________________
| त्याद्युक्तं तद्दीर्घकालिकीहेतुवादोपदेशिकी दृष्टिवादोपदेशिक्यन्यतमनिषेधपरम् । तथा च चतुश्चत्वारिंशत्तमघारे प्रवचनसारोझारे हेतुवादोपदेशिकीव्याख्यानावसरे सिघसेनसूरयः-"अत्र च निश्चेष्टा धर्माद्यमितापेऽपि तन्निराकरणप्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंझिनो नवन्तीति" । तथा संग्रहणीवृत्तावपि “अत्र पंचएह मोहसन्निति पंचानां पृथिव्यादीनामोघसंज्ञा वृत्त्यारोहणाद्यनिप्रायरूपौघसंज्ञा पृथिव्यप्तेजोवायुवनस्पतीनामाहारादिसंझोपलक्ष्कमोघसंज्ञामात्र
मेव न दीर्घकालिक्यादिसंझात्रयमित्यर्थ" इति देवनप्रसूरयः प्राहुरिति बहु वक्तव्यमेतविस्तरनयान्नेह तन्यते । शत्र ककश्चिद्वितीयपनोपदंपदीदाददो दिगंवरमिनः प्रत्यवतिष्ठते । स एवं प्रष्टव्यः किं तव शिवजूतेः कवलाहारेणापराचं यदा
हारमंडायास्तुड्यऽप्युत्नयव्यापकत्वे कवलाहारमेव निषेधयामास । तस्मादेतत्सर्व बद्मस्थकवलाहारित्वस्यैव व्यापकम् । अन्यथा साघवात्कवलपदानुपादानेनाहारसंज्ञाया श्राहारित्वस्यैव व्यापकत्वमिचौ केवलिना खोमाहारस्याप्युवेदापत्तिः। नापि कारण विरोधः यतस्तदपि किं बाह्यं विरुध्यत आन्यन्तरं वा बाह्यमपि कवलनीयं वस्तु पात्रादिकं वा । नाद्यः प्रमापानावात् । अथ सावड्यं कवलनीयवस्तुविरुध्मस्मदादिज्ञानातिरिक्तज्ञानत्वादित्यस्त्येव प्रमाणं तन्न त्वज्ञानेनैव व्यनिचारात् सावत्यं न कवलनीयवस्तुविरुकं ज्ञानत्वादस्मदादिज्ञानवदित्यनेन सत्प्रतिपदत्वाच्च । नापि वितीयस्तस्यानुपदमेव निराकरिष्यमाणत्वात् । आन्यन्तरमपि न तावत्तैजसशरीरं विरुध्यते तवाप्यनलिमतत्वात् । नापि कर्म तदपि किं घात्यघाति वा नाद्यो ज्ञानावरणदर्शनावरणान्तरायाणां ज्ञानदर्शनावरणदानाद्यपायमात्रचरितार्थत्वात् । नापि मोहोऽये निराकरिष्यमाणत्वात् । श्रथाघाति कर्म तत्कारणं विरुध्यत इति यदि तिीयपदं कक्षीकुरुषे तदा वन्ध्यातनय गगनकुसु
श्रयाघाति कमान्तरायाणां ज्ञानदर्शविरुष्यते तवाप्यनादित्वाच्च । नाविन त्वज्ञानेनैव व्याना
LATonal
Jain Education int onal
For Personal & Private Use Only
h
ellbrary.org