SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ थईतां यद्यतिशयाश्चतुस्त्रिंशत्ततो न किम् । विशेषसिद्धिः सामान्यसिडिमादिपति स्फुटम् ॥४॥ टीका-अर्हतां तीर्थकृतां चेद्यदि चतुस्त्रिंशदतिशया अन्युपगम्यन्त इति शेषस्तर्हि केवलिविशेषस्य तीर्थकृतः कवलाहारसिद्धिः सामान्यसिधिं सामान्यकेवलिनामपि कवखाहारसिद्धिं कथं न गमयतीत्यदार्थः । जावार्थस्त्वयम्-अहन्तस्तावच्चतुस्त्रिंशदतिशयविराजमाना जवन्तीत्युजयवादिसिधं तत्र सहजाश्चत्वारोऽतिशया एकादश कर्मक्ष्योत्था एकोनविं शतिश्च देवकृताः । तथा चाहुः-"तेषां च देहोऽनुतरूपगन्धो निरामयः स्वेदमखोज्जितश्च । श्वासोऽजगन्धो रुधिरामिषं तु भगोक्षीरधाराधवलं ह्यविनम् ॥१॥आहारनीहारविधिस्त्वदृश्य श्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्र केऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥॥ वाणी नृतिर्यक्सुरलोकनाषा-संवादिनी योजनगामिनी च । जाममखं चारु च मौखिपृष्ठे विझविताहर्पतिमंझलश्रि॥३॥ साग्रे च गन्यूतिशतघ्ये रुजा वैरेतयो मार्यतिवृष्ट्यवृष्टयः । मुर्लिक्षमन्यस्वकच तो जयं स्यान्नत एकादश कर्मघातजाः॥४॥ खे धर्मचक्र चमराः सपाद-पीठ मृगेन्डासनमुज्ज्वलं च । छत्रत्रयं रत्न|मयो ध्वजोऽद्धि-न्यासे च चामीकरपंकजानि ॥५॥ वप्रत्रयं चारुचतुर्मुखांगता चैत्यगुमोऽधोवदनाश्च कंटकाः। दुमानति ऽन्मुनिनाद उच्चकै_तोऽनुकूलः शकुनाः प्रदक्षिणाः॥६॥ गन्धांबुवर्षे बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाप्रवृधिः । चतुविधा मर्त्य निकायकोटिर्जघन्यजावादपि पाश्वदेशे ॥७॥ ऋतूनामिन्धियार्थाना-मनुकूलत्वमित्यमी । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच मीखिताः॥ ७॥ इति" तत्र च चतुस्त्रिंशदतिशयाः केवलज्ञानोत्पत्तिसमनन्तरमेव प्राप्यंते नान्यदा कारणान्तरवैफट्यात् । तथा चाहारनीहारविधेरदृश्यत्वं केवखिनां कवलाहारान्युपगममन्तरा कथं जाघटीति आहारशब्दस्य सामा । ५॥ वनगन्यांबुवर्ष बहुवा मनुकूलत्वमित्यमप्यते नान्यदा क JainEducationindian For Personal & Private Lise Only Fibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy