SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ संजवति । तथा यत्राहारस्तत्र निजा यत्राहारो न जवति तत्र निनापि न लवतीत्यन्वयव्यतिरेकान्यां निाया आहारकार्यत्वावधारणात्केवखिनि कवखाहारान्युपगमे निघाप्यापद्येत तस्मात्सार्वझ्यस्य कवखाहारव्यापककारणकार्यविरोधित्वाकेवखिनि कवखाहारो नान्युपगम्य इति पूर्वपक्षः॥ इति ॥ ५॥ श्रथैतदेव विवृत्य दूषयति तदप्यसत्तस्य वेद्योदीरणं व्यापकं न यत् । दर्शनावरणी निझा बुजुक्षा मोह एव च ॥६॥ टीका-यत्तावमुक्तं "सार्वइयेन सह कवलाहारव्यापककारणकार्याणि विरुध्यते ततो न तेषां कवलाहार" इति तत्खस्वनुहरते नपुंसकादपत्यप्रसवमनोरथम् । यतो यत्र कवलाहारस्तत्र सातावेदनीयोदीरणमिति न व्याप्तिः विषमिश्रितमोदकजणेन व्यभिचारात् । श्रथ यदि वेदनीयोदीरणेन व्याप्तिः स्याद्मस्थकवलाहारित्वस्यैवास्तामन्यथा केवलिनस्तन्निवृत्तौ तद्याप्यानां गतिस्थितिनिषद्योपदेशदानादीनामपि निवृत्तिः स्यात् । श्रथ कवलाहारात्केवलिना सातावदनीयोदीरणा कथं न स्यादिति चेत्तजन्यसुखानुत्पत्तेः अथ तदपि कथं नोत्पद्यत इति चेत्तत्सुखस्य मतिज्ञानसाध्यत्वात्केवलिनां च तदनावादिति ब्रूमः । ननु तर्हि कवलाहारेण किं कर्तव्यमिति चेत् कुदनोपशम एवेति न व्यापकविरोधः । नापि कायकारविरोधः यतो निघा दर्शनावरणस्यैव कार्यमिति जगवति तदनावेनैव तदलावः बुनुक्षा चेन्चालक्षणो मोह एवम चन कवखाहारं प्रति कारणं किं त्वनिखाषमात्र प्रति तयोः कवखाहारकार्यकारणत्वं कटपयन्मार्गाष्टोऽसीति समासाथः। व्यासार्यस्त्वयम्-नो नम्राटमतानुयायिन् “कवखाहारः सार्वइयेन विरुध्यते” इति यत्तव संमतं तत् किमाइत्य १ पारं For Personal & Private Lise Only helibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy