________________
अध्यात्मि.
परीक्षा.
पर्येण २ वा । प्रथमपोऽपि कि केवली कवलान प्राप्नोति १ उत प्राप्तानप्याहर्तुं न शक्नोति २शकोऽपि वा विमलकेवलालोकपक्षायनशंकया नाहरति ३ । नाद्यक्तिीयौ अन्तरायकर्मणः समूलका कषणात् । न च खाजान्तरायक्षयोपशम एव लालप्रयोजकः लानान्तरायक्ष्यस्य तु शक्तिरूपमेव कार्य न तु व्यक्तिरूपमिति तत्रापि योगदेमसाधारण्यात् तस्माद्यथा दानान्तरायदयेऽपि दानं दातुं शक्यते तघदत्रापीति न कोऽपि दोषावकाशः अन्यथा जवस्थसिध्योरन्तरासंजवात् अन्तरादयस्य तु दानादौ विघ्नानाव एव फलम् । तथा चाहुर्जिननगणिदमाश्रमणाः-"दितस्स खलंतस्स नुजंतस्स व जिणस्स एस गुणो । खीएंतरायगत्ते जं से विग्धं न संनव १ ति" ॥ नापि तृतीयं तत्र हि कवलाहारविरोधि व्यापक १ कारणं २ कार्य ३ सहचरादि । वेति पदचतुष्टयमुपतिष्ठते । तत्र नाद्यः पक्षः सुन्दरः कवलाहारस्य हि व्यापक शक्तिविशेषादरकन्दराकोणे देपः स च सार्वझ्ये सुतरां संनवी वीर्यान्तरायकर्मणः समूलमुन्मूलितत्वात् । न च वेदनीयोदीरणलक्षणं व्यापकं विरुध्यत इति वाच्यम् तस्या गतिस्थितिनिषद्योपदेशदानादीनामपि व्यापकत्वापत्तेऽष्परिहत्वात् तस्माद्मस्थकवलाहारित्वस्यैव वेदनीयोदीरणाया व्यापकत्वं युक्तिमत् । न चाहारसंज्ञया सह विरोधः प्रोतावनीयः खोमाहारस्याप्युञ्जेदापत्तः । यतो यत्र कवलाहारित्वं तत्राहारसंझेति व्याप्तिसनावात्कवलाहारव्यापकत्वमाहारसंझाया मन्यसे तत्र वयं पृचामः किमर्थ कवलपदोपादानं किमेकेन्धियादिषु व्यभिचारादाहोश्विजिनानां लोमाहारस्याप्युच्छेदापत्तेः नाद्यस्तेषामपि सूक्ष्मरूपसंझानिधानात्तथा चार्षम्-"आहारजय परिग्गह मेहुण तह कोहमाणमाया य । खोजो लोगो उहो दस सप्मा सबजीवाणं ? ति" ॥ यत्तु जगवत्यां-"तेसिणं जीवाणं नो एवं तक्काश्वा सप्लाइवा पणाश्वामणेश् वा व वे"|
ते पक्षचतुष्टयम ति” ॥ नामिणाः "दितस्सी
Jain Educ
a
tional
For Personal & Private Use Only
LA.Linelibrary.org