________________
-
शदेवातिशयाः प्राप्यन्त इति तस्माच्चतुर्थीतिशयस्वामित्वमहतां उद्मस्थावस्थायामेव म तु सार्वकालिकमिति वाच्यम् । असतः स्वामित्वायोगात् अतिशयानां चतुस्त्रिंशत्संख्याप्रतियोगित्वानुपपत्तेश्च सकलमेलकसमवधाने तदनावात् तत्सत्त्वे च तदलावादिति । श्रसतश्च स्वामित्वे गतदशरजतो विंशतिरजतप्रार्थी दशरजतप्राप्त्यैव चरितार्थः स्यात् । किं च कथ-|| मेवं कदाग्रहग्रहग्रस्तोऽसि यदेनं प्रत्येव दृढः प्रषो जवतः अवबोध्यमानोऽपि किं नावबुध्यसे शृणु जोः-"सरणमवसरित्ता चउतीसं अश्सए निसेवित्ता । धम्मकहं च कहता अरिहंता इंतु मे सरण" मित्यादौ चतुर्विंशदतिशयवत्त्वं त्वया || कथं ख्यापनीयम् । तदत्यन्ताजावाप्रतियोगित्वादिति चेत्तदत्यन्तालाव एवातिप्रसंगः ।जावत्वे सतीति विशेषणादपि न साध्यसिद्धिः गाईस्थ्येऽपि चतुस्त्रिंशदतिशयवत्त्वव्यपदेश्यताप्रसंगात् । न चेष्टापत्तिः तदानीमेव तीर्थकरनामकर्मविपाकविटनप्रसंगात् व्यवहारविरोधित्वाच्च । व्यवहारानुरोधेन हि कल्पना न तु कट्पनानुगुण्येन व्यवहारस्तथा चार्षम्-"ज जिएमयं पवजह ता मा ववहारनिच्छए मुबह । ववहारनन्जेए तित्युच्चे ज जणि ॥१॥" इति । सर्व चैतत्सिशान्तपथाननुयायि पूर्वपदवचनमित्यलमुत्सूत्रप्ररूपण विस्पंदितैः । प्रमाणं चात्र अर्हन्तः कवलाहारिणश्चतुस्त्रिंशदतिशयवत्त्वान्यथानुपपत्तेरिति । तदेवमहतां चतुस्त्रिंशदतिशयान्युपगंत्रा कवलाहारित्वं मन्तव्यमेव । तथा च सामान्यकेवलिनानप्ययमनायाससाध्य एवेति प्रचिकटिषयोत्तरार्ध विब्रियते विशेषेति-सामान्यकेवखिनः कववाहारिणः तविशेषगतनिरुपाधिकतमप्रतियोगित्वात् तधर्मश्च कवलाहारित्वम् न चायं नागासियो हेतुः पक्षहेत्वोरेकावच्छेदकावचिन्नत्वात् एकं चाववेदकं सयोगिकेवखित्वमिति । ननु केवखिनो न कवखाहारिणः संज्ञारहितत्वादित्यनेन सप्रतिपदोऽयं हेतुरिति चेन्न
॥
in Education international
For Personal & Private Use Only
ary.org