SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ - नामानि ए३ स्थावर एव सूक्ष्म एए अपर्याप्त ए६ साधारण ए७ अस्थिर एन अशुन एए उर्जग १०० मुस्वर १०१ श्रनादय १०५ अयशांसि १०३ चेति नामकर्मणरुयुत्तरं शतं जेदाः। गोत्रकर्मण उच्चैर्गोत्रं १ नीचैर्गोत्रं ३ चेति को दी। दानान्तरायं १ खानान्तरायं १ नोगान्तरायं ३ उपत्नोगान्तरायं । वीर्यान्तरायं ५ चति अंतरायकर्मणः पंच जेदाः तदेवमष्टपंचाशदधिकशतप्रकृतीनां मध्याधनसंघातनयोविंशतिर्नेदास्तनुष्वेवान्तावादपनीयन्ते । ततो वर्णगंधरसस्पगानां यथासंख्यं पंचमिपंचाष्टनेदेर्निष्पन्नां विंशतिमपनीय तेषामेव सामान्यवर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते । ततश्च वर्णादि षोमशकबंधनपंचदशकसंघातनपंचकलक्षणानां पत्रिंशत्प्रकृतीनामपसारणेन घाविंशत्यधिकशतमवशिष्यते तत्रापि सम्यक्त्व मिश्रक बंधे नाधिक्रियते । यतो मिथ्यात्वपुजलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषांचित्यंतविधिमासादयति अपरेषां त्वीषधिशुझिं केचित्पुनर्मिथ्यात्वरूपा एवावतिष्ठते तत्र येऽत्यन्तविशुशास्त्रे सम्यक्त्वव्यपदेशलाजःषनिशुधा मिश्रव्यपदेशनाजः शेषा मिथ्यात्वव्यपदेशजाज इति । उदयोदीरणासत्तासु पुनस्तयोरप्यधिकारः। ततश्च बंधप्रायोग्या विंशत्यधिकशतप्रकृतयः उदयोदीरणाप्रायोग्याश्च दाविंशत्यधिकशतप्रकृतयः सत्ताप्रायोग्याश्च पूर्वापनीतानामपि प्रकृतीनां संग्रहणादष्टपंचाशदधिकशतप्रकृतयः । तथा चोक्तम्-"बंधणसंयगहो तणूसु साममघावण चऊ। ज्य सत्तही बंधोदए थ नय सम्ममीसया बंधे ॥ बंधुदए सत्ताए वीस वीसवन्नसयंति ॥" तासु च बंधोदीरणप्रायोग्याः प्रकृतीः सयोगिकेवलिगुणस्थानावसाना एव च योगी जावात् पयित्वा शेषाश्चायोगिकेवखिचरमसमये पयित्वा यो भगवान्निमसाविकखकेवखपखावलोकितनिखिलखोकाखोकः सिधिवधूवोजयोर्विततपत्रसतिकामखिखत् । पुनः कथंचूत Jain Education International For Personal & Private Use Only wwwsainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy