवक्षितमिति चेन्न तत्रापि जिन्नत्वं यदि सामान्यतोऽन्योऽन्यानावप्रतियोगित्वं तर्हि स्वरूपासिद्धिः । अवस्थानंदप्रयोज्यनंदप्रतियोगित्वं चेत्तथापि गत्यादिनिर्दशननखादिनिश्च व्यभिचारः। अथौदारिकशरीरवृद्धिः सावड्यविरुधा आहारसंज्ञासमानाधिकरणत्वादिति चेदौदारिकशरीरेणेव व्यभिचारः। कवलाहारजन्यत्वादित्यपि न साधकम् एकन्ज्यिादिशरीराणां कववाहारजन्यवृद्ध्यदर्शनेन जागासिझे दृष्टान्तीकृतानां निषादीनां तान्यत्वासिझेविपरीतबाधकतकानावनाप्रयो
Jain Educa
For Personal & Private Use Only
waajanelibrary.org