________________
थईतां यद्यतिशयाश्चतुस्त्रिंशत्ततो न किम् । विशेषसिद्धिः सामान्यसिडिमादिपति स्फुटम् ॥४॥
टीका-अर्हतां तीर्थकृतां चेद्यदि चतुस्त्रिंशदतिशया अन्युपगम्यन्त इति शेषस्तर्हि केवलिविशेषस्य तीर्थकृतः कवलाहारसिद्धिः सामान्यसिधिं सामान्यकेवलिनामपि कवखाहारसिद्धिं कथं न गमयतीत्यदार्थः । जावार्थस्त्वयम्-अहन्तस्तावच्चतुस्त्रिंशदतिशयविराजमाना जवन्तीत्युजयवादिसिधं तत्र सहजाश्चत्वारोऽतिशया एकादश कर्मक्ष्योत्था एकोनविं
शतिश्च देवकृताः । तथा चाहुः-"तेषां च देहोऽनुतरूपगन्धो निरामयः स्वेदमखोज्जितश्च । श्वासोऽजगन्धो रुधिरामिषं तु भगोक्षीरधाराधवलं ह्यविनम् ॥१॥आहारनीहारविधिस्त्वदृश्य श्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्र
केऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥॥ वाणी नृतिर्यक्सुरलोकनाषा-संवादिनी योजनगामिनी च । जाममखं चारु च मौखिपृष्ठे विझविताहर्पतिमंझलश्रि॥३॥ साग्रे च गन्यूतिशतघ्ये रुजा वैरेतयो मार्यतिवृष्ट्यवृष्टयः । मुर्लिक्षमन्यस्वकच
तो जयं स्यान्नत एकादश कर्मघातजाः॥४॥ खे धर्मचक्र चमराः सपाद-पीठ मृगेन्डासनमुज्ज्वलं च । छत्रत्रयं रत्न|मयो ध्वजोऽद्धि-न्यासे च चामीकरपंकजानि ॥५॥ वप्रत्रयं चारुचतुर्मुखांगता चैत्यगुमोऽधोवदनाश्च कंटकाः। दुमानति
ऽन्मुनिनाद उच्चकै_तोऽनुकूलः शकुनाः प्रदक्षिणाः॥६॥ गन्धांबुवर्षे बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाप्रवृधिः । चतुविधा मर्त्य निकायकोटिर्जघन्यजावादपि पाश्वदेशे ॥७॥ ऋतूनामिन्धियार्थाना-मनुकूलत्वमित्यमी । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच मीखिताः॥ ७॥ इति" तत्र च चतुस्त्रिंशदतिशयाः केवलज्ञानोत्पत्तिसमनन्तरमेव प्राप्यंते नान्यदा कारणान्तरवैफट्यात् । तथा चाहारनीहारविधेरदृश्यत्वं केवखिनां कवलाहारान्युपगममन्तरा कथं जाघटीति आहारशब्दस्य सामा
। ५॥ वनगन्यांबुवर्ष बहुवा मनुकूलत्वमित्यमप्यते नान्यदा क
JainEducationindian
For Personal & Private Lise Only
Fibrary.org