SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥१॥ ततः सूक्ष्मवपुर्योगे स्थितिं कृत्वा क्षणं हि सः। सूचनक्रियं निजात्मानं चिद्रूपं विंदति स्वयम् ॥ १३॥ समुचिन्ना क्रिया यत्र सूक्ष्मयोगामिकापि हि । समुचिन्नक्रियं प्रोक्तं तद्वारं मुक्तिवेश्मनः ॥ १४॥ इति गुणस्थानक्रमारोहे । तत्र च पूर्वपादध्ये ध्याते सति अग्रेतनपादषयमप्राप्तस्यैव केवलज्ञानमुपद्यते तृतीयपादध्यानं तु शैलेशीकरणारंज एव जवति नार्वाक् । न च कवलाहारमनन्युपगनिरपि तृतीयपादध्यानं तदानीं सुसाधं बादरकाययोगविरोधित्वात्तस्येति ध्यानविघ्न खक्षणकार्यविरोधनिराकरणम् । अथ शरीरवृधिलदणकार्यविरोधं निराकरोति-पुजलेति । तत्र शरीरवृद्धिः सावड्यन विरुध्यत इत्यत्र किं प्रमाणम् औदारिकशरीरमात्रनिष्ठत्वादित्यनुमानमिति चेत्तर्हि "मम माता च वन्ध्या चेति" न्यायः संपन्नः। यतः किं नामौदारिकशरीरमात्रनिष्ठत्वमौदारिकशरीरत्वावचिन्ननिष्ठत्वं तवृत्तिमत्त्वे सति तदितरावृत्तित्वं वा । नाद्यः पदः सुन्दरो यत एतेन सार्वझ्याविरुषत्वमेव साध्यते न तु तविपरीतत्वम् । यत्खट्वौदारिकशरीरत्वावविन्ननिष्ठं । तत्केवलिशरीरनिष्ठमपि कथं न नवतीति तोविरुष्यत्वात् । न द्वितीयस्तस्याप्येतदर्थपर्यवसायित्वात् । न हि गोवृत्तित्वे । सति गवितरावृत्ति गोत्वं गोत्वावचिन्ननिष्ठं न भवतीति वक्तुं पार्यते । अथ परमौदारिकनिन्नौदारिकशरीरमात्रनिष्ठत्वं | विवक्षितमिति चेन्न तत्रापि जिन्नत्वं यदि सामान्यतोऽन्योऽन्यानावप्रतियोगित्वं तर्हि स्वरूपासिद्धिः । अवस्थानंदप्रयोज्यनंदप्रतियोगित्वं चेत्तथापि गत्यादिनिर्दशननखादिनिश्च व्यभिचारः। अथौदारिकशरीरवृद्धिः सावड्यविरुधा आहारसंज्ञासमानाधिकरणत्वादिति चेदौदारिकशरीरेणेव व्यभिचारः। कवलाहारजन्यत्वादित्यपि न साधकम् एकन्ज्यिादिशरीराणां कववाहारजन्यवृद्ध्यदर्शनेन जागासिझे दृष्टान्तीकृतानां निषादीनां तान्यत्वासिझेविपरीतबाधकतकानावनाप्रयो Jain Educa For Personal & Private Use Only waajanelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy