________________
अध्यात्मि.
परीक्षा.
न्यवाचकत्वेऽपि नीहारशब्दसमजिव्याहारस्य तत्र तात्पर्यख्यापकात् ; न च नीहारशब्दस्तैजसशरीरेण पच्यमाने सोमाहार एव रूढः । यतः किमियं रूढिलौकिकी पारिजाषिकी वा नाद्योऽसंजवात् नापि दितीयस्तथा कुत्रचिदपि पूर्वसूरिजिरनाख्यातत्वात् । किं चैतदतिशयस्य सहोत्यत्वेन गार्हस्थ्येऽपि कवलाहारविलोपान्न लजसे सामान्यजनसाधारणत्वाच्च कथम|तिशयत्वमप्यतस्येति पूर्वापरविचारचातुरीशून्यहृदयः संवादयितुमप्यनर्दोऽसि । ननु किं तदतिशयत्वम् न तावत्तीर्थकरनामकर्मोदयजनितो सन्धिविशेषः तीर्थकरनामकर्मोदयस्य त्रयोदशगुणस्थान एवानिहितत्वात्तथा चाहुः-"उदए जस्स सुरासुर नरनिवहेहिं च पूळ होइ । तं तित्ययरनामं तस्स विवागो दु केवलियो ॥१॥इति” । नाप्यर्हत्त्वसमानाधिकरणो विशेषगुण एवातिशयः घातिकर्मक्ष्योन्नवानां केवलज्ञानादीनां सामान्यकेवलिसाधारणत्वात् । न चान्यव्यावृत्तिबुध्ध्युपधायकाहत्त्वसमानाधिकरणो विशेषगुण एवातिशयः लक्षणविशेषस्यापि तथात्वप्रसंगात् । नापि कश्चन शक्तिविशेषोऽनिवचनात् । तस्मादतिशयत्वमेवासिझमिति कश्चित् । अत्रानिदध्महे सहजदेवकृतहायिकत्वोपाधिजेदावचिन्ननेदप्रतियोग्यव्यासज्यवृत्तितीर्थकरत्वसमानाधिकरणो विशेषगुण एवातिशयः । नन्वेषां युगपदनुत्पत्तौ किं नियामकमिति चेच्छृणु सर्वत्र प्रतिबन्धकानावस्तत्कारणमन्यथा तन्तुरूपं पटोत्पत्तिमनपेक्ष्यापि पटरूपं जनयेत्तस्माद्यथा तत्र प्रतिबन्धकानावः कारणमेवमत्रापि प्रतिबन्धको चात्र गर्लानवतारज्ञानानुत्पादौ तौ च कारणीभूतानावप्रतियोगित्वेन कार्यैकोन्नेयाविति प्रतिबन्धकानपगम एव नियामकः । चतुरादीनां च समकालोत्पत्तौ पंचांगुलीनामिव प्रतिबन्धकालाव एव नियामक इति सर्वमवदातम् । न तु सर्वमिलनेनैव चतुस्त्रिंशदतिशयस्वामित्वमेवाईतां मन्यामहे न तु केवलज्ञानोत्पत्तिसमनंतरं चतुस्लिं
॥३३॥
Jain Educati
Lional
For Personal & Private Use Only
Hellorary.org