SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. 1:22 11 Jain Educatio जकत्वाच्च । विपर्यये त्विदं प्रमाणम् - श्रदारिकशरीरवृद्धिः सार्वश्यसमानाधिकरणा चौदा रिकशरीरविपाकिधर्मत्वात् । न च परमोदारिकत्वमुपाधिः सार्वश्यसमानाधिकरणे गतिस्थिति निषद्यादौ तदजावात् । सार्वइयं चात्र तथाविधसयोगिकेवलित्वात्र| चिन्नं विवक्षितमतो न कश्चिद्दोषः । किंच नववर्षादारभ्य पूर्वकोटिपर्यन्तं यदि केवलिनां शरीरं न वर्धेत तर्हि ते सर्वदा शैशवावस्था एव जवेयुरिति व्यवहारादपि किं न विनेति जवान् । ननु केयं रीतिर्यदलौकिक विचारे वृथैव लौकिकव्यव | हारबाधः करूप्यत इति चंडांतोऽसि "पुलैरेव पुजलोपचय" इति वचनात्तथाविधकवलाहारपुजतैरेव केवलिनां शरीरवृ| धिः संजयतीति सकल सैद्धान्तिकसंमतत्वादेत विचारस्य । यदप्यौदा रिकल कार्यविरोधः प्रोनावितस्तदप्यविचारितकूप| पतनकरूपं यतो यदि परमादारिकं वदप्यौदा रिकशरीरं सार्वइयेन विरोधमधिरोहेत्तर्हि बालकौमाराद्यवस्थाःस्थं तवापि शरीरं तावकज्ञानेन सार्धं विरुध्येतेत्यहोवैदग्ध्यविलसितमायुष्मतः । तस्मादौदा रिकशरीरं न सार्वयविरुद्धम् परमौ | दारिकानन्यत्वात्तथाविधौदा रिकनामकर्मजन्यत्वप्रतियोगिकान्योऽन्यानावानाधारत्वादित्यर्थः । न चैतदसिद्धम् अन्यथा काय सप्तकत्वापत्तिप्रमुखानेकदूषणप्रसंगादिति श्लोकघ्यार्थः ॥ ८-९ ॥ कवलाहाराजावसाधनतया कल्पितं तदभिमतं | परमादारिकत्वं निराकरोति पर मौदा रिकांगानां सप्तधातुविवर्जितः । जुक्तिं नापेक्षते कायस्तदसंजवबाधितः ॥ १० ॥ टीका - परमौदा रिकशरीरवतां सयोगिकेवलिनां सप्तधातुरहितः कायो जुक्किं कवताहारं नापेक्षते । कवलाहारेण हि धातूपचयः कार्यः स तु केवलिशरीरस्य धातुरहितत्वादेवासिद्धः । ततश्च कथं तेषां कबलाहारान्युपगमः प्रामाणिकः । For Personal & Private Use Only परीक्षा. #3211 1 Inelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy