________________
-
नामानि ए३ स्थावर एव सूक्ष्म एए अपर्याप्त ए६ साधारण ए७ अस्थिर एन अशुन एए उर्जग १०० मुस्वर १०१ श्रनादय १०५ अयशांसि १०३ चेति नामकर्मणरुयुत्तरं शतं जेदाः। गोत्रकर्मण उच्चैर्गोत्रं १ नीचैर्गोत्रं ३ चेति को दी। दानान्तरायं १ खानान्तरायं १ नोगान्तरायं ३ उपत्नोगान्तरायं । वीर्यान्तरायं ५ चति अंतरायकर्मणः पंच जेदाः तदेवमष्टपंचाशदधिकशतप्रकृतीनां मध्याधनसंघातनयोविंशतिर्नेदास्तनुष्वेवान्तावादपनीयन्ते । ततो वर्णगंधरसस्पगानां यथासंख्यं पंचमिपंचाष्टनेदेर्निष्पन्नां विंशतिमपनीय तेषामेव सामान्यवर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते । ततश्च वर्णादि षोमशकबंधनपंचदशकसंघातनपंचकलक्षणानां पत्रिंशत्प्रकृतीनामपसारणेन घाविंशत्यधिकशतमवशिष्यते तत्रापि सम्यक्त्व मिश्रक बंधे नाधिक्रियते । यतो मिथ्यात्वपुजलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषांचित्यंतविधिमासादयति अपरेषां त्वीषधिशुझिं केचित्पुनर्मिथ्यात्वरूपा एवावतिष्ठते तत्र येऽत्यन्तविशुशास्त्रे सम्यक्त्वव्यपदेशलाजःषनिशुधा मिश्रव्यपदेशनाजः शेषा मिथ्यात्वव्यपदेशजाज इति । उदयोदीरणासत्तासु पुनस्तयोरप्यधिकारः। ततश्च बंधप्रायोग्या विंशत्यधिकशतप्रकृतयः उदयोदीरणाप्रायोग्याश्च दाविंशत्यधिकशतप्रकृतयः सत्ताप्रायोग्याश्च पूर्वापनीतानामपि प्रकृतीनां संग्रहणादष्टपंचाशदधिकशतप्रकृतयः । तथा चोक्तम्-"बंधणसंयगहो तणूसु साममघावण चऊ। ज्य सत्तही बंधोदए थ नय सम्ममीसया बंधे ॥ बंधुदए सत्ताए वीस वीसवन्नसयंति ॥" तासु च बंधोदीरणप्रायोग्याः
प्रकृतीः सयोगिकेवलिगुणस्थानावसाना एव च योगी जावात् पयित्वा शेषाश्चायोगिकेवखिचरमसमये पयित्वा यो भगवान्निमसाविकखकेवखपखावलोकितनिखिलखोकाखोकः सिधिवधूवोजयोर्विततपत्रसतिकामखिखत् । पुनः कथंचूत
Jain Education International
For Personal & Private Use Only
wwwsainelibrary.org