________________
श्रध्यात्मि.
परीशा.
||
श्यतेजा इथं वीर्यान्तरायकर्मसमूखकार्षकषणात् प्रकटितस्वरूपं तेजो वीर्य यस्य स तथा । अत्र च श्लोकष्ये जगवतः/ श्रीवर्धमानस्वामिनश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि-समग्रविदित्यनेन खोकालोकालोकनप्रवणविमखकेवलालोकसंपत्प्रतिपादनाज्ज्ञानातिशयः, तथा जिनवर्धमानमित्यत्र 'जिन' इति विशेषणेन रागादिशत्रूणां जयप्रतिपादनादपायापगमातिशयः, तथा आकारभेदेऽपीत्यादिना प्रथमपद्योत्तरार्धेन मिथ्यात्ववासनानिमूखनक्षमजाह्नवीजलनिर्मलपरस्परविरोधलेशवर्जितसप्तनय विशुधादशांगीप्रणयनजणनाचनातिशयः तथा श्रीवर्धमानमित्यनेनाकृत्रिमन्नक्तिप्राग्लारीद्भूतप्रनूतरोमांचदन्तुरशरीरसकलसुरनिकायनायकविरचिताष्टमहाप्रातिहार्याहार्यसंपत्प्रतिपादनात्पूजातिशय इति ॥२॥
अथ प्रेक्षावत्प्रवृत्तिप्रयोजकं स्वानिधेयं प्रतिजानीतेनत्वा श्रीवीरतीर्थेशं कुतीर्थकमदापहम् । स्थाप्यते कवलाहारस्तत्प्रसादाजिनेशितुः॥३॥ टीका-इह तावत्कराखकलिकासप्रबखकरवालविदलितमतयः कियच्चिद्दिगंबरशास्त्रान्युपमात् कियच्चिच्च श्वेतांबरशास्वान्युपगमाच्च संमूर्बिमकट्पा उत्जयतो भ्रष्टा जागीरथीसखिलनिर्मलेऽपि पीयूषयूषातिशायिमाधुर्ये जगवचसि कालुष्यं दधानाः केचन निकाचितपापकर्मकलुषितात्मानः केवलिनां कवलाहारं प्रति विप्रतिपद्यंत इति तत्स्थापनमत्रानिधयम् ।। श्लोकोऽयं स्पष्टार्थः । नवरं जिनेशितुरिति अन्येषामपि सामान्यकेवलिनामुपलक्षणम् । यहा जयंति रागादिशत्रूनिति
जिना उपशान्तमोगुणस्थानवर्तिनस्तेषामीशितोपशमापेक्ष्या यस्य प्राधान्यात्केवली तस्य जिनेशितुरिति जात्यभिप्रायं पाचात्रैकवचनमिति ॥ ३॥ तत्र तावत्परपक्षमुत्यापयिष्यन् स्वसिशांतं घढयति
11२२॥
Jain Educati
onal
For Personal & Private Use Only
Mailibrary.org