________________
संजवति । तथा यत्राहारस्तत्र निजा यत्राहारो न जवति तत्र निनापि न लवतीत्यन्वयव्यतिरेकान्यां निाया आहारकार्यत्वावधारणात्केवखिनि कवखाहारान्युपगमे निघाप्यापद्येत तस्मात्सार्वझ्यस्य कवखाहारव्यापककारणकार्यविरोधित्वाकेवखिनि कवखाहारो नान्युपगम्य इति पूर्वपक्षः॥ इति ॥ ५॥ श्रथैतदेव विवृत्य दूषयति
तदप्यसत्तस्य वेद्योदीरणं व्यापकं न यत् । दर्शनावरणी निझा बुजुक्षा मोह एव च ॥६॥ टीका-यत्तावमुक्तं "सार्वइयेन सह कवलाहारव्यापककारणकार्याणि विरुध्यते ततो न तेषां कवलाहार" इति तत्खस्वनुहरते नपुंसकादपत्यप्रसवमनोरथम् । यतो यत्र कवलाहारस्तत्र सातावेदनीयोदीरणमिति न व्याप्तिः विषमिश्रितमोदकजणेन व्यभिचारात् । श्रथ यदि वेदनीयोदीरणेन व्याप्तिः स्याद्मस्थकवलाहारित्वस्यैवास्तामन्यथा केवलिनस्तन्निवृत्तौ तद्याप्यानां गतिस्थितिनिषद्योपदेशदानादीनामपि निवृत्तिः स्यात् । श्रथ कवलाहारात्केवलिना सातावदनीयोदीरणा कथं न स्यादिति चेत्तजन्यसुखानुत्पत्तेः अथ तदपि कथं नोत्पद्यत इति चेत्तत्सुखस्य मतिज्ञानसाध्यत्वात्केवलिनां च तदनावादिति ब्रूमः । ननु तर्हि कवलाहारेण किं कर्तव्यमिति चेत् कुदनोपशम एवेति न व्यापकविरोधः । नापि कायकारविरोधः यतो निघा दर्शनावरणस्यैव कार्यमिति जगवति तदनावेनैव तदलावः बुनुक्षा चेन्चालक्षणो मोह एवम चन कवखाहारं प्रति कारणं किं त्वनिखाषमात्र प्रति तयोः कवखाहारकार्यकारणत्वं कटपयन्मार्गाष्टोऽसीति समासाथः। व्यासार्यस्त्वयम्-नो नम्राटमतानुयायिन् “कवखाहारः सार्वइयेन विरुध्यते” इति यत्तव संमतं तत् किमाइत्य १ पारं
For Personal & Private Lise Only
helibrary.org