SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अशा ___ जुगुप्सा २८ चेति मोहनीयकर्मणोऽष्टाविंशतिर्नेदाः। नरकायुः १ तिर्यगायुः२ मनुष्यायुः ३ देवायुः चेति श्रायुष्कमणश्चत्वारो जेदाः। देवगतिः १ मनुष्यगतिः तिर्यग्गतिः ३ नरकगतिः । एकेन्धियजातिः ५वीन्जियजातिः ६ त्रीत्रिय जातिः । चतुरिन्जियजातिः पंचेन्जियजातिः ए औदारिकशरीर १० वैक्रियशरीर ११ श्राहारकशरीरं १२ तैजसश*रीर १३ कामणशरीरं १४ औदारिकोपांग १५ वैक्रियोपांग १६ आहारकोपांगं १७ औदारिकौदारिकबंधनं १० वैक्रिय*क्रियबंधनं १ए आहारकाहारकबंधनं २० तैजसतैजसबं० २१ कार्मणकार्मणबं० २२ औदारिकतैजसबं० २३ वैक्रियतैॐ जसबं० २४ श्राहारकतैजसबं० २५ कार्मणतैजसबं० २६ औदारिककार्मणबं० २७ वैक्रियकार्मणबं० २० आहारककार्मण-1 ०२ए श्रोदारिकतैजसकामणबं० ३० वैक्रियतैजसकार्मणवं० ३१ आहारकतैजसकार्मणबं० ३५ औदारिकसंघातनं ३३ वैक्रियसंघातनं ३४ श्राहारकसंघातनं ३५ तैजससंघातनं ३६ कार्मणसंघातनं ३७ वज्रर्षजनाराचं ३० षजनाराचं ३ए नाराचं ४० अर्धनागचं १ कीलिका सेवार्तसंहननं ४३ समचतुरस्र न्यग्रोधं ४ए सादि ४६ वामनं ४७ कुलं हुंमसंस्थान पए कृष्णवर्णः ५० नीलवर्णः ५१ रक्तवर्णः ५२ पीतवर्णः ५३ धवखवर्णः ५४ सुरजिगंध: ५५ असुरनिगंधः ५६ तिकरसः ५७ कटुरसः ५८ कषायरसः एए आम्बरसः ६० मधुररसः ६१ गुरु ६५ बघु ६३ मृड ६४ खर ६५ शीत ६६ उष्ण ६७ स्निग्ध ६८ रुक्षस्पर्शाः ६ए देव ७० मनुष्य ७१ तिर्यग् ७३ नरकानुपूर्व्यः ७३ शुलखगतिः । अशुलखगतिः ७५ पराघात ७६ उबास पु श्रातप ७७ उद्योत पए अगुरुखघु ७० जिननाम ७१ निर्माण ७२ उपघाताः ३ त्रस ४ बादर नए पर्याप्त ७६ प्रत्येक ७ स्थिर 00 शुल नए सुजग एक सुस्वर ए१ श्रादेय ए५ यशो प Jain Educ a tional For Personal & Private Use Only helibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy