________________
परीक्षा.
अध्यात्मि.गाएतस्य खोमाहाराजावस्यापि साधकत्वेनाप्रयोजकत्वादिति सिझमेतेनानुमानेन केवखिनां कवखाहारित्वमिति ॥४॥अमु॥२४॥ मेवार्थ पूर्वपक्षनिरासेन ढयितुमिछुः पूर्वपक्षमुपन्यस्यति
व्यापकं कारणं कार्य सार्वइयेन विरुध्यते । ननु तत्कवलाहारस्तेषां नान्युपगम्यते ॥५॥ टीका-व्याप्याधिकवृत्तिः व्यापकम् । अन्यथासिधिशून्येतरज्ञानानधीनज्ञानकार्यप्रागलावावच्छिन्नसमयपरिचायितनियतसमवधानप्रतियोगित्वावच्छेदकधर्मवत्कारणम् ३ । अनन्यथासिञ्जनियतपश्चान्नावि कार्यमित्येके ३ । एतउपलक्ष्यः स्वरूपसंबंधविशेष एव व्यापकत्वं १ कारणत्वं ३ कार्यत्वं ३ च तत्प्रतियोगि व्यापकं १ कारणं २ कार्य ३ चेति वस्तुगतिः। तथा च कवताहारस्य न्यापकमाहारसंझादि कारणं च बुनुक्षामोहनीयादि कार्य च निशादि सर्वज्ञत्वेन सह नावतिष्ठते ।। श्रयं जावः-यत्र खलु कवलाहारः संप्रतिपन्नस्तत्र सातावेदनीयोदीरणमपि तथा च केवखिनः सकाशात् सातावदनीयोदीरणालक्षणं व्यापक निवर्तमानं स्वव्याप्यं कवलाहारमपि निवर्तयति व्याप्यनिवृत्तौ व्यापकनिवृत्तेरावश्यकत्वात् । न च वेदनीयोदयवत्केवखिनां वेदनीयोदीरणापि भवत्येवेति वाच्यम् तस्या निषिञ्चत्वात् तथा च कर्मस्तवे देवेन्घसूरयः-"उदउबुदीरणया परमपमत्ताइ सगगुणेसु । एसा पयमि तिगुणा वेयणी श्राहारजुगल थीणतिगं । मणुबाउ पमत्तंता श्रजोगि अणुदीरगो जयवं ॥१॥" सातासातमनुनायुषां हि प्रमादसहितेनैव योगेनोदीरणा लवति नान्येनेत्युत्तरेषु न तऽदीरणेति तट्टीकायाम् । तथा जोक्तुमिला बुजुक्षेति बुजुक्षाया श्वारूपत्वेन सकखमोहध्वंसवत्ययोगात्तत्कार्यमपि कवखाहारखणं न
||॥२६॥
Jain Educati
onal
For Personal & Private Use Only
Pataliorary.org